ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         10. Kimilasuttavaṇṇanā
    [986] Dasame kimilāyanti 3- evaṃnāmake nagare. Etadavocāti thero
kira cintesi "ayaṃ 4- desanā na yathānusandhikā katā, yathānusandhiṃ gamissāmī"ti
@Footnote: 1 Ma. ādisammasanāhārato          2 cha.Ma. ca vihāroti
@3 Sī. kimbilāyanti                4 ka. sayaṃ
Desanānusandhiṃ ghaṭento etaṃ avoca. Kāyaññataranti paṭhavīādīsu kāyesu aññataraṃ
vadāmi, vāyokāyaṃ vadāmīti attho. Athavā cakkhvāyatanaṃ .pe. Kabaḷīkāro āhāroti
pañcavīsati rūpakoṭṭhāsā rūpakāyo nāma, tesu ānāpānaṃ phoṭṭhabbāyatane
saṅgahitattā kāyaññataraṃ hoti, tasmāpi evamāha. Tasmā tihāti yasmā catūsu
kāyesu aññataraṃ vāyokāyaṃ, pañcavīsati koṭṭhāse vā rūpakāye aññataraṃ
ānāpānaṃ anupassati, tasmā kāye kāyānupassīti attho. Evaṃ sabbattha attho
veditabbo. Vedanāññataranti tīsu vedanāsu aññataraṃ, sukhavedanaṃ sandhāyetaṃ
vuttaṃ.
    Sādhukaṃ manasikāranti pītipaṭisaṃveditādivasena uppannaṃ 1- sundaraṃ manasikāraṃ.
Kiṃ pana manasikāro sukhā vedanā hotīti? na hotīti, desanāsīsaṃ panetaṃ. Yatheva
Hi "aniccasaññābhāvanānuyogamanuyuttā"ti 2- ettha saññānāmena paññā vuttā,
evamidhāpi manasikāranāmena jhānavedanā vuttāti veditabbā. Etasmiṃ hi catukke
paṭhamapade pītisīsena vedanā vuttā. Dutiyapade sukhanti sarūpeneva vuttā.
Cittasaṅkhārapadadvaye "saññā ca vedanā ca cetasikā ete dhammā cittappaṭibaddhā
cittasaṅkhārā"ti 3- vacanato "vitakkavicāre ṭhapetvā sabbepi cittasampayuttakā
dhammā cittasaṅkhāre saṅgahitā"ti vacanato cittasaṅkhāranāmena vedanā vuttā. Taṃ
sabbaṃ manasikāranāmena saṅgahetvā idha "sādhukaṃ manasikāran"ti āha.
     Evaṃ santepi yasmā esā vedanā ārammaṇaṃ na hoti, tasmā
vedanānupassanā na yujjatīti. No na yujjati, mahāsatipaṭṭhānādīsupi hi taṃ taṃ
sukhādīnaṃ vatthuṃ katvā vedanā vedayati, taṃ pana vedanā pavattiṃ upādāya "ahaṃ
vedayāmī"ti vohāramattaṃ hoti, taṃ sandhāya "sukhaṃ vedanaṃ vedayamāno sukhaṃ vedanaṃ
@Footnote: 1 Ma. uppannuppannaṃ      2 Ma.u. 14/147/130     3 khu.paṭi. 31/174/202
Vedayāmī"tiādi vuttaṃ. Apica "pītipaṭisaṃvedī"tiādīnaṃ atthavaṇṇanāyametassa parihāro
vuttoyeva. Vuttaṃ hetaṃ visuddhimagge 1- :-
                "dvīhākārehi pīti paṭisaṃviditā hoti, ārammaṇato ca
           asammohato ca. Kathaṃ ārammaṇato pīti paṭisaṃviditā hoti?
           sappītike dve jhāne samāpajjati, tassa samāpattikkhaṇe
           jhānapaṭilābhena ārammaṇato pīti paṭisaṃviditā hoti ārammaṇassa
           paṭisaṃviditattā. Kathaṃ asammohato pīti paṭisaṃviditā hoti? sappītike
           dve jhāne samāpajjitvā vuṭṭhāya jhānasampayuttapītiṃ khayato
           vayato sammasati, tassa vipassanākkhaṇe lakkhaṇappaṭivedhena
           asammohato pīti paṭisaṃviditā hoti. Vuttañhetaṃ paṭisambhidāyaṃ 2-
           "dīghaṃ assāsavasena cittassa ekaggataṃ avikkhepaṃ pajānato sati
           upaṭṭhitā hoti, tāya satiyā tena ñāṇena sā pīti paṭisaṃviditā
           hotī'ti. Eteneva nayena avasesapadānipi atthato veditabbānī"ti.
    Iti yatheva jhānapaṭilābhena ārammaṇato pītisukhacittasaṅkhārā paṭisaṃviditā
honti, evaṃ imināpi jhānasampayuttena vedanāsaṅkhātamanasikārapaṭilābhena
ārammaṇato vedanā paṭisaṃviditā hoti. Tasmā suvuttametaṃ "vedanāsu vedanānupassī
bhikkhu tasmiṃ samaye viharatī"ti.
    Nāhaṃ ānanda muṭṭhassatissa asampajānassāti ettha ayaṃ adhippāyo:-
yasmā "cittapaṭisaṃvedī assasissāmī"tiādinā nayena pavatto bhikkhu kiñcāpi
assāsappassāsanimittaṃ ārammaṇaṃ karoti, tassa pana cittassa ārammaṇe satiñca
sampajaññañca upaṭṭhāpetvā pavattanato citte cittānupassīyeva nāmesa hoti.
@Footnote: 1 visuddhi. 2/81 (syā)            2 khu.paṭi. 31/172/199
Na hi muṭṭhassatissa asampajānassa ānāpānassatisamādhibhāvanā atthi,
tasmā ārammaṇato cittapaṭisaṃviditavasena "citte cittānupassī bhikkhu tasmiṃ
samaye viharatī"ti.
    So yaṃ taṃ hoti abhijjhādomanassānaṃ pahānaṃ, taṃ paññāya disvā sādhukaṃ
ajjhupekkhitā hotīti ettha abhijjhākāmacchandanīvaraṇameva, domanassavasena
byāpādanīvaraṇaṃ dassitaṃ. Idaṃ 1- catukkaṃ vipassanāvaseneva vuttaṃ, dhammānupassanā
ca nīvaraṇapabbādivasena pañcadhā 2- hoti, tassā nīvaraṇapabbaṃ ādi, tassāpi
idaṃ nīvaraṇadvayaṃ ādi. Iti dhammānupassanāya ādiṃ dassetuṃ abhijjhādomanassānanti
āha. Pahānanti aniccānupassanāya niccasaññaṃ pajahatīti evaṃ pahānakarañāṇaṃ 3-
adhippetaṃ. Taṃ paññāya disvāti taṃ aniccatavirāganirodhapaṭinissaggañāṇasaṅkhātaṃ
pahānañāṇaṃ aparāya vipassanāpaññāya, tampi aparāyāti evaṃ vipassanāparamparaṃ
dasseti. Ajjhupekkhitā hotīti yañcassa pathapaṭipannaṃ 4- ajjhupekkhati, yañca
ekato upaṭṭhānaṃ ajjhupekkhatīti dvidhā ajjhupekkhati nāma, tattha sahajātānampi
ajjhupekkhanā hoti, ārammaṇassāpi ajjhupekkhanā. Idha ārammaṇaajjhupekkhanā
adhippetā. Tasmā tihānandāti yasmā "aniccānupassī assasissāmī"tiādinā
nayena pavatto na kevalaṃ nīvaraṇādidhamme, abhijjhādomanassasīsena pana vuttānaṃ
dhammānaṃ pahānakarañāṇampi paññāya disvā ajjhupekkhitā hoti, tasmā dhammesu
dhammānupassī bhikkhu tasmiṃ samaye viharatīti veditabbo.
    Evameva khoti ettha catumahāpatho viya cha āyatanāni daṭṭhabbāni. Tasmiṃ
paṃsupuñjo viya chasu āyatanesu kilesā. Catūhi disāhi āgacchantā sakaṭarathā
viya catūsu ārammaṇesu pavattā cattāro satipaṭṭhānā. Etena sakaṭena vā
@Footnote: 1 cha.Ma. idañhi                2 Ma.,ka. chabbidhā
@3 Sī.,ka. pahānakaṃ ñāṇaṃ          4  Sī.,ka. yañca samathapaṭipannaṃ
Rathena vā paṃsupuñjassa upahananaṃ viya kāyānupassanādīhi pāpakānaṃ akusalānaṃ
dhammānaṃ upaghāto veditabboti.
                        Ekadhammavaggo paṭhamo.
                         --------------



             The Pali Atthakatha in Roman Book 13 page 350-354. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7640              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7640              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]