ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         9. Gilānasuttavaṇṇanā
    [375] Navame veḷuvagāmaketi vesāliyā samīpe evaṃnāmako pādagāmo 1- atthi,
tasmiṃ. Yathāmittantiādīsu mittāti mittāva. Sandiṭṭhāti tattha tattha saṅgamma
diṭṭhamattā nātidaḷhamittā. Sambhattāti suṭṭhu bhattā sinehavanto daḷhamittā.
Yesaṃ yattha yattha evarūpā bhikkhū atthi, te tattha tattha vassaṃ upethāti attho. Kasmā
evamāha? tesaṃ phāsuvihāratthāya. Tesaṃ kira veḷuvagāmake senāsanaṃ nappahoti,
bhikkhāpi mandā. Samantā vesāliyā pana bahūni senāsanāni, bhikkhāpi sulabhā.
Tasmā evamāha.
    Atha kasmā "yathāsukhaṃ gacchathā"ti na vissajjesi? tesaṃ anukampāya. Evaṃ
Kirassa ahosi "ahaṃ aḍḍhamāsamattaṃ 2- ṭhatvā parinabbāyissāmi. Sace ime dūraṃ
gacchissanti maṃ parinibbānakāle daṭṭhuṃ na sakkhissati. Atha nesaṃ `satthā
parinibbāyanto amhākaṃ satimattampi na adāsi. Sace jāneyyāma, na evaṃ dūre
vaseyyāmā'ti vippaṭisāro bhaveyya. Vesāliyā samantā pana vassaṃ vasantā
māsassa aṭṭha vāre āgantvā dhammaṃ suṇissanti, sugatovādaṃ labhissantī"ti na
vissajjesi.
@Footnote: 1 Sī. dvāragāmo             2 cha.Ma. dasamāsamattaṃ
    Kharoti pharuso. Ābādhoti visabhāgarogo. Bāḷhāti balavatiyo. Maraṇantikāti
maraṇantaṃ maraṇasantikaṃ pāpanasamatthā. Sato sampajāno adhivāsetīti satiṃ
sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā adhivāsesi. Avihaññamānoti
vedanānuvattanavasena aparāparaṃ parivattanaṃ akaronto apīḷiyamāno adukkhiyamāno ca 1-
adhivāsesi. Anāmantetvāti ajānāpetvā. Anapaloketvāti ajānāpetvāva, 2-
ovādānusāsaniṃ adatvāti vuttaṃ hoti. Vīriyenāti pubbabhāgavīriyena ceva
phalasamāpattivīriyena ca. Paṭipaṇāmetvāti vikkhambhetvā. Jīvitasaṅkhāranti ettha
jīvitampi jīvitasaṅkhāro. Yena jīvitaṃ saṅkhārīyati chijjamānaṃ ghaṭetvā ṭhapīyati, so
phalasamāpattidhammopi jīvitasaṅkhāro. So idha adhippeto. Adhiṭaṭhāyāti adhiṭṭhahitvā
pavattetvā 3- jīvitaṭhapanasamatthaṃ phalasamāpattiṃ samāpajjeyyanti ayamettha saṅkhepattho.
     Kiṃ pana bhagavā ito pubbe phalasamāpattiṃ na samāpajjatīti? samāpajjati.
Sā pana khaṇikasamāpatti. Khaṇikasamāpatti. Khaṇikasamāpatti ca antosamāpattiyaṃyeva
vedanaṃ vikkhambheti, samāpattito vuṭṭhitamattassa kaṭṭhapātena vā kabalapātena
vā chinnasevālo viya udakaṃ, puna sarīraṃ vedanā ajjhottharati. Yā pana rūpasattakañca
niggumbaṃ nijjaṭaṃ katvā mahāvipassanāvasena samāpannā samāpatti, sā suṭṭhu
vikkhambheti. Yathā nāma purisena pokkharaṇiṃ ogāhetvā hatthehi ca pādehi ca
suṭṭhu apabyūḷhasevālo 4- cirena udakaṃ ottharati, evameva tato vuṭṭhitassa
cirena vedanā uppajjati. Iti bhagavā taṃdivasaṃ mahābodhipallaṅke abhinavaṃ 5-
vipassanaṃ paṭṭhapento viya rūpasattakaṃ arūpasattakañca niggumbaṃ nijjaṭaṃ katvā
cuddasahākārehi sannetvā 6- mahāvipassanāya vedanaṃ vikkhambhetvā "dasa māse
@Footnote: 1 Ma. surakkhiyamānova   2 Sī. anāṇāpetvā, na apaloketvā, su.vi. 2/164/148
@3 ka. pavatte        4 Ma. abyuḷhasevālo
@5 Sī. adhigataṃ         6 Sī. santetvā, Ma. sannayhitvā
Mā uppajjitthā"ti samāpattiṃ samāpajji, samāpattivikkhambhitā vedanā dasa māse
na uppajjiyeva.
    Gilānā vuṭṭhitoti gilāno hutvā puna vuṭṭhito. Madhurakajāto viyāti
sañjātagarubhāvo sañjātathaddhabhāvo sūle uttāsitapuriso viya. 1- Na pakkhāyantīti
na pakāsanti, nānākārato na upaṭṭhahanti. Dhammāpi maṃ nappaṭibhantīti
satipaṭṭhānadhammā mayhaṃ pākaṭā na hontīti dīpeti. Tantidhammā pana therassa
suppaguṇā. Na udāharatīti pacchimaovādaṃ na deti, taṃ sandhāya vadati.
    Anantaraṃ abāhiranti dhammavasena vā puggalavasena vā ubhayaṃ akatvā.
"ettakaṃ dhammaṃ parassa na desessāmī"ti hi cintento dhammaṃ antaraṃ karoti
nāma, "ettakaṃ parassa desessāmī"ti cintento bāhiraṃ karoti nāma. "imassa
puggalassa desessāmī"ti cintento pana puggalaṃ abbhantaraṃ karoti nāma,
"imassa na desessāmī"ti cintento puggalaṃ bāhiraṃ karoti nāma. Evaṃ akatvā
desitoti attho. Ācariyamuṭṭhīti yathābāhirakānaṃ ācariyamuṭṭhi nāma hoti,
daharakāle kassaci akathetvā pacchimakāle maraṇamañce nipannā piyamanāpassa
antevāsikassa kathenti, evaṃ tathāgatassa "idaṃ mahallakakāle pacchimaṭhāne 2-
kathessāmī"ti muṭṭhiṃ katvā pariharitvā ṭhapitaṃ kiñci natthīti dasseti.
    Ahaṃ bhikkhusaṃghanti ahameva bhikkhusaṃghaṃ pariharissāmīti vā. Mamuddesikoti vā
ahaṃuddisitabbaṭṭhena uddeso assāti mamuddesiko, mamameva uddisitvā  maṃ
paccāsiṃsamāno bhikkhusaṃgho hotu, mama accayena mā vā ahosi, yaṃ vā taṃ vā hotūti
iti vā pana yassa assāti attho. Na evaṃ hotīti bodhipallaṅkeyeva issāmaccherānaṃ
vigatattā evaṃ na hoti. Sa kinti so kiṃ. Āsītikoti asītisaṃvacchariko, idaṃ
@Footnote: 1 Sī. uttāsitasadiso viya          2 Ma. pacchimaddhāne
Pacchimavayaṃ anuppattabhāvadīpanatthaṃ vuttaṃ. Veṭhamissakenāti 1- bāhabandhacakkabandhādinā
paṭisaṅkharaṇena 2- veṭhamissakena. Maññeti jarasakaṭaṃ viya veṭhamissakena maññe yāpeti,
arahattaphalaveṭṭhanena catuiriyāpathakappanaṃ tathāgatassa hotīti dasseti.
    Idāni tamatthaṃ pakāsento yasmiṃ ānanda samayetiādimāha. Tattha
sabbanimittānanti rūpanimittādīnaṃ. Ekaccānaṃ vedanānanti lokiyānaṃ vedanānaṃ.
Tasmā tihānandāti yasmā iminā phalasamāpattivihārena phāsu hoti, tasmā
tumhepi tadatthāya evaṃ viharathāti dasseti. Attadīpāti mahāsamuddagatā 3- dīpaṃ
viya attānaṃ dīpaṃ patiṭṭhaṃ katvā viharatha. Attasaraṇāti attagatikā hotha, mā
aññagatikā. Dhammadīpadhammasaraṇapadesupi eseva nayo. Ettha ca dhammoti navavidho
lokuttaradhammo veditabbo. Tamataggeti 4- tamaagge, majjhe takāro padasandhi
vasena vutto, idaṃ vuttaṃ hoti:- ime aggatamāti tamataggāti. Evaṃ 5- sabbaṃ
tamasotaṃ chinditvā ativiya agge uttamabhāve ete ānanda mama bhikkhū bhavissanti,
tesaṃ 6- agge bhavissanti. Yekeci sikkhākāmā, sabbesaṃ tesaṃ catusatipaṭṭhānagocarā
ca bhikkhū agge bhavissantīti arahattakūṭena desanaṃ gaṇhātīti.



             The Pali Atthakatha in Roman Book 13 page 274-277. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5979              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5979              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=250              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3761              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3673              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3673              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]