ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         6. Thapatisuttavaṇṇanā
    [1002] Chaṭṭhe sādhuke paṭivasantīti sādhukanāmake 1- attano bhogagāmake
vasanti. Tesu isidatto sakadāgāmi, purāṇo sotāpanno sadārasantuṭṭho. Magge
purisaṃ ṭhapesunti tesaṃ kira gāmadvārena bhagavato gamanamaggo, tasmā "bhagavā kāle
vā akāle vā amhākaṃ suttānaṃ vā pamattānaṃ vā gaccheyya, atha passituṃ 2-
labheyyāmā"ti maggamajjhe purisaṃ ṭhapesuṃ.
    Anubandhiṃsūti na dūratova 3- piṭṭhito piṭṭhito anubandhiṃsu, bhagavā pana
sakaṭamaggassa majjhe jaṅghamaggena agamāsi, itare ubhosu passesu anugacchantā
agamaṃsu. Maggā okkammāti buddhānaṃ hi kenaci saddhiṃ gacchantānaṃyeva paṭisanthāraṃ
kātuṃ vaṭṭati, kenaci saddhiṃ ṭhitakānaṃ, kenaci saddhiṃ divasabhāgaṃ nisinnānaṃ. Tasmā
bhagavā cintesi "imehi 4- saddhiṃ gacchantassa paṭisanthāraṃ kātuṃ ayuttaṃ, ṭhitakenapi
@Footnote: 1 Sī. sādhuke nāma         2 cha.Ma. na
@3 Ma. purakkhatova           4 cha.Ma. me
Kātuṃ na yuttaṃ, ime hi mayhaṃ sāsane sāmino āgataphalā, imehi saddhiṃ
nisīditvāva divasabhāgaṃ paṭisanthāraṃ karissāmī"ti maggā okkamma yena aññataraṃ
rukkhamūlaṃ tenupasaṅkami.
    Paññatte āsane nisīdīti te kira chattupāhanaṃ kataradaṇḍaṃ pādabbhañjanatelāni
ceva aṭṭhavidhañca pānakaṃ sarabhapādapallaṅkañca gāhāpetvā agamaṃsu,
ābhataṃ pallaṅkaṃ 1- paññapetvā adaṃsu, satthā tasmiṃ nisīdi. Ekamantaṃ nisīdiṃsūti
sesāni chattupāhanādīni bhikkhusaṃghassa dethāti vatvā sayampi bhagavantaṃ vanditvā
emantaṃ nisīdiṃsu.
    Sāvatthiyā kosalesu cārikaṃ pakkamissatītiādi sabbaṃ majjhimappadesavaseneva
vuttaṃ. Kasmā? niyatattā. Bhagavato hi cārikācaraṇampi aruṇuṭṭhāpanampi niyataṃ,
majjhimapadeseyeva cārikaṃ carati, majjhimadese aruṇaṃ upaṭṭhapetīti niyatattā
majjhimadesavaseneva vuttaṃ. Āsanne no bhagavā bhavissatīti ettha na kevalaṃ
āsannattāyeva tesaṃ somanassaṃ hoti, athakho "idāni dānaṃ dātuṃ gandhamālādīhi 2-
pūjaṃ kātuṃ dhammaṃ sotuṃ pañhaṃ pucchituṃ labhissāmī"ti tesaṃ somanassaṃ hoti.
    Tasmā tiha thapatayo 3- sambādho gharāvāsoti thapatayo yasmā tumhākaṃ mayi
dūrībhūte anappakaṃ domanassaṃ, āsanne anappakaṃ somanassaṃ hoti, tasmāpi
veditabbametaṃ "sambādho gharāvāso"ti. Gharāvāsassa hi dosena tumhākaṃ evaṃ hoti.
Sace pana gharāvāsaṃ pahāya pabbajitā, athassa evaṃ 4- vo mayā saddhiṃyeva
gacchantānaṃ ca āgacchantānaṃ ca taṃ na bhaveyyāti imamatthaṃ dīpento evamāha.
Tattha sakiñcanasapalibodhaṭṭhena sambādhatā veditabbā. Mahāvāse vasantassapi hi
@Footnote: 1 cha.Ma. pallaṅkampi              2 ka. gandhamālādīni
@3 ka. gahapatayo, evamuparipi        4 cha.Ma. atha evaṃ
Sakiñcanasapalibodhaṭṭhena gharāvāso sambādhova. Rajāpathoti rāgadosamoharajānaṃ
āpatho āgamanatthānanti attho. Abbhokāso pabbajjāti pabbajjā pana
akiñcanaapalibodhaṭṭhena abbhokāso. Caturatanikepi hi gabbhe dvinnaṃ bhikkhūnaṃ
pallaṅkena pallaṅkaṃ ghaṭetvā nisinnānampi akiñcanaapalibodhaṭṭhena pabbajjā
abbhokāso nāma hoti. Alañca pana vo thapatayo appamādāyāti evaṃ sambādhe
gharāvāse vasantānaṃ tumhākaṃ appamādameva kātuṃ yuttanti attho.
    Ekaṃ purato ekaṃ pacchato nisīdāpemāti te kira dvepi janā sabbālaṅkāra-
paṭimaṇḍitesu 1- dvīsu nāgesu tā itthiyo evaṃ nisīdāpetvā rañño nāgaṃ
majjhe katvā ubhosu passesu gacchanti, tasmā evamāhaṃsu. Nāgopi rakkhitabboti
yathā kiñci visevitaṃ 2- na karoti, evaṃ rakkhitabbo hoti. Tāpi bhaginiyoti 3- yathā
pamādaṃ nāpajjanti, evaṃ rakkhitabbā honti. Attāpīti sitahasitakathitavipekkhitādīni
akarontehi attāpi rakkhitabbo hoti. 4- Tathā karonto hi 5- "sāmi dubbho
eso"ti niggahetabbo hoti. Tasmā tiha thapatayoti yasmā tumhe rājā
niccaṃ rājabhaṇḍaṃ paṭicchāpeti, tasmāpi sambādho gharāvāso rajāpatho. Yammā
pana paṃsukūlikabhikkhuṃ evaṃ paṭicchāpento natthi, tasmā abbhokāso pabbajjā.
Evaṃ sabbatthāpi alañca pana vo thapatayo appamādāya appamādameva karothāti
dasseti. Muttacāgoti vissaṭṭhacāgo. Payatapāṇīti āgatāgatānaṃ dānatthāya
dhotahattho. Vossaggaratoti nossaggasaṅkhāte cāge rato. Yācayogoti
yācitabbakayutto. Dānasaṃvibhāgaratoti dāneceva appamattakampi kiñci laddhā tatopi
saṃvibhāge rato. 6- Appaṭivibhattanti "idaṃ amhākaṃ bhavissati, idaṃ bhikkhūnan"ti
evaṃ akatavibhāgaṃ, sabbaṃ dātabbameva hutvā ṭhitanti attho.
@Footnote: 1 Sī.,ka. sabbālaṅkārapaṭimaṇḍitā tesu   2 Ma. nisevitaṃ   3 Ma. tathā tā bhaginiyopi
@4 cha.Ma. tehi tathā karontehi na attāpi rakkhitabbo hoti   5 ka. karontehi
@6 sā.pa. 1/357/330 (syā)



             The Pali Atthakatha in Roman Book 13 page 358-360. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7811              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7811              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]