![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
4. Moggallānasuttavaṇṇanā [826] Catutthe uddhatāti uddhaccapakatikā vipphandamānacittā. Uddhaccena hi ekārammaṇe cittaṃ vipphandati dhajayaṭṭhiyaṃ vātena pahatā viya. 1- Unnaḷāti uggatanaḷā, uṭṭhitatucchamānāti vuttaṃ hoti. Capalāti pattacīvaramaṇḍanādicāpallena yuttā. Mukharāti mukhakharā, kharavacanāti vuttaṃ hoti. Vikiṇṇavācāti asaññatavacanā divasampi niratthakavacanappalāpino. Muṭṭhassatinoti naṭṭhassatino. Asampajānāti paññārahitā. Asamāhitāti upacārappanāsamādhivirahitā. Vibbhantacittāti 2- ubbhantacittā samādhivirahena laddhokāsena uddhaccena. Pākatindriyāti asaṃvutindriyā. Iddhābhisaṅkhāranti āpokasiṇaṃ samāpajjitvā vuṭṭhāya pāsādena patiṭṭhitaṃ paṭhavibhāgaṃ "udakan"ti adhiṭṭhāya udakapiṭṭhe ṭhitaṃ pāsādaṃ vehāsaṃ abbhuggantvā aṅguṭṭhakena pahari. Gambhīranemoti gambhīraāvāṭo, gambhīrabhūmibhāgaṃ anupatiṭṭhoti attho. Sunikhātoti suṭṭhu nikhāto, koṭṭetvā suṭṭhu ṭhapitoti 3- idha abhiññāpādakiddhi 4- kathitā.The Pali Atthakatha in Roman Book 13 page 335. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7314 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7314 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=589 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=7768 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=7665 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=7665 Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]