ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                          10. 5. Saḷavagga
                       1. Adantaaguttasuttavaṇṇanā
      [94] Saḷavaggassa paṭhame adantāti adamitā. Aguttāti agopitā.
Arakkhitāti na rakkhitā. Asaṃvutāti apihitā. Dukkhādhivāhā hontīti nerayikādibhedaṃ
adhikadukkhaṃ āvahanakā honti. Sukhādhivāhā hontīti jhānamaggaphalappabhedaṃ adhikasukhaṃ
āvahanakā honti. Adhivāhanakā honti. Adhivāhātipi pāṭho. Eseva attho.
      Saḷevāti cha eva. Asaṃvuto. Yattha dukkhaṃ nigacchatīti yesu āyatanesu
saṃvaraṇavirahito dukkhaṃ pāpuṇāti. Tesañca ye saṃvaraṇaṃ avedisunati ye tesaṃ
āyatanānaṃ saṃvaraṃ vindiṃsu paṭilabhiṃsu. Viharantānavassutāti viharanti anavassutā
atintā.
@Footnote: 1 Ma. cakkhuñceva
      Asāditañca sādunti asādavantaṃ ca madhuraṃ ca. Phassadvayaṃ sukhadukkhe
upekkheti sukhaphassañca dukkhaphassañcāti idaṃ phassadvayaṃ upekkhe, upekkhāmevettha
uppādeyyāti attho. Phassadvayaṃ sujadukkhaṃ upekkhoti vā pāṭho, phassahetukaṃ
sukhadukkhaṃ upekkho, sukhe anurodhaṃ dukkhe ca virodhaṃ anuppādento upekkhako
bhaveyyātipi attho. Anānuruddho aviruddha kenacīti kenaci saddhiṃ neva anuruddho
na viruddho bhaveyya.
      Papañcasaññāti kilesasaññāya papañcasaññā nāma hutvā. Itarītarā
narāti lāmakasattā. 1- Papañcayantā upayantīti papañcayamānā vaṭṭaṃ upagacchanti.
Saññinoti sasaññā sattā. Manomayaṃ gehasitañca sabbanti sabbameva
pañcakāmaguṇagehanissitaṃ manomayaṃ vitakkaṃ. Panujjāti panuditvā nīharitvā.
Nekkhammasitaṃ iriyatīti dabbajātiko bhikkhu nekkhammasitaṃ iriyena irīyati.
      Chassu yadā subhāvitoti chasu ārammaṇesu yadā suṭṭhu bhāvito.  phuṭṭhassa
cittaṃ na vikampate kvacīti sukhaphassena vā dukkhaphassena vā phuṭṭhassa kismiñci
cittaṃ na kampati na vedhati. Bhavatha 1- jātimaraṇassa pāragāti jātimaraṇānaṃ pāraṃ
nibbānaṃ gamakā hotha.



             The Pali Atthakatha in Roman Book 13 page 31-32. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=666              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=666              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=128              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=1745              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=1752              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=1752              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]