![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
7. Dutiyasamaṇabrāhmaṇasuttavaṇṇanā [477] Sattame saddhindriyaṃ nappajānantīti dukkhasaccavasena na pajānanti. Saddhindriyasamudayaṃ nappajānantīti samudayasaccavasena na pajānanti. Evaṃ nirodhaṃ nirodhasaccavasena, paṭipadaṃ maggasaccavasenāti. Sesesupi eseva nayo. Sukkapakkhe pana adhimokkhavasena āvajjanasamudayā saddhindriyasamudayo hoti, paggahavasena āvajjanasamudayā vīriyindriyasamudayo, upaṭṭhānavasena āvajjanasamudayā satindriyasamudayo, avikkhepavasena āvajjanasamudayā samādhindriyasamudayo, dassanavasena āvajjanasamudayā paññindriyasamudayo hoti. Tathā chandavasena āvajjanasamudayā saddhindriyasamudayo hoti, chandavasena āvajjanasamudayā vīriyasatisamādhipaññindriya- samudayo hoti, manasikāravasena āvajjanasamudayā saddhindriyasamudayo hoti. Manasikāravasena āvajjanasamudayā vīriyasatisamādhipaññindriyasamudayo hotīti evampi attho veditabbo. Imesu paṭipāṭiyā chasu suttesu catusaccameva kathitaṃ.The Pali Atthakatha in Roman Book 13 page 306. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6694 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6694 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=325 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=4964 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=4596 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=4596 Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]