ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        6. Sakuṇagghisuttavaṇṇanā
    [372] Chaṭṭhe sakuṇagghīti sakuṇaṃ hanatīti sakuṇagghi, senassetaṃ adhivacanaṃ.
Sahasā ajjhappattāti lobhasāhasena pattā. Alakkhikāti nissirikā. Appapuññāti
parittapuññā. Sacejja mayanti sace ajja mayaṃ. Naṅgalakaṭṭhakaraṇanti naṅgalena
Kasikaraṃ, adhunā kaṭṭhaṃ khettaṭṭhānanti attho. Leḍḍuṭṭhānanti leḍḍūnaṃ ṭhānaṃ. 1-
Avadamānāti avadamānā ca 2- attano balassa suṭṭhu vaṇṇaṃ vadamānāti attho.
Mahantaṃ leḍḍuṃ abhirūhitvāti uddhanasaṇṭhānena ṭhitesu tīsu leḍḍūsu "ito sene
āgacchante ito nikkhamissāmi, ito āgacchante ito"ti sallakkhetvā tesu
ekaṃ leḍḍuṃ abhiruhitvā aṭṭhāsi avadamāno. 3- Sannayhāti khurappaṃ sannayhamāno 4-
viya sannayhitvā suṭṭhu ṭhapetvā. Bahuāgato kho myāyanti "mayhaṃ atthāya ayaṃ
bahutaṃ ṭhānaṃ āgato, appaṃ avasiṭṭhaṃ, idāni maṃ gaṇhissatī"ti ñatvā dāruguḷo 5-
viya vinivattitvā tasseva leḍḍussa antare paccupādi, paṭipanno paviṭṭhoti
attho. Uraṃ paccatāḷesīti "ekappahāreneva lāpassa sīsaṃ chinditvā gahessāmī"ti
pakkhantattā vegaṃ sandhāretuṃ asakkonto tasmiṃ leḍḍusmiṃ uraṃ patāḷesi.
Tāvadevassa hadayamaṃsaṃ phāliyittha. Atha lāpo "diṭṭhā vata sattuno piṭṭhī"ti
haṭṭhatuṭṭho tassa hadaye aparāparaṃ caṅkami.



             The Pali Atthakatha in Roman Book 13 page 272-273. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5947              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5947              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=247              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3719              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3637              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3637              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]