ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         3. Cundasuttavaṇṇanā
    [379] Tatiye magadhesūti evaṃnāmake janapade. Nāḷakagāmaketi rājagahassa
avidūre attano kulasantake evaṃnāmake gāme. Cundo samaṇuddesoti ayaṃ
thero dhammasenāpatissa kaniṭṭhabhātiko, taṃ bhikkhū anupasampannakāle "cundo
samaṇuddeso"ti samudācaritvā therakālepi tatheva samudācariṃsu. Tena vuttaṃ "cundo
samaṇuddeso"ti. Upaṭṭhāko hotīti mukhodakadantakaṭṭhadānena ceva
pariveṇasammajjanapiṭṭhiparikammakaraṇapattacīvaraggahaṇena ca upaṭṭhānakaro hoti.
Parinibbāyīti anupādisesāya nibbānadhātuyā parinibbuto. Katarasmiṃ kāleti? bhagavato
Parinibbānasaṃvacchare.
    Tatrāyaṃ anupubbikathā:- bhagavā kira vutthavasso veḷuvagāmato nikkhamitvā
"sāvatthiṃ gamissāmī"ti āgatamaggeneva paṭinivattento anupubbena sāvatthiṃ patvā
jetavanaṃ pāvisi. Dhammasenāpati bhagavato vattaṃ dassetvā divāṭṭhānaṃ gato, so
tattha antevāsikesu vattaṃ dassetvā paṭikkantesu divāṭṭhānaṃ sammajjitvā
cammakhaṇḍaṃ paññāpetvā pāde pakkhāletvā pallaṅkaṃ ābhujitvā phalasamāpattiṃ
pāvisi. Athassa yathā paricchedena 2- tato vuṭṭhitassa ayaṃ parivitakko udapādi
"buddhā nu kho paṭhamaṃ parinibbāyissanti, 3- udāhu aggasāvakā"ti, tato
"aggasāvakā paṭhaman"ti ñatvā attano āyusaṅkhāraṃ olokesi. So "sattāhameva me
āyusaṅkhārā pavattissantī"ti ñatvā "kattha parinibbāyāmī"ti cintesi.
@Footnote: 1 cha.Ma. pahīyissatīti      2 Ma. addhāparicchedena      3 cha.Ma. parinibbāyanti

--------------------------------------------------------------------------------------------- page287.

Tato "rāhulo tāvatiṃsesu parinibbuto, aññākoṇḍaññatthero chaddantadahe, ahaṃ kattha parinibbāyissāmī"ti punappunaṃ cintento mātaraṃ ārabbha satiṃ 1- uppādesi "mayhaṃ mātā sattannaṃ arahantānaṃ mātā hutvāpi buddhadhammasaṃghesu appasannā, atthi nu kho tassā upanissayo, natthi nu kho"ti. Sotāpattimaggassa upanissayaṃ disvā "kassa desanāya abhisamayo bhavissatī"ti olokento "mameva dhammadesanāya bhavissati, na aññassa. Sace kho panāhaṃ appossukko bhaveyyaṃ, bhavissanti me vattāro `sāriputtatthero avasesajanānampi avassayo hoti, tathā hissa samacittasuttantadesanādivase 2- koṭisatasahassadevatā arahattappattā, tayo magge paṭividdhadevatānaṃ gaṇanā natthi, aññesu ca ṭhānesu anekā abhisamayā dissanti, there ca cittaṃ pasādetvā sagge nibbattāneva asīti kulasahassāni, so dāni sakamātumicchādassanamattampi harituṃ nāsakkhī'ti, tasmā mātaraṃ micchādassanā mocetvā jātovarakeyeva parinibbāyissāmī"ti sanniṭṭhānaṃ katvā "ajjeva bhagavantaṃ anujānāpetvā nikkhamissāmī"ti cundattheraṃ āmantesi "āvuso cunda amhākaṃ pañcasatāya bhikkhuparisāya saññaṃ dehi, `gaṇhathāvuso pattacīvarāni, dhammasenāpati nālakagāmaṃ gantukāmo"ti. Thero tathā akāsi. Bhikkhū senāsanaṃ saṃsāmetvā pattacīvaramādāya therassa santikaṃ agamaṃsu. Thero senāsanaṃ saṃsāmetvā divāṭṭhānaṃ sammajjitvā divāṭṭhānadvāre ṭhatvā divāṭṭhānaṃ oloketvā "idaṃ dāni pacchimadassanaṃ, puna āgamanaṃ natthī"ti pañcasatabhikkhuparivuto bhagavantaṃ upasaṅkamitvā vanditvā bhagavantaṃ etadavoca "anujānātu me bhante bhagavā, anujānātu sugato, parinibbānakālo me, ossaṭṭho me āyusaṅkhāro"ti. Buddhā pana yasmā "parinibbāhī"ti vutte maraṇavaṇṇaṃ saṃvaṇṇentīti, "mā parinibbāhī"ti vutte vaṭṭassa guṇaṃ kathentīti micchādiṭṭhikā dosaṃ āropessanti, 3- @Footnote: 1 ka. saṃvegaṃ 2 aṅ. duka. 20/37 ādi/62 3 Sī.,ka. āropenti

--------------------------------------------------------------------------------------------- page288.

Tasmā tadubhayampi na vadanti. Tena naṃ bhagavā "kattha parinibbāyissasi sāriputtā"ti vattā "atthi bhante magadhesu nālakagāme jātovarako, tatthāhaṃ parinibbāyissāmī"ti vutte "yassa dāni tvaṃ sāriputta kālaṃ maññasi, idāni pana te jeṭṭhakaniṭṭhabhātikānaṃ tādisassa bhikkhuno dassanaṃ dullabhaṃ bhavissati, desehi nesaṃ dhamman"ti āha. Thero "satthā mayhaṃ iddhivikubbanapubbaṅgamaṃ dhammadesanaṃ paccāsiṃsatī"ti ñatvā bhagavantaṃ vanditvā tālappamāṇaṃ ākāsaṃ abbhuggantvā oruyha dasabalassa pāde vandi, puna dvitālappamāṇaṃ abbhuggantvā oruyha dasabalassa pāde vandi, etenupāyena sattatālappamāṇaṃ abbhuggantvā anekāni pāṭihāriyasatāni dassento dhammakathaṃ ārabhi. Dissamānenapi kāyena katheti, adissamānenapi. Uparimena vā heṭṭhimena vā upaḍḍhakāyena katheti adissamānenapi dissamānenapi, kālena candavaṇṇaṃ dasseti, kālena sūriyavaṇṇaṃ, kālena pabbatavaṇṇaṃ, kālena samuddavaṇṇaṃ, kālena cakkavattirājā hoti, kālena vessavaṇamahārājā, kālena sakko devarājā, kālena mahābrahmāti evaṃ anekāni pāṭihāriyasatāni dassento dhammakathaṃ kathesi. Sakalanagaraṃ sannipati. thero oruyha dasabalassa pāde vanditvā aṭṭhāsi. Atha naṃ satthā āha "ko nāmo ayaṃ sāriputta dhammapariyāyo"ti. Sīhavikīḷito nāma 1- bhanteti. Taggha sāriputta sīhavikīḷito taggha sāriputta sīhavikīḷitoti. Thero alattakavaṇṇe hatthe pasāretvā satthu suvaṇṇakacchapasadise pāde gopphakesu gahetvā "bhante imesaṃ pādānaṃ vandanatthāya kappasatasahassādhikaṃ asaṅkhyeyyaṃ pāramiyo pūritā, so me manoratho matthakaṃ patto, ito dāni paṭṭhāya @Footnote: 1 Sī.,ka. sīhanikīḷito nāma

--------------------------------------------------------------------------------------------- page289.

Paṭisandhivasena na puna ekaṭṭhāne sannipāto samāgamo atthi, chinno esa vissāso, anekehi buddhasatasahassehi paviṭṭhaṃ ajaraṃ amaraṃ khemaṃ sukhaṃ sītalaṃ abhayaṃ nibbānapuraṃ pavisissāmi, sace me kiñci kāyikaṃ vā vācasikaṃ vā na rocetha, khamatha taṃ bhagavā, gamanakālo mayhan"ti. Khamāmi te sāriputta, na kho pana te kiñci kāyikaṃ vā vācasikaṃ va mayhaṃ aruccanakaṃ atthi, yassa dāni tvaṃ sāriputta kālaṃ maññasīti. Iti bhagavatā anuññātasamanantaraṃ satthu pāde vanditvā uṭṭhitamatte āyasmante sinerucakkavāḷahimavantaparibhaṇḍapabbate dhārayamānāpi "ajja imaṃ guṇarāsiṃ dhāretuṃ na sakkomī"ti vadantī viya ekappahāreneva vivaramānā mahāpaṭhavī yāva udakapariyantā akampi, ākāse devadundubhiyo phaliṃsu, mahāmegho uṭṭhahitvā pokkharavassaṃ vassi. Satthā "dhammasenāpatiṃ paṭipādessāmī"ti dhammāsanā vuṭṭhāya gandhakuṭiabhimukho gantvā maṇiphalake aṭṭhāsi. Thero tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā "bhagavā ito kappasatasahassādhikassa asaṅkhyeyyassa upari anomadassissa sammāsambuddhassa pādamūle nipajjitvā tumhākaṃ dassanaṃ patthesi, sā me patthanā samiddhā, diṭṭhā tumhe, taṃ paṭhamadassanaṃ, idaṃ pacchimadassanaṃ, puna tumhākaṃ dassanaṃ natthī"ti vatvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha yāva dassanavisayā abhimukhova paṭikkamitvā vanditvā pakkāmi. Puna mahāpaṭhavī dhāretuṃ asakkontī udakapariyantaṃ katvā akampi. Bhagavā parivāretvā ṭhite bhikkhū āha "anugacchatha bhikkhave tumhākaṃ jeṭṭhakabhātikan"ti. Tasmiṃ khaṇe catassopi parisā sammāsambuddhaṃ ekakaṃyeva jetavane ohāya niravasesā nikkhamiṃsu. Sāvatthinagaravāsinopi "sāriputtatthero kira

--------------------------------------------------------------------------------------------- page290.

Sammāsambuddhaṃ āpucchitvā parinibbāyitukāmo nikkhanto, passissāma nan"ti nagaradvārāni nirokāsāni karontā nikkhamitvā gandhamālādihatthā kese vikiritvā "idāni mayaṃ kahaṃ mahāpañño nisinno, kahaṃ dhammasenāpati nisinno"ti pucchantā "kassa santikaṃ gamissāma, tassa hatthe sakkāraṃ ṭhapetvā thero pakkanto"tiādinā nayena paridevantā rodantā theraṃ anubandhiṃsu. Thero mahāpaññāya ṭhitattā "sabbesaṃ anatikkamanīyo esa maggo"ti mahājanaṃ ovaditvā "tumhepi āvuso tiṭṭhatha, mā dasabale pamādaṃ āpajjitthā"ti bhikkhusaṃghampi nivattetvā attano parisāyeva saddhiṃ pakkāmi. Yepi manussā "pubbe ayyo paccāgamanacārikaṃ carati, idaṃ dāni gamanaṃ na puna paccāgamanāyā"ti paridevantā anubandhiṃsuyeva, tepi "appamattā āvuso hotha, evaṃbhāvino nāma saṅkhārā"ti nivattesi. Athakho āyasmā sāriputto sabbattha ekarattivāsena antarāmagge sattāhaṃ manussānaṃ saṅgahaṃ karonto sāyaṃ nālakagāmaṃ patvā gāmadvāre nigrodharukkhamūle aṭṭhāsi. Atha uparevato nāma therassa bhāgineyyo bahigāmaṃ gacchanto theraṃ disvā upasaṅkamitvā vanditvā aṭṭhāsi. Thero taṃ āha "atthi gehe te ayyikā"ti. Āma bhanteti. Gaccha amhākaṃ idhāgatabhāvaṃ ārocehi, "kasmā āgato"ti ca vutte "ajja kira ekadivasaṃ antogāme bhavissati, jātovarakaṃ paṭijaggatha, pañcannañca kira bhikkhusatānaṃ vasanaṭṭhānaṃ jānāthā"ti. So gantvā "ayyike mayhaṃ mātulo āgato"ti āha. Idāni kuhinti. Gāmadvāreti. Ekakova, aññopi koci atthīti. Atthi pañcasatā bhikkhūti. Kiṃkāraṇā āgatoti. So taṃ pavattiṃ ārocesi. Brāhmaṇī "kiṃ nu kho ettakānaṃ vasanaṭṭhānaṃ paṭijaggāpeti, daharakāle pabbajitvā mahallakakāle gihī hotukāmo"ti cintentī jātovarakaṃ paṭijaggāpetvā pañcasatānaṃ vasanaṭṭhānaṃ kāretvā daṇḍadīpikā jāletvā therassa pāhesi.

--------------------------------------------------------------------------------------------- page291.

Thero bhikkhūhi saddhiṃ pāsādaṃ āruyha jātovarakaṃ pavisitvā nisīdi, nisīditvā "tumhākaṃ vasanaṭṭhānaṃ gacchathā"ti bhikkhū uyyojesi, tesu gatamattesuyeva therassa kharo ābādho uppajji, lohitapakkhandikā māraṇantikā vedanā vattanti. Ekaṃ bhājanaṃ pavisati, ekaṃ nikkhamati. Brāhmaṇī "mama puttassa pavatti mayhaṃ na ruccatī"ti attano vasanagabbhadrāraṃ nissāya aṭṭhāsi. Cattāro mahārājāno "dhammasenāpati kuhiṃ viharatī"ti olokentā "nālakagāme jātovarake parinibbānamañce nipanno, pacchimadassanaṃ gamissāmā"ti āgamma vanditvā aṭṭhaṃsu. Ke tumheti. Mahārājāno bhanteti. Kasmā āgatatthāti. Gilānupaṭṭhākā bhavissāmāti. "hoti, atthi gilānupaṭṭhāko, gacchatha tumhe"ti uyyojesi. Tesaṃ gatāvasāne teneva nayena sakko devānamindo. Tasmiṃ gate mahābrahmā ca āgamiṃsu. Tepi tatheva thero uyyojesi. Brāhmaṇī devatānaṃ āgamanañca gamanañca disvā "ke nu kho ete mama puttaṃ vanditvā gacchantī"ti therassa gabbhadvāraṃ gantvā "tāta cunda kā pavattī"ti pucchi. So taṃ pavattiṃ ācikkhitvā "mahāupāsikā bhante āgatā"ti āha. Thero "kasmā avelāya āgatā"ti pucchi. Sā "tuyhaṃ tāta dassanatthāyā"ti vatvā "tāta paṭhamaṃ ke āgatā"ti pucchi. Cattāro mahārājāno upāsiketi. Tāta tvaṃ catūhi mahārājehi mahantataroti. Ārāmikasadisā ete upāsike, amhākaṃ satthu paṭisandhiggahaṇato paṭṭhāya khaggahatthā hutvā ārakkhaṃ akaṃsūti. Tesaṃ tāta gatāvasāne ko āgatoti. Sakko devānamindoti. Devarājatopi tvaṃ tāta mahantataroti. Bhaṇḍaggāhakasāmaṇerasadiso esa upāsike, amhākaṃ satthu tāvatiṃsato otaraṇakāle pattacīvaraṃ gahetvā otiṇṇoti. Tassa tāta gatāvasāne jotayamāno viya ko āgatoti. Upāsike tuyhaṃ bhagavā ca satthā ca mahābrahmā nāma esoti.

--------------------------------------------------------------------------------------------- page292.

Mayhaṃ bhagavato mahābrahmatopi tvaṃ tāta mahantataroti. Āma upāsike, ete nāma kira amhākaṃ satthu jātadivase cattāro mahābrahmāno mahāpurisaṃ suvaṇṇajālena paṭiggaṇhiṃsūti. Atha brāhmaṇiyā "puttassa tāva me ayaṃ ānubhāvo, kīdiso vata mayhaṃ puttassa bhagavato satthu ānubhāvo bhavissatī"ti cintayantiyā sahasā pañcavaṇṇā pīti uppajjitvā sakalasarīraṃ phari. Thero "uppannaṃ me mātu pītisomanassaṃ, ayaṃ dāni kālo dhammadesanāyā"ti cintetvā "kiṃ cintesi mahāupāsike"ti āha. Sā "puttassa tāva me ayaṃ guṇo, satthu panassa kīdiso bhavissatīti tāta idaṃ cintemī"ti āha. Mahāupāsike mayhaṃ satthu jātakkhaṇe mahābhinikkhamane sambodhiyaṃ dhammacakkappavattane ca dasasahassilokadhātu kampittha. Sīlena samādhinā paññāya vimuttiyā vimuttiñāṇadassanena samo nāma natthi, itipi so bhagavāti vitthāretvā buddhaguṇapaṭisaṃyuttadhammadesanaṃ kathesi. Brāhmaṇī piyaputtassa dhammadesanāpariyosāne sotāpattiphale patiṭṭhāya puttaṃ āha "tāta upatissa kasmā evaṃ akāsi, evarūpaṃ nāma amataṃ mayhaṃ ettakaṃ kālaṃ na adāsī"ti. Thero "dinnaṃ dāni me mātu rūpasāriyā brāhmaṇiyā posāvanikamūlaṃ, ettakena vaṭṭissatī"ti cintetvā "gaccha mahāupāsike"ti brāhmaṇiṃ uyyojetvā "cunda kā velā"ti āha. Balavapaccūsakālo bhanteti. Bhikkhusaṃghaṃ sannipātehīti. Sannipāto bhante bhikkhusaṃghoti. "maṃ ukkhipitvā nisīdāpehi cundā"ti ukkhipitvā nisīdāpesi. Thero bhikkhū āmantesi "āvuso catucattāḷīsaṃ vo vassāni mayā saddhiṃ vicarantānaṃ yaṃ me kāyikaṃ vā vācasikaṃ vā na rocetha, khamatha taṃ āvuso"ti. Ettakaṃ bhante amhākaṃ chāyā viya tumhe amuñcitvā vicarantānaṃ aruccanakaṃ

--------------------------------------------------------------------------------------------- page293.

Nāma natthi, 1- tumhe panamhākaṃ khamathāti. Atha thero mahācīvaraṃ saṅkaḍḍhitvā mukhaṃ pidhāya dakkhiṇena passena nipanno satthā viya nava anupubbasamāpattiyo anulomapaṭilomato samāpajjitvā puna paṭhamaṃ jhānaṃ ādiṃ katvā yāva catutthajjhānā samāpajji, tato vuṭṭhāya anantaraṃyeva mahāpaṭhaviṃ unnādento anupādisesāya nibbānadhātuyā parinibbāyi. Upāsikā "kiṃ nu kho me putto, na kiñci kathetī"ti uṭṭhāya piṭṭhipāde parimajjantī parinibbutabhāvaṃ ñatvā mahāsaddaṃ kurumānā pādesu nipatitvā "tāta mayaṃ ito pubbe tava guṇaṃ na jānimhā, idāni pana taṃ ādiṃ katvā anekasate anekasahasse anekasatasahasse bhikkhū imasmiṃ nivesane nisīdāpetvā bhojetuṃ na labhimhā, cīvarehi acchādetuṃ na labhimhā, vihārasataṃ vihārasahassaṃ kāretuṃ na labhimhā"ti yāva aruṇuggamanā paridevi. Aruṇe uggatamatteyeva suvaṇṇakāre pakkosāpetvā suvaṇṇagabbhaṃ vivarāpetvā suvaṇṇakaṭiyo mahātulāya tulāpetvā "pañca kūṭāgārasatāni pañca agghikasatāni karothā"ti dāpeti. 2- Sakkopi devarājā vissukammaṃ 3- devaputtaṃ āmantetvā "tāta dhammasenāpati parinibbuto, pañca kūṭāgārasatāni pañca agghikasatāni ca māpehī"ti āha. Iti mahāupāsikā kāritāni vissukammena nimmitāni ca sabbānipi dve sahassāni ahesuṃ. Tato nagaramajjhe sāramayaṃ mahāmaṇḍapaṃ kāretvā maṇḍapamajjhe mahākūṭāgāraṃ ṭhapetvā sesāni parivārasaṅkhepena ṭhapetvā sādhukīḷikaṃ ārabhiṃsu. Devānaṃ antare manussā, manussānaṃ antare devā ahesuṃ. Revatī nāma ekā therassa upaṭṭhāyikā "ahaṃ therassa pūjaṃ karissāmī"ti suvaṇṇapupphānaṃ tayo kumbhe kāresi. "therassa pūjaṃ karissāmī"ti sakko devarājā aḍḍhateyyakoṭināṭakehi 4- parivārito otari. "sakko otaratī"ti mahājano @Footnote: 1 Ma. aruccanakaṃ nāma no natthi 2 Sī.,ka. pesesi @3 cha.Ma. vissakammaṃ, evamuparipi 4 Sī.,ka....nāṭakāhi

--------------------------------------------------------------------------------------------- page294.

Pacchāmukho paṭikkami. Tattha sāpi upāsikā paṭikkamamānā garubhārattā ekamantaṃ apasakkituṃ asakkontī manussānaṃ antare pati, manussā apassantā taṃ madditvā agamaṃsu, sā tattheva kālaṃ katvā tāvatiṃsabhavane kanakavimāne nibbatti. Nibbattakkhaṇeyevassa ratanakkhandho viya tigāvutappamāṇo attabhāvo ahosi saṭṭhisakaṭapūrappamāṇaalaṅkārapaṭimaṇḍitā accharāsahassaparivāritā. Athassā dibbaṃ sabbakāyikādāsaṃ purato ṭhapayiṃsu. Sā attano sirisampattiṃ disvā "oḷārā ayaṃ sampatti, kiṃ nu kho me kammaṃ katan"ti cintayamānā addasa "mayā sāriputtattherassa parinibbutaṭṭhāne tīhi suvaṇṇapupphakumbhehi pūjā katā, mahājano maṃ madditvā gato, sāhaṃ tattha kālaṃ katvā idhūpapannā, theraṃ nissāya laddhaṃ idāni puññavipākaṃ manussānaṃ kathessāmī"ti saha vimāneneva otari. Mahājano dūratova disvā "kiṃ nu kho dve sūriyā uṭṭhitā"ti 1- olokento "vimāne āgacchante kūṭāgārasaṇṭhānaṃ paññāyati, nāyaṃ sūriyo, vimānametaṃ ekan"ti āha. Tampi vimānaṃ tāvadeva āgantvā therassa dārucitakamatthake vehāsaṃ aṭṭhāsi. Devadhītā vimānaṃ ākāseyeva ṭhapetvā paṭhaviṃ otari. Mahājano "kā tvaṃ ayye"ti pucchi. "na maṃ tumhe jānātha, revatī nāmāhaṃ, tīhi suvaṇṇapupphakumbhehi therassa 2- pūjaṃ katvā manussehi madditā kālaṃ katvā tāvatiṃsabhavane nibbattā, passatha me sirisampattiṃ, tumhepi dāni dānāni detha, puññāni karothā"ti kusalakiriyāya vaṇṇaṃ kathetvā therassa citakaṃ padakkhiṇaṃ katvā vanditvā attano devaṭṭhānaṃyeva gatā. Mahājanopi sattāhaṃ sādhukīḷikaṃ kīḷitvā sabbagandhehi citakamakāsi, citakā ekūnaratanasatikā ahosi. Therassa sarīraṃ citakaṃ āropetvā usīrakalāpehi @Footnote: 1 Sī.,ka. uditāti 2 cha.Ma. theraṃ

--------------------------------------------------------------------------------------------- page295.

Ālimpesuṃ. Āḷāhane sabbarattiṃ dhammassavanaṃ pavatti. Anuruddhatthero sabbagandhodakena therassa citakaṃ nibbāpesi. Cundatthero dhātuyo parissāvane pakkhipitvā "na dāni mayā idheva sakkā ṭhātuṃ 1- mayhaṃ jeṭṭhabhātikassa dhammasenāpatisāriputtat- therassa parinibbutabhāvaṃ sammāsambuddhassa ārocessāmī"ti dhātuparissāvanaṃ therassa ca pattacīvaraṃ gahetvā sāvatthiṃ agamāsi, ekaṭṭhānepi ca dve rattiyo avasitvā sabbattha ekarattivāseneva sāvatthiṃ pāpuṇi. Etamatthaṃ dassetuṃ athakho cundo samaṇuddesotiādi vuttaṃ. Tattha yenāyasmā ānandoti yenassa attano upajjhāyo dhammabhaṇḍāgāriko āyasmā ānando, tenupasaṅkami. Kasmā panesa ujukaṃ satthu santikaṃ agantvā therassa santikaṃ agamāsīti? satthari ca there ca gāravena. Jetavane mahāvihāre pokkharaṇiyaṃ kirassa nhātvā paccuttaritvā sunivatthasupārutassa etadahosi "buddhā nāma mahāpāsāṇacchattaṃ viya garuno, phaṇakatasappasīhabyagghamatta- varavāraṇādayo viya ca durāsadā, na sakkā mayā ujukameva satthu santikaṃ gantvā kathetuṃ, kassa nu kho santikaṃ gantabban"ti. Tato cintesi "upajjhāyo me dhammabhaṇḍāgāriko jeṭṭhabhātikattherassa uttamasahāyo, tassa santikaṃ gantvā taṃ ādāya satthārā saddhiṃ kathessāmī"ti 2- satthari ceva there ca gāravena upasaṅkami. Idamassa pattacīvaranti "ayamassa paribhogapatto, idaṃ dhātuparissāvanan"ti evaṃ ekekaṃ ācikkhi. Pāḷiyaṃ pana "idamassa pattacīvaran"ti ettakameva vuttaṃ. Kathāpābhatanti kathāmūlaṃ. Mūlañhi pābhatanti vuccati. Yathāha:- "appakenapi medhāvī pābhatena vicakkhaṇo samuṭṭhāpeti attānaṃ aṇuṃ aggiṃva sandhaman"ti 3- @Footnote: 1 Ma. sandhāretuṃ 2 Sī. taṃ ādāya satthu santikaṃ upasaṅkamissāmīti @3 khu.jā. 27/4/2

--------------------------------------------------------------------------------------------- page296.

Bhagavantaṃ dassanāyāti bhagavantaṃ dassanatthāya. Kiṃ paniminā bhagavā na diṭṭhapubboti? no na diṭṭhapubbo. Ayaṃ hi āyasmā divā nava vāre, rattiṃ nava vāreti ekāhaṃ aṭṭhārasa vāre upaṭṭhānameva gacchati. Divasassa pana satavāraṃ sahassavāraṃ vā gantukāmo samānopi na akāraṇā gacchati, ekaṃ pañhadvāraṃ 1- gahetvāva gacchati. So taṃdivasaṃ tena kathāpābhatena gantukāmo evamāha. Idamassa pattacīvaranti theropi "idaṃ tassa pattacīvaraṃ, idaṃ ca dhātuparissāvanan"ti pāṭiyekkaṃyeva dassetvā ācikkhi. Satthā hatthaṃ pasāretvā dhātuparissāvanaṃ gahetvā hatthatale ṭhapetvā bhikkhū āmantesi "yo so bhikkhave bhikkhu purimadivase anekāni pāṭihāriyasatāni katvā parinibbānaṃ anujānāpesi, tassa dāni imā saṅkhavaṇṇapaṭibhāgā 2- dhātuyova paññāyanti, kappasatasahassādhikaasaṅkhyeyyaṃ pūritapāramī esa bhikkhave bhikkhu, mayā pavattitaṃ dhammacakkaṃ anupavattako 3- esa bhikkhu, paṭiladdhadutiyakaāsano 4- esa bhikkhu, pūritasāvakasannipāto esa bhikkhu, ṭhapetvā maṃ dasasu cakkavāḷasahassesu paññāya asadiso esa bhikkhu, mahāpañño esa bhikkhu, puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño esa bhikkhu, appiccho esa bhikkhu, santuṭṭho pavivitto asaṃsaṭṭho āraddhavīriyo codako pāpagarahī esa bhikkhu, pañca jātisatāni paṭiladdhamahāsampattiyo pahāya pabbajito esa bhikkhu, mama sāsane paṭhavīsamakhantiko esa bhikkhu, chinnavisāṇausabhasadiso esa bhikkhu, caṇḍālaputtasadisanīcacitto esa bhikkhu, passatha bhikkhave mahāpaññassa dhātuyo, passatha bhikkhave puthupaññassa mahāpaññassa javanapaññassa tikkhapaññassa nibbedhikapaññassa appicchassa santuṭṭhassa pavivittassa asaṃsaṭṭhassa āraddhavīriyassa codakassa passatha bhikkhave pāpagarahissa dhātuyoti. @Footnote: 1 Sī. pañhavāraṃ 2 cha.Ma. saṅkhavaṇṇasannibhā @3 Ma. anupavattito 4 Sī.,ka. paṭiladdhadutiyakasāsano

--------------------------------------------------------------------------------------------- page297.

Yo pabbajī jātisatāni pañca pahāya kāmāni manoramāni taṃ vītarāgaṃ susamāhitindriyaṃ parinibbutaṃ vandatha sāriputtaṃ. Khantibalo paṭhavīsamo na kuppati na cāpi cittassa vasena vattati anukampako kāruṇiko ca nibbuto parinibbutaṃ vandatha sāriputtaṃ. Caṇḍālaputto yathā nagaraṃ paviṭṭho nīcamano carati kaḷopihattho 1- tathā ayaṃ viharati 2- sāriputto parinibbutaṃ vandatha sāriputtaṃ. Usabho yathā chinnavisāṇako aheṭhayanto carati purantare vane tathā ayaṃ viharati 2- sāriputto parinibbutaṃ vandatha sāriputtan"ti. Iti bhagavā pañcahi gāthāsatehi therassa vaṇṇaṃ kathesi. Yathā yathā bhagavā therassa vaṇṇaṃ kathesi, tathā tathā ānandatthero saṇṭhātuṃ na sakkoti, viḷāramukhe pakkhantakukkuṭo viya pavedheti. Tenāha api me bhante madhurakajāto viya kāyoti sabbaṃ vitthāretabbaṃ. Tattha madhurakajātotiādīnamattho vuttoyeva. Idha pana dhammāti uddesaparipucchādhammā adhippetā. Tassa hi uddesaparipucchādhamme agahite vā gahetuṃ, gahite vā sajjhāyaṃ kātuṃ cittaṃ na pavattati. Atha satthā @Footnote: 1 Sī.,ka. kapālahattho 2 Sī. vicarati

--------------------------------------------------------------------------------------------- page298.

Pañcapasādavicitrāni akkhīni ummīletvā theraṃ olokento "assāsessāmi nan"ti assāsento kiṃ nu kho te ānanda sāriputtotiādimāha. Tattha sīlakkhandhanti lokiyalokuttarasīlaṃ. Samādhipaññāsupi eseva nayo. Vimutti pana lokuttarāva. Vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ, taṃ lokiyameva. Ovādakoti ovādadāyako. Otiṇṇoti otiṇṇesu vatthūsu nānappakārena otaraṇasīlo. Viññāpakoti dhammakathākāle atthañca kāraṇañca viññāpetā. Sandassakoti khandhadhātuāyatanavasena tesaṃ tesaṃ dhammānaṃ dassetā. 1- Samādapakoti "idañcidañca gaṇhathā"ti evaṃ gaṇhāpako. Samuttejakoti abbhussāhako. Sampahaṃsakoti paṭiladdhaguṇehi modāpako jotāpako. Akilāsu dhammadesanāyāti dhammadesanaṃ ārabhitvā "sīsaṃ vā me rujjati, hadayaṃ vā kucchi vā piṭṭhi vā"ti evaṃ osakkanākāravirahito nikkilāsu visārado ekassāpi dvinnampi sīhavegeneva pakkhandati. Anuggāhako sabrahmacārīnanti padassa attho khandhakavagge vitthāritova. Dhammojaṃ dhammabhoganti ubhayenapi bhogova kathito. Dhammānuggahanti dhammena anuggahaṇaṃ. Satthā "ativiya yaṃ bhikkhu kilamatī"ti puna taṃ assādento na nu taṃ ānanda mayātiādimāha. Tattha piyehi manāpehīti mātāpitābhātābhaginīādikehi jātiyā nānābhāvo, maraṇena vinābhāvo, bhavena aññathābhāvo. Taṃ kutettha ānanda labbhā yantanti tasmā 2- yasmā sabbehi piyehi manāpehi nānābhāvo, tasmā dasa pāramiyo pūretvāpi sambodhiṃ patvāpi dhammacakkaṃ pavattetvāpi yamakapāṭihāriyaṃ dassetvāpi devorohaṇaṃ katvāpi yantaṃ jātaṃ bhūtaṃ saṅkhātaṃ palokadhammaṃ, taṃ tathāgatassāpi sarīraṃ mā palujjīti netaṃ ṭhānaṃ vijjati, rodentenapi kathentenapi na sakkā taṃ kāraṇaṃ laddhunti. So palujjeyyāti so bhijjeyya. @Footnote: 1 ka. dassetvā 2 Sī. labbhā yaṃ tanti kasmā

--------------------------------------------------------------------------------------------- page299.

Evameva khoti ettha yojanasatubbedho mahājamburukkho viya bhikkhusaṃgho tassa dakkhiṇadisaṃgato 1- paññāsayojaniko mahākhandho viya dhammasenāpati, tasmiṃ mahākhandhe bhinne tato paṭṭhāya anupubbena vaḍḍhitvā pupphaphalādīhi taṃ ṭhānaṃ pūretuṃ samatthassa aññassa khandhassa abhāvo viya there parinibbute soḷasannaṃ pañhānaṃ matthakaṃ pattassa aññassa dakkhiṇāsane nisīdanasamatthassa bhikkhuno abhāvo, tāya paribhinnāya so 2- rukkho viya bhikkhusaṃgho khandho tveva jātoti veditabbo. Tasmāti yasmā sabbasaṅkhātaṃ palokadhammaṃ, taṃ mā palujjīti na sakkā laddhuṃ, tasmā.


             The Pali Atthakatha in Roman Book 13 page 286-299. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6242&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6242&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=254              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3842              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3742              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3742              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]