ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        8. Padīpopamasuttavaṇṇanā
    [984] Aṭṭhame neva kāyopi kilamati na cakkhūnīti aññesu hi kammaṭṭhānesu
kammaṃ karontassa kāyopi kilamati, cakkhūnipi vihaññanti. Dhātukammaṭṭhānasmiṃ
hi kammaṃ karontassa kāyo kilamati, yante pakkhipitvā pīḷanākārappatto viya
@Footnote: 1 visuddhi. 2/52 (syā)         2 cha.Ma. ajjhattaṃ bahiddhā ca
Hoti. Kasiṇakammaṭṭhāne kammaṃ karontassa cakkhūni phandanti kilamanti, nikkhamitvā
pattanākārappattāni viya honti. Imasmiṃ pana kammaṭṭhāne kammaṃ karontassa
neva kāyo kilamati, na akkhīni vihaññanti. Tasmā evamāha.
    Sabbaso rūpasaññānantiādi kasmā vuttaṃ, kiṃ ānāpāne kasiṇugghāṭanaṃ
labbhatīti? tipiṭakacūḷābhayatthero panāha "yasmā ānāpānanimittaṃ tārakarūpamuttā-
valikādisadisaṃ 1- hutvā paññāyati, tasmā tattha kasiṇugghāṭanaṃ labbhatī"ti.
Tipiṭakacūḷanāgatthero "na labbhatevā"ti āha. Alabbhante ayaṃ ariyiddhiādiko pabhedo
kasmā gahitoti? ānisaṃsadassanatthaṃ. Ariyaṃ vā hi iddhiṃ cattāri vā rūpāvacarajjhānāni
catasso vā arūpasamāpattiyo nirodhasamāpattiṃ vā patthayamānena bhikkhunā
ayaṃ ānāpānassatisamādhi sādhukaṃ manasikātabbo. Yathā hi nagare laddhe yaṃ catūsu
disāsu uṭṭhānakabhaṇḍaṃ, taṃ catūhi dvārehi nagarameva pavisatīti janapado laddho
ca hoti. Nagarasseva heso ānisaṃso. Evaṃ ānāpānassatisamādhibhāvanāānisaṃso
esa ariyiddhiādiko pabhedo, sabbākārena bhāvite ānāpānassatisamādhimhi
sabbametaṃ yogino nipphajjatīti ānisaṃsadassanatthaṃ vuttaṃ. Sukhañceti ettha soti
kasmā na vuttaṃ? yasmā bhikkhūti imasmiṃ vārenāgataṃ.



             The Pali Atthakatha in Roman Book 13 page 343-344. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7485              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7485              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]