ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

page313.

4. Ekabījīsuttavaṇṇanā [494] Catutthe tato mudutarehīti vipassanato nissakkaṃ veditabbaṃ. Samattāni hi pañca indriyāni arahattamaggassa vipassaninriyāni nāma honti, tato mudutarāni antarāparinibbāyissa vipassanindriyāni, tato mudutarāni upahaccaparinibbāyissa, tato mudutarāni asaṅkhāraparinibbāyissa, tato mudutarāni sasaṅkhāraparinibbāyissa, tato mudutarāni uddhaṃsotaakaniṭṭhagāmissa vipassanindriyāni nāma. Idhāpi purimanayeneva arahattamagge ṭhatvā pañca nissakkāni nīharitabbāni. Yathā pana purimanayeneva 1- sakadāgāmimagge ṭhatvā tīṇi nissakkāni, evamidha pañca nīharitabbāni. Sakadāgāmimaggassa hi vipassanindriyehi mudutarāni sotāpattimaggassa vipassanindriyāni, sotāpattimaggassa ca tehi vipassanindriyehi mudutarāni ekabījīādīnaṃ maggassa vipassanindriyāni. Ettha ca ekabījītiādīsu yo sotāpanno hutvā ekameva attabhāvaṃ janetvā arahattaṃ pāpuṇāti, ayaṃ ekabījī nāma. Yathāha "katamo ca puggalo ekabījī, idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano, so ekaññeva mānusakaṃ bhavaṃ sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ vuccati puggalo ekabījī"ti. 2- Yo pana dve tayo bhave saṃsaritvā dukkhassantaṃ karoti, ayaṃ kolaṅkolo nāma. Yathāha "katamo ca puggalo kolaṅkolo. Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano, so dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ @Footnote: 1 cha.Ma. purimanaye 2 abhi.pu. 36/33/123

--------------------------------------------------------------------------------------------- page314.

Vuccati puggalo kolaṅkolo"ti. 1- Tattha kulānīti bhavā veditabbā. "dve vā tīṇi vā"ti idañcettha desanāmattameva, yāva chaṭṭhabhavā saṃsaranto pana kolaṅkolova hoti. Yassa sattakkhattuṃ paramā upapatti, aṭṭhamabhavannādiyati, ayaṃ sattakkhattuparamo nāma. Yathāha "katamo ca puggalo sattakkhattuparamo. Idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano, so sattakkhattuṃ deve ca mānuse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ vuccati puggalo sattakkhattuparamo"ti. 1- Bhagavatā gahitanāmavaseneva cetāni tesaṃ ṭhānāni. 2- Ettakaṃ hi ṭhānaṃ gato ekabījī nāma hoti, "ettakaṃ kolaṅkolo, ettakaṃ sattakkhattuparamo"ti bhagavatā etesaṃ nāmaṃ gahitaṃ. Niyamato pana "ayaṃ ekabījī, ayaṃ kolaṅkolo, ayaṃ sattakkhattuparamo"ti natthi. Ko pana nesaṃ ettakaṃ 3- pabhedaṃ niyametīti? keci pana therā "pubbahetu Niyametī"ti vadanti, keci "paṭhamamaggo" , keci "upari tayo maggā" , keci "tiṇṇaṃ maggānaṃ vipassanā"ti. Tattha "pubbahetu niyametī"ti vāde paṭhamamaggassa upanissayo kato nāma hoti, upari tayo maggā anupanissayā uppannāti vacanaṃ āpajjati. "paṭhamamaggo niyametī"ti vāde upari tiṇṇaṃ maggānaṃ niratthakatā āpajjati. "upari tayo maggā niyamentī"ti vāde paṭhamamagge anuppanneva upari tayo maggā uppannāti āpajjati. "tiṇṇaṃ maggānaṃ vipassanā niyametī"ti vādo pana yujjati. Sace hi upari tiṇṇaṃ maggānaṃ vipassanā balavatī hoti, ekabījī nāma hoti, tato mandatarāya kolaṅkolo, tato mandatarāya sattakkhattuparamoti. @Footnote: 1 abhi.pu. 36/31-2/122 2 cha.Ma. nāmāni 3 cha.Ma. etaṃ

--------------------------------------------------------------------------------------------- page315.

Ekacco hi sotāpanno vaṭṭajjhāsayo hoti vaṭṭābhirato, punappunaṃ vaṭṭasmiṃyeva vicarati sandissati. Anāthapiṇḍikaseṭṭhī, visākhā upāsikā, cūḷarathamahārathā devaputtā, anekavaṇṇo devaputto, sakko devarājā, nāgadatto devaputtoti ime hi ettakā janā vaṭṭajjhāsayā vaṭṭābhiratā ādito paṭṭhāya chadevaloke sodhetvā akaniṭṭhe ṭhatvā parinibbāyissanti, ime idha na gahitā. Na kevalañcime, yopi manussesuyeva sattakkhattuṃ saṃsaritvā arahattaṃ pāpuṇāti, yopi devaloke nibbatto devesuyeva sattakkhattuṃ aparāparaṃ saṃsaritvā arahattaṃ pāpuṇāti, imepi idha na gahitā. Kālena deve kālena manusse saṃsaritvā pana arahattaṃ pāpuṇantova idha gahito. Tasmā sattakkhattuparamoti idaṃ idhaṭṭhakavokiṇṇasukkhavipassakassa nāmaṃ kathitanti veditabbaṃ. Dhammānusārī saddhānusārīti ettha pana imasmiṃ sāsane lokuttaradhammaṃ nibbattentassa dve dhurāni dve sīsāni dve abhinivesā saddhādhuraṃ paññādhuraṃ saddhābhiniveso paññābhinivesoti. Tattha yo bhikkhu "sace saddhāya sakkā nibbattetuṃ, nibbattessāmi lokuttaramaggan"ti saddhādhuraṃ katvā sotāpattimaggaṃ nibbatteti, so maggakkhaṇe saddhānusārī nāma hoti. Phalakkhaṇe pana saddhāvimutto nāma hutvā ekabījī kolaṅkolo sattakkhattuparamoti tividho hoti, tattha ekeko dukkhāpaṭipadādivasena catubbidhabhāvaṃ āpajjatīti saddhādhurena dvādasa janā honti. Yo pana "sace paññāya sakkā nibbattetuṃ, nibbattessāmi lokuttaramaggan"ti paññādhuraṃ katvā sotāpattimaggaṃ nibbatteti, so maggakkhaṇe dhammānusārī nāma hoti. Phalakkhaṇe pana paññāvimutto nāma hutvā ekabījiādibhedena dvādasa bhedova hoti. Evaṃ dve maggaṭṭhā phalakkhaṇe catuvīsati sotāpannā hontīti.

--------------------------------------------------------------------------------------------- page316.

Tipiṭakatissatthero kira "tīṇi piṭakāni sodhessāmī"ti paratīraṃ gato, taṃ eko kuṭumbiko catūhi paccayehi upaṭṭhāsi, thero āgamanakāle "gacchāmi upāsikā"ti āha. Kahaṃ bhanteti. Amhākaṃ ācariyupajjhāyānaṃ santikanti. Na sakkā bhante mayā gantuṃ, bhaddantaṃ pana nissāya mayā sāsanassa guṇo ñāto, tumhākaṃ parammukhā kīdisaṃ bhikkhuṃ upasaṅkamāmīti. Atha naṃ thero āha "yo bhikkhu catuvīsati sotāpanne dvādasa sakadāgāmī aṭṭhacattāḷīsa anāgāmī dvādasa arahante dassetvā dhammakathaṃ kathetuṃ sakkoti, evarūpaṃ bhikkhuṃ upaṭṭhātuṃ vaṭṭatī"ti. Imasmiṃ sutte vipassanā kathitāti.


             The Pali Atthakatha in Roman Book 13 page 313-316. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6833&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6833&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=391              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=5792              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=5454              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=5454              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]