ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                            5. Jarāvagga
                        1. Jarādhammasuttavaṇṇanā
    [511] Pañcamavaggassa paṭhame pacchātapeti pāsādacchāyāya puratthimadisaṃ
paṭicchannattā pāsādassa pacchimadisābhāge ātapo hoti, tasmiṃ ṭhāne paññattavara-
buddhāsane nisinnoti attho. Piṭṭhiṃ otāpayamānoti yasmā sammāsambuddhassapi

--------------------------------------------------------------------------------------------- page320.

Upādinnakasarīre uṇhakāle uṇhaṃ hoti, sītakāle sītaṃ, ayaṃ ca himapātasītasamayo, tasmā mahācīvaraṃ otāretvā sūriyarasmīhi piṭṭhiṃ otāpayamāno nisīdi. Kiṃ pana buddharasmiyo madditvā sūriyarasmi anto pavisituṃ sakkotīti. Na sakkoti. Evaṃ sante kiṃ tāpetīti. Rasmitejaṃ. Yatheva hi ṭhitamajjhantike parimaṇḍalāya chāyāya rukkhamūle nisinnassa kiñcāpi sūriyarasmiyo sarīraṃ na phussanti, sabbadisāsu pana tejo pharati, aggijālāhi parikkhitto viya hoti, evaṃ sūriyarasmīsu buddharasmiyo madditvā anto pavisituṃ asakkuṇantīsupi satthā tejaṃ tāpento nisinnoti veditabbo. Anomajjantoti piṭṭhiparikammakaraṇavasena anumajjanto. Acchariyaṃ bhanteti thero bhagavato piṭṭhito mahācīvaraṃ otāretvā nisinnassa dvinnaṃ aṃsakūṭānaṃ antare suvaṇṇāvaṭṭaṃ viya kesaggappamāṇaṃ valiyāvaṭṭaṃ disvā "evarūpepi nāma sarīre jarā paññāyatī"ti sañjātasaṃvego jaraṃ garahanto evamāha. Garahanacchariyaṃ nāma kiretaṃ. Na cevaṃ dāni bhante bhagavato tāva parisuddhoti yathāpakatiyā chavivaṇṇo parisuddho, na evametarahīti dīpento evamāha. Tathāgatassa hi daharakāle saṅkusatasamabbhāhatausabhacammaṃ viya vihatavaliko kāyo hoti, tasmiṃ ṭhapito 1- hattho bhassateva na santiṭṭhati, telapucchanākārappatto viya hoti. Mahallakakāle pana sirājālā milāyanti, 2- sandhipabbāni sithilāni 3- honti, maṃsaṃ aṭṭhito muccitvā sithilabhāvaṃ āpajjitvā tattha tattha olambati. Buddhānaṃ pana evarūpaṃ na hoti. Aññesaṃ apākaṭaṃ, santikāva carattā ānandattherasseva pākaṭaṃ hoti, tasmā evamāha. @Footnote: 1 ka. tasmiṃ patito 2 ka. sirājālāpi jāyanti 3 ka. viraḷāni

--------------------------------------------------------------------------------------------- page321.

Sithilāni ca gattānīti aññesaṃ mukhe maṃsakūṭantareti tesu tesu ṭhānesu valiyo santiṭṭhanti, satthu paretaṃ natthi, thero ca dvinnaṃ aṃsakūṭānaṃ antare valiyāvaṭṭakaṃ disvā evamāha. Sabbāni valiyajātānīti idampi attano pākaṭavasenevāha, satthu pana aññesaṃ viya valiyo nāma natthi. Purato pabbhāro ca kāyoti satthā brahmujugatto, devanagare samussitasuvaṇṇatoraṇaṃ viyassa kāyo ujukameva uggato. Mahallakakāle pana kāyo purato vaṅko hoti, svāyaṃ aññesaṃ apākaṭo, santikāva carattā pana therasseva pākaṭo, tasmā evamāha. Dissati ca indriyānaṃ aññathattanti indriyāni nāma na cakkhuviññeyyāni. Yato pana pakatiyā parisuddho chavivaṇṇo, idāni na tathā parisuddho, aṃsakūṭantare vali paññāyati, brahmujukāyo purato vaṅko, imināva kāraṇena cakkhādīnaṃ ca indriyānaṃ aññathattena bhavitabbanti nayaggāhato evamāha. Dhī taṃ jammijare atthūti lāmake jare dhī taṃ tuyhaṃ hotu, dhikkāro taṃ phusati. Bimbanti attabhāvo.


             The Pali Atthakatha in Roman Book 13 page 319-321. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6979&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6979&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=443              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=6215              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=5928              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=5928              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]