ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        10. Cetiyasuttavaṇṇanā
    [822] Dasame nisīdananti cammakkhaṇḍaṃ adhippetaṃ. Udenaṃ cetiyanti
udenayakkhassa cetiyaṭṭhāne katavihāro vuccati. Gotamakādīsupi eseva nayo. Bhāvitāti
vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti
@Footnote: 1 abhi.vi. 35/431 ādi/260            2 visuddhi. 2/206 (syā)

--------------------------------------------------------------------------------------------- page328.

Patiṭṭhānaṭṭhena vatthu viya katā. Anuṭṭhitāti adhiṭṭhitā. Paricitāti samantato citā suvaḍḍhitā. Susamāraddhāti suṭṭhu samāraddhā. Iti aniyamena kathetvā puna niyametvā dassento tathāgatassa khotiādimāha. Ettha ca kappanti āyukappaṃ, tasmiṃ tasmiṃ kāle yaṃ manussānaṃ āyuppamāṇaṃ, taṃ paripuṇṇaṃ karonto tiṭṭheyya. Kappāvasesaṃ vāti "appaṃ vā bhiyyo"ti vuttavassasatato atirekaṃ vā. Mahāsīvatthero panāha "buddhānaṃ aṭṭhāne gajjitaṃ nāma natthi yatheva hi veḷuvagāmake uppannamāraṇantikavedanaṃ dasa māse vikkhambhesi, evaṃ punappanaṃ taṃ samāpattiṃ samāpajjitvā dasa dasa māsepi vikkhambhento imaṃ bhaddakappameva tiṭṭheyyā"ti. Kasmā pana na ṭhitoti? upādinnakasarīraṃ nāma khaṇḍiccādīhi abhibhuyyati, Buddhā nāma khaṇḍiccādibhāvaṃ apatvā pañcame āyukoṭṭhāse bahujanassa piyamanāpakāleyeva parinibbāyanti. Buddhānubuddhesu ca mahāsāvakesu parinibbutesu ekakena khāṇukena viya ṭhātabbaṃ hoti, daharasāmaṇeraparivārena vā, tato "aho buddhānaṃ parisā"ti hīḷetabbataṃ āpajjeyya, tasmā na ṭhitoti. Evaṃ vuttepi so pana na ruccati, "āyukappo"ti idameva aṭṭhakathāyaṃ niyamitaṃ. Yathā taṃ mārena pariyuṭṭhitacittoti ettha tanti nipātamattaṃ. Yathā mārena pariyuṭṭhitacitto ajjhotthaṭacitto aññopi koci puthujjano paṭivijjhituṃ na sakkuṇeyya evameva nāsakkhi paṭivijjhitunti attho. Māro hi yassa sabbena sabbaṃ dvādasa vipallāsā appahīnā, tassa cittaṃ pariyuṭṭhāti. Therassa ca cattāro vipallāsā appahīnā, tenassa māro cittaṃ pariyuṭṭhāsi. So pana cittaṃ pariyuṭṭhānaṃ karonto kiṃ karotīti? bheravaṃ rūpārammaṇaṃ vā dasseti, saddārammaṇaṃ vā sāveti, tato

--------------------------------------------------------------------------------------------- page329.

Sattā taṃ disvā vā sutvā vā satiṃ vissajjetvā vivaṭṭamukhā honti, tesaṃ mukhena hatthaṃ pavesetvā hadayaṃ maddati, te visaññīva 1- hutvā tiṭṭhanti. Therassa panesa mukhena hatthaṃ pavesetuṃ kiṃ sakkhissati, bheravārammaṇaṃ pana dasseti, taṃ disvā thero nimittobhāsaṃ na paṭivijjhi. Jānantoyeva bhagavā kimatthaṃ yāvatatiyakaṃ āmantesīti. Purato 2- "tiṭṭhatu bhante bhagavā"ti yācite "tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddhan"ti dosāropanena sokatanukaraṇatthaṃ. Māro pāpimāti ettha satte anatthe niyojento māretīti māro. Pāpimāti tasseva vevacanaṃ, so hi pāpadhammasamannāgatattā "pāpimā"ti vuccati. Kaṇho antako namuci pamattabandhūtipi tasseva nāmāni. Bhāsitā kho panesāti ayañhi bhagavato sambodhipattiyā aṭṭhame sattāhe bodhimaṇḍaṃyeva 3- āgantvā "bhagavā yadatthaṃ tumhehi pāramiyo pūritā, so vo attho anuppatto, paṭividdhaṃ sabbaññutañāṇaṃ, kiṃ vo lokavicāraṇenā"ti vatvā yathā ajja, evameva "parinibbātu dāni bhante bhagavā, parinibbātu sugato"ti yāci. Bhagavā cassa "na tāvāhan"tiādīni vatvā paṭikkhipi. Taṃ sandhāya "bhāsitā kho panesā bhante"tiādimāha. Tattha viyattāti maggavasena byattā. Tatheva vinītā. Tathā visāradā. Bahussutāti tepiṭakavasena bahu sutametesanti bahussutā. Tadeva dhammaṃ dhāretīti dhammadhaRā. Athavā pariyattibahussutā ceva paṭivedhabahussutā ca pariyattipaṭivedhadhammānaṃyeva dhāraṇato dhammadharāti evamettha attho daṭṭhabbo. Dhammānudhammappaṭipannāti ariyadhammassa anudhammabhūtaṃ vipassanādhammaṃ paṭipannā. Sāmīcippaṭipannāti anucchavika- paṭipadaṃ paṭipannā. Anudhammacārinoti anudhammacaraṇasīlā. Sakaṃ ācariyakanti attano @Footnote: 1 cha.Ma. visaññī 2 cha.Ma. parato 3 Ma. bodhimaṇḍeyeva

--------------------------------------------------------------------------------------------- page330.

Ācariyavādaṃ. Sahadhammenāti sahetukena sakāraṇena vacanena. Sappāṭihāriyanti yāva niyyānikaṃ katvā dhammaṃ desissanti. Brahmacariyanti sikkhattayasaṅgahitaṃ sakalasāsanabrahmacariyaṃ. Iddhanti samiddhaṃ jhānassādavasena. Phītanti vuḍḍhippattaṃ sabbaphāliphullaṃ 1- viya abhiññāsampattivasena. Vitthāritanti 2- vitthataṃ tasmiṃ tasmiṃ disābhāge patiṭṭhitavasena. Bāhujaññanti bahūhi ñātaṃ paṭividdhaṃ mahājanābhisamayavasena. Puthubhūtanti sabbākārena puthulabhāvappattaṃ. Kathaṃ? yāva devamanussehi suppakāsitaṃ, yattakā viññujātikā devā ceva manussā Ca atthi, sabbehi suṭṭhu pakāsitanti attho. Appossukkoti nirālayo. Tvaṃ hi pāpima aṭṭhamasattāhato paṭṭhāya "parinibbātu dāni bhante bhagavā, parinibbātu sugato"ti viravanto āhiṇḍittha, ajja dāni paṭṭhāya vigatussāho hohi, mā mayhaṃ parinibbānatthaṃ vāyāmaṃ karohīti vadati. Sato sampajāno āyusaṅkhāraṃ ossajjīti satiṃ supatiṭṭhitaṃ katvā ñāṇena paricchinditvā āyusaṅkhāraṃ vissajji pajahi. Tattha na bhagavā hatthena leḍḍuṃ viya āyusaṅkhāraṃ ussajji, temāsamattameva pana phalasamāpattiṃ samāpajjitvā tato paraṃ na samāpajjissāmīti cittaṃ uppādesi. Taṃ sandhāya vuttaṃ "ossajjī"ti. Ussajjītipi pāṭho. Mahābhūmicāloti mahanto paṭhavikamPo. 3- Tadā kira dasasahassilokadhātu akampittha. Bhiṃsanakoti bhayajanako. Devadundubhiyo ca phaliṃsūti devabheriyo phaliṃsu, devo sukkhagajjitaṃ 4- gajji, akālavijjulatā nicchariṃsu, khaṇikavassaṃ vassīti vuttaṃ hoti. @Footnote: 1 cha.Ma. sabbapāliphullaṃ 2 cha. vitthārikanti @3 Ma. bhūmicālo 4 Sī. sugajjitaṃ

--------------------------------------------------------------------------------------------- page331.

Udānaṃ udānesīti kasmā udānesi? koci nāma vadeyya "bhagavā pacchato pacchato anubandhitvā, `parinibbāyatha bhante parinibbāyatha bhante'ti upadduto bhayena āyusaṅkhāraṃ vissajjesī"ti. Tassokāso mā hotūti. Bhītassa hi udānaṃ nāma natthīti pītivegavisaṭṭhaṃ udānesi. Tattha sabbesaṃ soṇasiṅgālādīnampi paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ. Kintaṃ? kāmāvacarakammaṃ. Na tulaṃ, na vā assa tulaṃ sadisamaññaṃ 1- lokiyakammaṃ atthīti atulaṃ. Kintaṃ? mahaggatakammaṃ. Athavā kāmāvacaraṃ rūpāvacaraṃ ca tulaṃ, arūpāvacaraṃ atulaṃ. Appavipākaṃ tulaṃ, bahuvipākaṃ atulaṃ. Sambhavanti sambhavahetubhūtaṃ, 2- piṇḍakārakaṃ rāsikārakanti attho. Bhavasaṅkhāranti punabbhavassa saṅkhāraṃ. Avassajīti vissajjesi. Munīti buddhamuni. Ajjhattaratoti niyakajjhattarato. Samāhitoti upacārappanāsamādhivasena samāhito. Abhindi kavacamivāti kavacaṃ viya abhindi. Attasambhavanti attani jātaṃ kilesaṃ. Idaṃ vuttaṃ hoti:- savipākaṭṭhena sambhavaṃ bhavābhisaṅkharaṇaṭṭhena 3- bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji, saṅgāmasīse mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato samāhito hutvā abhindīti. Athavā tulanti tulento tīrento. Atulañca sambhavanti nibbānañceva bhavañca. Bhavasaṅkhāranti bhavagāmikammaṃ. Avassaji munīti "pañcakkhandhā aniccā, pañcannaṃ khandhānaṃ nirodho nibbānaṃ niccan"tiādinā nayena tulayanto buddhamuni bhave ādīnavaṃ nibbāne cānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhāraṃ "kammakkhayāya saṃvattatī"ti evaṃ vuttena kammakkhayakarena ariyamaggena avassaji. Kathaṃ? ajjhattarato samāhito abhindi kavacamivattasambhavaṃ. So hi vipassanāvasena @Footnote: 1 cha.Ma. na vā tulaṃ sadisamassa aññaṃ 2 Sī.,ka. tesaṃ bhavahetubhūtaṃ @3 Ma. bhavakaraṇaṭṭhena. cha. bhavabhisaṅkhaṇaṭṭhena

--------------------------------------------------------------------------------------------- page332.

Ajjhattarato, samathavasena samāhitoti evaṃ pubbabhāgato paṭṭhāya samathavipassanābalena kavacamiva attabhāvaṃ pariyonaddhitvā 1- ṭhitaṃ, attani sambhavattā attasambhavanti laddhanāmaṃ sabbakilesajātaṃ abhindi. Kilesābhāvena ca kammaṃ appaṭisandhikattā avasiṭṭhaṃ 2- nāma hotīti evaṃ kilesappahānena kammaṃ jahi. Pahīnakilesassa ca 3- bhayaṃ nāma natthi. Tasmā abhītova āyusaṅkhāraṃ ussajji. Abhītabhāvaṃ ñāpanatthaṃ ca udānaṃ udānesīti veditabbo. Cāpālavaggo paṭhamo. ------------


             The Pali Atthakatha in Roman Book 13 page 327-332. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7153&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7153&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=577              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=7579              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=7459              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=7459              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]