ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

page23.

5-6. Puṇṇasuttādivaṇṇanā [88-89] Pañcame tañceti taṃ cakkhuñceva rūpañca. Nandisamudayā dukkhasamudayoti taṇhāya samodhānena pañcakkhandhadukkhassa samodhānaṃ hoti. Iti chasu dvāresu "nandisamudayā dukkhasamudayo"ti iminā dvinnaṃ saccānaṃ vasena vaṭṭaṃ matthakaṃ pāpetvā dassesi. Dutiyanaye nirodho maggoti dvinnaṃ saccānaṃ vasena vivaṭṭaṃ matthakaṃ pāpetvā dassesi. Iminā tvaṃ puṇṇāti pāṭiyekko 1- anusandhi. Evaṃ tāva vaṭṭavivaṭṭavasena desanaṃ arahatte pakkhipitvā idāni puṇṇattheraṃ sattasu ṭhānesu sīhanādaṃ nadāpetuṃ iminā tvantiādimāha. Caṇḍāti duṭṭhā kibbisā. Pharusāti kakkhaḷā. Akkosissantīti dasahi akkosavatthūhi akkosissanti. Paribhāsissantīti "kiṃ samaṇo nāma tvaṃ, idañcidañca te karissāmā"ti tajjessanti. Evametthāti evaṃ mayhaṃ ettha bhavissati. Daṇḍenāti catuhatthadaṇḍena khadiradaṇḍena vā ghaṭikamuggarena vā 2- satthenāti ekatodhārādinā satthena. Satthahārakaṃ pariyesantīti jīvitahārakasatthaṃ pariyesanti. Idaṃ thero tatiyapārājikavatthusmiṃ asubhakathaṃ sutvā attabhāvena jigucchantānaṃ bhikkhūnaṃ satthahārakapariyesanaṃ sandhāyāha. Damūpasamenāti ettha damoti indriyasaṃvarādīnaṃ etaṃ nāmaṃ. "saccena danto damasā upeto vedantagū vusitabrahmacariyo"ti 3- ettha hi indriyasaṃvaro damoti vutto. "yadi saccā damā cāgā, khantyā bhiyyodha vijjatī"ti 4- ettha paññā damoti vuttā. "dānena damena saññamena @Footnote: 1 Sī.,ka. eko 2 Sī.,ka. daṇḍenāti catuhatthadaṇḍena, khadiramuggare na vā @3 saṃ.sa. 15/195/201 4 saṃ.sa. 15/246/259

--------------------------------------------------------------------------------------------- page24.

Saccavajjenā"ti 1- ettha uposathakammaṃ damoti vuttaṃ. Imasmiṃ pana sutte khanti damoti veditabbā. Upasamoti tasseva vevacanaṃ. Athakho āyasmā puṇṇoti ko panesa puṇṇo, kasmā ca panettha gantukāmo ahosīti? sunāparantavāsiko eva esa, sāvatthiyaṃ pana asappāyavihāraṃ sallakkhetvā tattha gantukāmo ahosi. Tatrāyaṃ anupubbikathā:- sunāparantaraṭṭhe kira ekasmiṃ vāṇijagāme ete dve bhātaro. Tesu kadāci jeṭṭho pañca sakaṭasatāni gahetvā janapadaṃ gantvā bhaṇḍaṃ āharati, kadāci kaniṭṭho. Imasmiṃ pana samaye kaniṭṭhaṃ ghare ṭhapetvā jeṭṭhabhātiko pañca sakaṭasatāni gahetvā janapadacārikaṃ caranto anupubbena sāvatthiṃ patvā jetavanassa nātidūre sakaṭasatthaṃ nivesetvā bhuttapātarāso parijanaparivuto phāsukaṭṭhāne nisīdi. Tena ca samayena sāvatthivāsino bhuttapātarāsā uposathaṅgāni adhiṭṭhāya suddhuttarāsaṅgā gandhapupphādihatthā yena buddho, yena dhammo, yena saṃgho, tanniṇṇā tappoṇā tappabbhārā hutvā dakkhiṇadvārena nikkhamitvā jetavanaṃ gacchanti. So te disvā "kahaṃ ime gacchantī"ti ekaṃ manussaṃ pucchi. Kiṃ tvaṃ ayyo na jānāsi, loke buddhadhammasaṃgharatanāni nāma uppannāni, icceso mahājano satthu santikaṃ dhammakathaṃ sotuṃ gacchatīti. Tassa "buddho"ti vacanaṃ chavicammādīni chinditvā aṭṭhimiñjaṃ āhacca aṭṭhāsi, so attano parijanaparivuto tāya parisāya saddhiṃ vihāraṃ gantvā satthu madhurassarena dhammaṃ desentassa parisapariyante ṭhito dhammaṃ sutvā pabbajjāya cittaṃ uppādesi. Atha tathāgatena kālaṃ viditvā parisāya uyyojitāya satthāraṃ upasaṅkamitvā vanditvā svātanāya @Footnote: 1 dī.Sī. 9/166/53, Ma.Ma. 13/226/200

--------------------------------------------------------------------------------------------- page25.

Nimantetvā dutiyadivase maṇḍapaṃ kāretvā āsanāni paññāpetvā buddhappamukhassa saṃghassa mahādānaṃ datvā bhuttapātarāso uposathaṅgāni adhiṭṭhāya bhaṇḍāgārikaṃ pakkosāpetvā "ettakaṃ dhanaṃ vissajjitaṃ, ettakaṃ dhanaṃ vissajjitaṃ, ettakaṃ dhanaṃ vissajjitabban"ti sabbaṃ ācikkhitvā "imaṃ sāpateyyaṃ mayhaṃ kaniṭṭhassa dehī"ti sabbaṃ niyyātetvā satthu santike pabbajitvā kammaṭṭhānaparāyano ahosi. Athassa kammaṭṭhānaṃ manasikarontassa kammaṭṭhānaṃ na upaṭṭhāti. Tato cintesi "ayaṃ janapado mayhaṃ asappāyo, yannūnāhaṃ satthu santike kammaṭṭhānaṃ gahetvā sakaṭaṭhānameva 1- gaccheyyan"ti. Atha pubbanhasamaye piṇḍāya caritvā sāyanhe paṭisallānā vuṭṭhahitvā bhagavantaṃ upasaṅkamitvā kammaṭṭhānaṃ kathāpetvā satta sīhanāde naditvā pakkāmi. Tena vuttaṃ "athakho āyasmā puṇṇo .pe. Viharatī"ti. Kattha panāyaṃ vihāsīti? catūsu ṭhānesu vihāsi. Sunāparantaraṭṭhaṃ tāva Pavisitvā ca abbuhatthapabbate 2- nāma pavisitvā vāṇijagāmaṃ piṇḍāya pāvisi. Atha naṃ kaniṭṭhabhātā sañjānitvā bhikkhaṃ datvā "bhante aññattha agantvā idheva vasathā"ti paṭiññaṃ kāretvā tattheva vasāpesi. Tato samuddagirivihāraṃ nāma agamāsi. Tattha ayakantapāsāṇehi paricchinditvā katacaṅkamo atthi, koci taṃ samattho nāma natthi. Tattha samuddavīciyo āgantvā ayakantapāsāṇesu paharitvā mahāsaddaṃ karonti. Thero "kammaṭṭhānaṃ manasikarontānaṃ phāsuvihāro hotū"ti samuddaṃ nissaddaṃ katvā adhiṭṭhāsi. Tato mātulagiriṃ nāma agamāsi. Tatthapi sakuṇasaṃgho ussanno rattiñca divā ca saddo ekābaddho va ahosi. Thero "idaṃ ṭhānaṃ na phāsukan"ti tato @Footnote: 1 cha. sakaraṭṭhameva 2 Sī. abbhahatthapabbataṃ nāma patvā. ajjuhatthapabbate nāma pavisitvā

--------------------------------------------------------------------------------------------- page26.

Makulakārāmavihāraṃ 1- nāma gato. So vāṇijagāmassa nātidūro nāccāsanno gamanāgamanasampanno vivitto appasaddo, thero "imaṃ ṭhānaṃ phāsukan"ti tattha rattiṭṭhānadivāṭṭhānacaṅkamaṭṭhānādīni kāretvā vassaṃ upagacchi. Evaṃ catūsu ṭhānesu vihāsi. Athekadivasaṃ tasmiṃyeva antovasse pañca vāṇijasatāni "parasamuddaṃ gacchāmā"ti nāvāya bhaṇḍaṃ pakkhipiṃsu. Nāvārohaṇadivase therassa kaniṭṭhabhātā theraṃ bhojetvā therassa santike sikkhāpadāni gahetvā vanditvā "bhante samuddo nāma asaddheyyo anekantarāyo, amhe āvajjeyyāthā"ti vatvā nāvaṃ abhiruyhi. Nāvā uttamajavena gacchamānā aññataraṃ dīpakaṃ pāpuṇi. Manussā "pātarāsaṃ karissāmī"ti dīpato otiṇṇā. 2- Tasmiṃ pana dīpake aññaṃ kiñci natthi, candanavanameva ahosi. Atheko vāsiyā rukkhaṃ ākoṭetvā lohitacandanabhāvaṃ ñatvā āha "bho mayaṃ lābhatthāya parasamuddaṃ gacchāma, ito ca uttari lābho nāma natthi, caturaṅgulamattā ghaṭikā satasahassaṃ agghati, hāretabbayuttakaṃ bhaṇḍaṃ hāretvā candanassa pūressāmā"ti. Te tathā kariṃsu. Candanavane adhivatthā amanussā kujjhitvā "imehi amhākaṃ candanavanaṃ nāsitaṃ, ghātessāma ne"ti cintetvā "idheva ghātitesu sabbaṃ ekakuṇapaṃ bahi bhavissati, samuddamajjhe nesaṃ nāvaṃ osīdessāmā"ti āhaṃsu. Atha tesaṃ nāvaṃ abhiruyha muhuttaṃ gatakāleyeva uppatikaṃ 3- upaṭṭhapetvā sayampi te amanussā bhayānakāni rūpāni dassayiṃsu. Bhītā manussā attano attano devatānaṃ namassanti. Therassa kaniṭṭho cūḷapuṇṇakuṭambiko "mayhaṃ bhātā avassayo hotū"ti therassa namassamāno 4- aṭṭhāsi. @Footnote: 1 Sī. maṅkulakārāmavihāraṃ 2 cha.Ma. dīpake uttiṇṇā @3 ṭīkā. uppādikaṃ 4 Sī. therassa nāmaṃ saramāno

--------------------------------------------------------------------------------------------- page27.

Theropi kira tasmiṃyeva khaṇe āvajjetvā tesaṃ byasanuppattiṃ ñatvā vehāsaṃ uppatitvā abhimukho aṭṭhāsi. Amanussā theraṃ disvāva "ayyo puṇṇatthero etī"ti apakkamiṃsu, uppātikaṃ sannisīdi. Thero "mā bhāyitthā"ti te assāsetvā "kahaṃ te gantukāmā"ti 1- pucchi. Bhante amhākaṃ sakaṭṭhānameva gacchāmāti. Thero nāvaṃ gaṇe 2- akkamitvā "etesaṃ icchitaṭṭhānaṃ gacchatū"ti adhiṭṭhāsi. Vāṇijakā sakaṭṭhānaṃ gantvā taṃ pavattiṃ puttadārassa ārocetvā "etha theraṃ saraṇaṃ gacchāmā"ti pañcasatāni attano pañcahi mātugāmasatehi saddhiṃ tīsu saraṇesu patiṭṭhāya upāsakattaṃ paṭipādesuṃ. Tato nāvāya bhaṇḍaṃ otāretvā therassekaṃ koṭṭhāsaṃ katvā "ayaṃ bhante tumhākaṃ koṭṭhāso"ti āhaṃsu. Thero mayhaṃ visuṃ koṭṭhāsakiccaṃ natthi. Satthā pana tumhehi diṭṭhapubboti. Na diṭṭhapubbo bhanteti. Tenahi iminā satthu maṇḍalamālaṃ karotha, evaṃ satthāraṃ passissathāti. Te sādhu bhanteti. Teneva koṭṭhāsena attano ca koṭṭhāsehi maṇḍalamālaṃ kātuṃ ārabhiṃsu. Satthāpi kira taṃ āraddhakālato paṭṭhāya paribhogaṃ akāsi. Ārakkhamanussā rattiṃ okāsaṃ disvā "mahesakkhā devatā atthī"ti saññaṃ kariṃsu. Upāsakā maṇḍalamālañca bhikkhusaṃghassa ca senāsanāni niṭṭhāpetvā dānasambhāraṃ sajjetvā "kataṃ bhante amhehi attano kiccaṃ, satthāraṃ pakkosathā"ti therassa ārocesuṃ. Thero sāyanhasamaye iddhiyā sāvatthiṃ gantvā "bhante vāṇijagāmavāsino tumhe daṭṭhukāmā, tesaṃ anukampaṃ karothā"ti bhagavantaṃ yāci. Bhagavā adhivāsesi. Thero sakaṭṭhānameva paccāgato. Bhagavāpi ānandattheraṃ āmantesi "ānanda sve sunāparante vāṇijagāme piṇḍāya carissāma, tvaṃ ekūnapañcasatānaṃ bhikkhūnaṃ salākaṃ dehī"ti. Thero "sādhu @Footnote: 1 cha.Ma. gantukāmatthāti 2 Sī. khaṇe

--------------------------------------------------------------------------------------------- page28.

Bhante"ti bhikkhusaṃghassa tamatthaṃ ārocetvā "ākāsacārī bhikkhū 1- salākaṃ gaṇhantū"ti āha. Taṃdivasaṃ kuṇḍadhānatthero 2- paṭhamaṃ salākaṃ aggahesi. Vāṇijagāmavāsinopi "sve kira satthā āgamissatī"ti gāmamajjhe maṇḍapaṃ katvā dānaggaṃ sajjayiṃsu. Bhagavā pātova sarīrapaṭijagganaṃ katvā gandhakuṭiṃ pavisitvā phalasamāpattiṃ appetvā nisīdi. Sakkassa paṇḍukambalasilāsanaṃ uṇhaṃ ahosi. So "kiṃ idan"ti āvajjetvā satthu sunāparantagamanaṃ disvā vissakammaṃ 3- āmantesi "tāta ajja bhagavā tiṃsamattāni yojanasatāni piṇḍacāraṃ gamissati, pañca kūṭāgārasatāni māpetvā jetavanadvārakoṭṭhamatthake gamanasajjāni katvā ṭhapehī"ti. So tathā akāsi. Bhagavato kūṭāgāraṃ catumukhaṃ ahosi, dvinnaṃ aggasāvakānaṃ dvimukhāni, sesāni ekamukhāni, satthā gandhakuṭito nikkhamma 4- paṭipāṭiyā ṭhapitakūṭāgāresu dhurakūṭāgāraṃ pāvisi. 5- Dve aggasāvake ādiṃ katvā ekūnapañcabhikkhusatānipi kūṭāgāragatāni ahesuṃ, ekaṃ tucchaṃ kūṭāgāraṃ ahosi, pañcapi kūṭāgārasatāni ākāse uppatiṃsu. Satthā saccabandhapabbataṃ nāma patvā kūṭāgāraṃ ākāse ṭhapesi. Tasmiṃ pabbate saccabandho nāma micchādiṭṭhitāpaso mahājanaṃ micchādiṭṭhiṃ uggaṇhāpento lābhaggayasaggappatto hutvā vasati, abbhantare cassa antocāṭiyaṃ padīpo viya arahattaphalassa upanissayo jalati. Taṃ disvā "dhammadhajassa kathessāmī"ti gantvā dhammaṃ desesi. Tāpaso desanāpariyosāne arahattaṃ pāpuṇi. Maggenevassa abhiññā āgatā, so ehibhikkhu hutvā iddhimayapattacīvaradharo kūṭāgāraṃ pāvisi. Bhagavā kūṭāgāragatehi pañcahi bhikkhusatehi saddhiṃ vāṇijagāmaṃ gantvā kūṭāgārāni adissamānakāni katvā vāṇijagāmaṃ pāvisi. Vāṇijā buddhappamukhassa @Footnote: 1 Ma. janapadacārikabhikkhū 2 Ma. koṇḍadhānatthero 3 Ma. visukammaṃ @4 cha.Ma. nikkhamitvā 5 Sī. pavisitvā nisīdi

--------------------------------------------------------------------------------------------- page29.

Saṃghassa mahādānaṃ datvā satthāraṃ kūṭāgāraṃ 1- nayiṃsu. Satthā maṇḍalamālaṃ pāvisi. Mahājano yāva satthā bhattadarathaṃ paṭippassambheti, tāva pātarāsaṃ katvā uposathaṅgāni samādāya bahuṃ gandhañca pupphañca ādāya dhammassavanatthāya ārāmaṃ paccāgamāsi. Satthā dhammaṃ desesi. Mahājanassa bandhanamokkho jāto, mahantaṃ buddhakolāhalaṃ ahosi. Satthā mahājanassa saṅgahatthāya sattāhaṃ ttatheva vasati, aruṇaṃ pana mahāgandhakuṭiyaṃyeva upaṭṭhapesi. Sattāhampi dhammadesanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Tattha sattāhaṃ vasitvā vāṇijagāme piṇḍāya caritvā "tvaṃ idheva vasāhī"ti puṇṇattheraṃ nivattetvā antarena nammadānadī nāma atthi, tassā tīraṃ agamāsi. Nammadā 2- nāma nāgarājā satthu paccuggamanaṃ katvā nāgabhavanaṃ pavesetvā tiṇṇaṃ ratanānaṃ sakkāraṃ akāsi. Satthā tassa dhammaṃ kathetvā nāgabhavanā nikkhami. So "mayhaṃ bhante paricaritabbaṃ dethā"ti yāci. Bhagavā nammadānadītīre padacetiyaṃ dasseti. Taṃ vīcīsu āgatāsu pithiyyati 3- , gatāsu vivarīyati. Mahāsakkārasampattaṃ ahosi. Satthā tato nikkhamitvā saccabandhapabbataṃ gantvā saccabandhaṃ āha "tayā mahājano apāyamagge otārito, tvaṃ idheva vasitvā etesaṃ laddhiṃ vissajjāpetvā nibbānamagge patiṭṭhāpehī"ti. Sopi paricaritabbaṃ yāci. Satthā ghanapiṭṭhipāsāṇe allamattikapiṇḍamhi lañjanaṃ viya padacetiyaṃ dassesi. Tato jetavanameva gato. Etamatthaṃ sandhāya teneva antaravassenātiādi vuttaṃ. Parinibbāyīti anupādisesāya parinibbānadhātuyā parinibbāyi. Mahājano therassa satta divasāni sarīrapūjaṃ katvā bahūni gandhakaṭṭhāni samodhānetvā @Footnote: 1 cha.Ma. makulakārāmaṃ 2 Sī. nammado @2 cha.Ma. āgatāsu pidhīyati 4 cha.Ma. sarīraṃ jhāpetvā

--------------------------------------------------------------------------------------------- page30.

Parijjhāpetvā dhātuyo ādāya cetiyaṃ akāsi. Sambahulā bhikkhūti therassa āḷāhanaṭṭhāne ṭhitā bhikkhū. Sesaṃ sabbattha uttānameva. Chaṭṭhaṃ uttānameva.


             The Pali Atthakatha in Roman Book 13 page 23-30. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=476&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=476&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=112              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=1444              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=1480              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=1480              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]