ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                     3. Chandasamādhisuttavaṇṇanā
    [825] Tatiye chandanti kattukamyatāchandaṃ. Nissāyāti nissayaṃ katvā,
adhipatiṃ katvāti attho. Padhānasaṅkhārāti padhānabhūtā saṅkhārā,
catukiccasādhakasammappadhānavīriyassetaṃ adhivacanaṃ. Iti ayaṃ ca chandotiādisu chando
chandasamādhinā ceva padhānasaṅkhārehi ca, chandasamādhi chandena ceva padhānasaṅkhārehi ca,
padhānasaṅkhārāpi chandena ceva samādhinā ca 4- samannāgatā. Tasmā sabbe
@Footnote: 1 cha.Ma. pariyonandhitvā                   2 cha.Ma. avassaṭṭhaṃ
@3 cha.Ma. casaddo na dissati            4 cha.Ma. chandasamādhinā ca
Cete 1- dhamme ekato katvā ayaṃ vuccati bhikkhave chandasamādhipadhānasaṅkhārasamannāgato
iddhipādoti vuttaṃ.
    Iddhipādavibhaṅge 2- pana "yo tathābhūtassa vedanākkhandho"tiādinā nayena
imehi dhammehi samannāgato sesaarūpino dhammā iddhipādāti vuttā.
    Apica ime hi 3- tayo dhammā iddhīpi honti iddhipādāpi. Kathaṃ?  chandaṃ
Hi bhāvayato chando iddhi nāma hoti, samādhipadhānasaṅkhārā chandiddhipādo
nāma. Samādhiṃ bhāventassa samādhi iddhi nāma hoti, chandappadhānasaṅkhārā
samādhindriyā 4- pādo nāma. Padhānasaṅkhāre bhāventassa padhānasaṅkhārā iddhi
nāma hoti, chandasamādhi padhānasaṅkhāriddhiyā pādo nāma. Sampayuttadhammesu hi
ekasmiṃ ijjhamāne sesāpi ijjhantiyeva.
    Apica tesaṃ tesaṃ dhammānaṃ pubbabhāgavasenāpi etesaṃ iddhipādatā
veditabbā. Paṭhamajjhānaṃ hi iddhi nāma, paṭhamajjhānassa pubbabhāgaparikammasampayuttā
chandādayo iddhipādo nāma. Etenupāyena yāva nevasaññānāsaññāyatanā,
iddhividhaṃ ādiṃ katvā yāva dibbacakkhuabhiññā, 5- sotāpattimaggaṃ ādiṃ katvā yāva
arahattamaggā nayo netabbo. Seliddhipādesupi eseva nayo.
    Keci pana "anibbatto 6- chando iddhipādo"ti vadanti. Idha tesaṃ
vādamaddanatthāya abhidhamme uttaracūḷavāro nāma āgato;-
            "cattāro iddhipādā chandiddhipādo vīriyiddhipādo
          cittiddhipādo vīmaṃsiddhipādo. Tattha katamo chandiddhipādo, idha
          bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ
@Footnote: 1 cha.Ma. te           2 abhi.vi. 35/434/261     3 cha.Ma. imepi
@4 cha.Ma. samādhiddhiyā     5 ka. dibbacakkhuñāṇā        6 Sī.,ka. anipphanno
             Diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi
             .pe. Paṭhamajjhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ,
             yo tasmiṃ samaye chando chandikatā kattukamyatā kusalo
             dhammacchando, ayaṃ vuccati chandiddhipādo. Avasesā dhammā
             dhammā chandiddhipādasampayuttā"ti. 1-
Ime pana lokuttaravaseneva āgatā.
    Tattha raṭṭhapālatthero chandaṃ dhuraṃ katvā 2- lokuttaraṃ dhammaṃ nibbattesi.
Soṇatthero vīriyaṃ dhuraṃ katvā, sambhutatthero cittaṃ dhuraṃ katvā, āyasmā
mogharājā vīmaṃsaṃ dhuraṃ katvāti. Tattha yathā catūsu amaccaputtesu ṭhānantaraṃ
paṭṭhapetvā rājānaṃ upanissāya viharantesu eko upaṭṭhāne chandajāto
rañño ajjhāsayaṃ ca ruciñca ñatvā divā ca ratto ca upaṭṭhahanto
rājānaṃ ārādhetvā ṭhānantaraṃ pāpuṇi, evaṃ chandadhurena lokuttaradhammanibbattako
veditabbo.
    Eko pana "divase divase upaṭṭhātuṃ na sakkomi, uppanne kicce
parakkamena ārādhessāmī"ti kupite paccante raññā pahito parakkamena
sattumaddanaṃ katvā pāpuṇi, yathā so, evaṃ vīriyadhurena lokuttaradhammanibbattako
veditabbo. Eko "divase divase upaṭṭhānampi urena sattisarasampaṭicchanampi 3-
bhāroyeva, mantabalena ārādhessāmī"ti khattavijjāya 4- katapariccayattā
mantasaṃvidhānena rājānaṃ ārādhetvā pāpuṇi, yathā so, evaṃ cittadhurena
lokuttaradhammanibbattako veditabbo.
@Footnote: 1 abhi.vi. 35/457-7/269                     2 ka. katvāti
@3 ka....sampaṭicchannampi                      4 Ma. khattivijjāya
    Aparo "kiṃ imehi upaṭṭhānādīhi, rājāno nāma jātisampannassa
ṭhānantaraṃ denti, tādisassa dento mayhaṃ dassatī"ti jātisampattimeva nissāya
ṭhānantaraṃ pāpuṇi, yathā so, evaṃ suparisuddhaṃ vīmaṃsaṃ nissāya vīmaṃsadhurena
lokuttaradhammanibbattako veditabboti. Imasmiṃ sutte vivaṭṭapādakaiddhi kathitā.



             The Pali Atthakatha in Roman Book 13 page 332-335. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7258              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7258              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=586              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=7733              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=7632              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=7632              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]