ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                    3-10. Paṭhamaānandasuttādivaṇṇanā
    [989-996] Tatiye pavicinatīti aniccādivasena pavicinati. Itaraṃ padadvayaṃ
etasseva vevacanaṃ. Nirāmisāti nikkilesā. Kāyikacetasikadarathapaṭippassaddhiyā
kāyopi cittampi passambhati. Samādhiyatīti sammā ṭhapiyati, appanācittaṃ 1- viya hoti.
Ajjhupekkhitā hotīti sahajātaajjhupekkhanāya ajjhupekkhitā hoti.
    Evaṃ cuddasavidhena kāyapariggāhakassa bhikkhuno tasmiṃ kāye 2- sati
satisambojjhaṅgo, tāya satiyā sampayuttañāṇaṃ dhammavicayasambojjhaṅgo, taṃ
sampayuttameva kāyikacetasikavīriyaṃ vīriyasambojjhaṅgo, pītipassaddhicittekaggatā
pītipassaddhisamādhisambojjhaṅgā imesaṃ channaṃ bojjhaṅgānaṃ anosakkanaanativattana-
saṅkhāto majjhattākāro upekkhāsambojjhaṅgo. Yatheva hi samappavattesu
assesu sārathino "ayaṃ olīyatī"ti tudanaṃ vā, "ayaṃ atidhāvatī"ti ākaḍḍhanaṃ
vā natthi, kevalaṃ evaṃ passamānassa ṭhitākārova hoti, evameva imesaṃ channaṃ
bojjhaṅgānaṃ anosakkanaanativattanasaṅkhāto majjhattākāro upekkhāsambojjhaṅgo
nāma hoti. Ettāvatā kiṃ kathitaṃ? ekacittakkhaṇikā nāma 3- sallakkhaṇā vipassanā
bojjhaṅgā 3- nāma kathitā.
    Vivekanissitantiādīni vuttatthāneva. Ettha pana soḷasakkhattukā
ānāpānassati missakā kathitā, ānāpānamūlakā satipaṭṭhānā pubbabhāgā tesaṃ
mūlabhūtā ānāpānassatipubbabhāgā. Bojjhaṅgamūlakā satipaṭṭhānā pubbabhāgā,
tepi bojjhaṅgā pubbabhāgāva vijjāvimuttipūrakā pana bojjhaṅgā
nibbattitalokuttarā, vijjāvimuttiyo ariyaphalasampayuttā. Vijjā samānaparicchedāna.
Vā catutthamaggasampayuttā, vimuttiphalasampayuttāti. Catutthapañcamachaṭṭhānipi imināva
sesaṃ sabbattha uttānamevāti.
                        Ānāpānasaṃyuttavaṇṇanā
                           -----------
@Footnote: 1 appanāpattaṃ (?)     2 Ma. samaye     3-3 cha.Ma. nānāsarasalakkhaṇā vipassanābojjhaṅgā



             The Pali Atthakatha in Roman Book 13 page 355. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7732              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7732              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]