ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                      10. Bhikkhunupassayasuttavaṇṇanā
    [376] Dasame tenupasaṅkamīti tasmiṃ upassaye kammaṭṭhānakammikā bhikkhuniyo
atthi, tāsaṃ ussukkāpetvā kammaṭṭhānaṃ kathessāmīti upasaṅkami. Uḷāraṃ
pubbenāparaṃ visesanti pubbavisesato aparaṃ oḷāravisesaṃ. Tattha mahābhūtapariggaho
pubbaviseso, upādārūpapariggaho aparaviseso nāma. Tathā sakalarūpapariggaho
@Footnote: 1 Ma. vekhamissakenāti            2 Ma. paṭisaṅkhārakena
@3 Ma. mahāsamuddagataṃ              4 Sī.,Ma.,ka, tamatagge meteti
@5 Sī. ime aggatamā evaṃ         6 kesaṃ?
Pubbaviseso, arūpapariggaho aparaviseso nāma. Rūpārūpapariggaho pubbaviseso,
paccayapariggaho aparaviseso nāma. Sappaccayanāmarūpadassanaṃ pubbaviseso,
tilakkhaṇāropanaṃ aparaviseso nāma. Evaṃ pubbenāparaṃ oḷāraṃ visesaṃ jānātīti attho.
    Kāyārammaṇoti yaṃ kāyaṃ anupassati, tameva ārammaṇaṃ katvā uppajjati
kilesapariḷāho. Bahiddhā vā cittaṃ vikkhipatīti bahiddhā vā puthuttārammaṇe
cittuppādo vikkhipati. Kismiñcideva pasādanīye nimitte cittaṃ paṇidahitabbanti
evaṃ kilesapariḷāhe ca līnatte ca bahiddhā vikkhepe ca uppanne
kilesānurañjitena na vattitabbaṃ, kismiñcideva pasādanīye pasādāvahe buddhādīsu
aññatarasmiṃ ṭhāne kammaṭṭhānacittaṃ ṭhapetabbaṃ. Cittaṃ samādhiyatīti ārammaṇa
sammā ādiyati suṭṭhu ṭhapitaṃ 1- ṭhapiyati. Paṭisaṃharāmīti pasādanīyaṭṭhānato paṭisaṃharāmi,
mūlakammaṭṭhānābhimukhaṃyeva naṃ karotīti attho. So paṭisaṃharati cevāti
mūlakammaṭṭhānābhimukhañca peseti. Na ca vitakketi na vicāretīti kilesavitakkaṃ na
vitakketi, kilesavicāraṃ na vicāreti. Avitakkomhi avicāroti kilesavitakkavicārehi
avitakkāvicāro. Ajjhattaṃ satimā sukhamasmīti gocarajjhatte pavattāya satiyā
"satimāhamasmi sukhito cā"ti pajānāti.
    Evaṃ kho ānanda paṇidhāya bhāvanā hotīti evaṃ ānanda ṭhapetvā
bhāvanā hoti. Imassa hi bhikkhuno yathā nāma purisassa mahantaṃ ucchubhāraṃ
ukkhipitvā yantasālaṃ nentassa kilantakilantakāle bhūmiyaṃ ṭhapetvā ucchukhaṇḍaṃ
khāditvā puna ukkhipitvā gamanaṃ hoti, evameva arahattaṃ pāpuṇituṃ
uggahitakammaṭṭhānassa kāyapariḷāhādīsu uppannesu taṃ kammaṭṭhānaṃ ṭhapetvā
buddhaguṇādīsu anussaraṇena cittaṃ pasādetvā kammaniyaṃ katvā bhāvanā pavattā, tasmā
"paṇidhāya bhāvanā"ti 2- vuttaṃ. Tassa pana purisassa taṃ ucchubhāraṃ yantasālaṃ
@Footnote: 1 sī suṭṭhapitaṃ               2 cha.Ma. bhāvanā hotīti
Netvā pīḷetvā rasapānaṃ viya imassa bhikkhuno kammaṭṭhānaṃ matthakaṃ pāpetvā
arahattaṃ pattassa phalasamāpattisukhānubhavanaṃ veditabbaṃ.
    Bahiddhāti mūlakammaṭṭhānaṃ pahāya bahi aññasmiṃ ārammaṇe. Appaṇidhāyāti
aṭṭhapetvā. Atha pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānātīti
ettha kammaṭṭhānavasena vā sarīravasena vā desanāvasena vā attho veditabbo.
Tattha kammaṭṭhāne tāva kammaṭṭhānassa abhiniveso pure nāma, arahattaṃ
pacchā nāma. Tattha yo bhikkhu mūlakammaṭṭhānaṃ gahetvā kilesapariḷāhassa vā
līnattassa vā bahiddhā vikkhepassa vā uppajjituṃ okāsaṃ adento sudantagoṇe
yojetvā sārento viya caturassacchidde sutacchitaṃ caturassaghaṭikaṃ ca pakkhipento
viya vipassanaṃ paṭṭhapetvā atiṭṭhanto alagganto arahattaṃ pāpuṇāti, so
puresaṅkhātassa kammaṭṭhānābhinivesassa pacchāsaṅkhātassa arahattassa ca vasena pacchā
pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti nāma.
    Sarīre pana pādaṅgulīnaṃ aggapabbāni pure nāma, sīsakaṭāhaṃ pacchā nāma.
Tattha yo bhikkhu pādaṅgulīnaṃ aggapabbaaṭṭhikesu abhinivisitvā byābhaṅgiyā yavakalāpaṃ
mocento viya vaṇṇasaṇṭhānadisokāsaparicchedavasena aṭṭhīni pariggaṇhanto
antarākilesapariḷāhādīnaṃ uppattiṃ vāretvā yāva sīsakaṭāhā bhāvanaṃ pāpeti, so
puresaṅkhātānaṃ aggapādaṅgulipabbānaṃ pacchāsaṅkhātassa sīsakaṭāhassa ca vasena
pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti nāma.
    Desanāyapi dvattiṃsākāradesanāya kesā pure nāma, matthaluṅgaṃ pacchā
nāma. Yo bhikkhu kesesu abhinivisitvā vaṇṇasaṇṭhānadisokāsavasena kesādayo
pariggaṇhanto antarā kilesapariḷāhādīnaṃ uppatti vāretvā yāva matthaluṅgā
Bhāvanaṃ pāpeti, so puresaṅkhātānaṃ kesānaṃ pacchāsaṅkhātassa matthaluṅgassa ca vasena
pacchā pure asaṅkhittaṃ vimuttaṃ appaṇihitanti pajānāti nāma.
    Evaṃ kho ānanda appaṇidhāya bhāvanā hotīti evaṃ ānanda aṭhapetvā
bhāvanā hoti. Imassa hi bhikkhuno yathā nāma purisassa guḷabhāraṃ labhitvā attano
gāmaṃ atiharantassa antarā aṭhapetvā uccaṅge pakkhittāni guḷakhaṇḍādīni
khādanīyāni khādantassa attano gāmeyeva otaraṇaṃ hoti, evameva arahattaṃ
pāpuṇituṃ āraddhabhāvanassa pariḷāhādīnaṃ uppattiṃ vāretvā kammaṭṭhānabhāvanā
pavattā, tasmā "appaṇidhāya bhāvanā"ti vuttā. Tassa pana purisassa taṃ guḷabhāraṃ
attano gāmaṃ netvā ñātīhi saddhiṃ paribhogo viya imassa bhikkhuno kammaṭṭhānaṃ
matthakaṃ pāpetvā arahattaṃ pattassa phalasamāpattisukhānubhavanaṃ veditabbaṃ. Imasmiṃ
sutte pubbabhāgavipassanā kathitā. Sesaṃ sabbattha uttānamevāti.
                        Ambapālivaggo paṭhamo.
                        ----------------



             The Pali Atthakatha in Roman Book 13 page 277-280. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6054              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6054              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=251              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3778              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3689              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3689              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]