ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                   8-9. Paṭhamagiñjakāvasathasuttādivaṇṇanā
    [1004-5] Aṭṭhame ñātiketi ekaṃ taḷākaṃ nissāya dvinnaṃ cūḷapitimahāpitiputtānaṃ
dve gāmā, tesu 1- ekasmiṃ gāmake. Giñjakāvasatheti iṭṭhakāmaye
āvasathe. Orambhāgiyānanti heṭṭhābhāgiyānaṃ, kāmabhaveyeva paṭisandhiggāhāpakānanti
attho. Oranti laddhanāmehi vā tīhi maggehi pahātabbānītipi orambhāgiyāni.
Tattha kāmacchando byāpādoti imāni dve samāpattiyā vā avikkhambhitāni
maggena vā asamucchinnāni nibbattivasena uddhaṃbhāgaṃ 2- rūpabhavaṃ arūpabhavaṃ vā
gantuṃ na denti. Sakkāyadiṭṭhiādīni tīṇi tattha nibbattampi ānetvā
puna idheva nibbattāpentīti sabbānipi orambhāgiyāneva. Anāvattidhammoti
paṭisandhivasena anāgamanasabhāvo.
    Rāgadosamohānaṃ tanuttāti ettha kadāci 3- uppattiyā ca pariyuṭṭhānamandatāya
cāti dvedhāpi tanubhāvo veditabbo. Sakadāgāmissa hi puthujjanānaṃ viya
abhiṇhaṃ rāgādayo na uppajjanti, kadāci karahaci uppajjanti. Uppajjamānā
ca na puthujjanānaṃ viya bahalabahalā uppajjanti, makkhikapattaṃ viya tanukā
uppajjanti. Dīghabhāṇakatipiṭakamahāsīvatthero panāha "yasmā sakadāgāmissa
@Footnote: 1 Ma. ñātiketi laddhanāmake        2 Ma. laddhabhāvaṃ    3 ka. ekadāpi
Puttadhītaro honti, orodhā ca honti, tasmā bahalā kilesā. Idaṃ pana
bhavatanukavasena kathitan"ti taṃ aṭṭhakathāyaṃ "sotāpannassa satta bhave ṭhapetvā
aṭṭhame bhave bhavatanukaṃ natthi, sakadāgāmissa dve bhave ṭhapetvā pañcasu bhavesu
bhavatanukaṃ natthi, anāgāmissa rūpārūpabhavaṃ ṭhapetvā kāmabhave bhavatanukaṃ natthi,
khīṇāsavassa kismiñci bhave bhavatanukaṃ natthī"ti vuttattā paṭikkhittaṃ hoti.
    Imaṃ lokanti imaṃ kāmāvacaralokaṃ sandhāya vuttaṃ. Ayaṃ hettha adhippāyo:-
sace hi manussesu sakadāgāmiphalaṃ patto devesu nibbattetvā arahattaṃ
sacchikaroti, iccetaṃ kusalaṃ. Asakkonto pana avassaṃ manussasokaṃ āgantvā
sacchikaroti. Devesu sakadāgāmiphalaṃ pattopi sace manussesu nibbattetvā arahattaṃ
sacchikaroti, iccetaṃ kusalaṃ. Asakkonto pana avassaṃ devalokaṃ gantvā
sacchikarotīti.
    Vinipatanaṃ vinipāto, nāssa vinipāto dhammoti avinipātadhammo, catūsu apāyesu
avinipātasabhāvoti attho. Niyatoti dhammaniyāmena niyato. Sambodhiparāyaṇoti
uparimaggattayasaṅkhātā sambodhi paraṃ ayanaṃ assa gati paṭisaraṇaṃ avassaṃ pattabbāti
sambodhiparāyaṇo. Vihesāvesāti tesaṃ tesaṃ ñāṇagatiṃ ñāṇūpapattiṃ ñāṇābhisamparāyaṃ
olokentassa kāyakilamathova esa ānanda tathāgatassāti dīpeti. Cittavihesā
pana buddhānaṃ natthi.
    Dhammādāsanti dhammamayaṃ ādāsaṃ. Yenāti yena dhammādāsena samannāgato.
Khīṇāpāyaduggativinipātoti idaṃ nirayādīnaṃyeva vevacanavaseneva 1- vuttaṃ. Nirayādayo
hi vaḍḍhisaṅkhātato ayato apetattā apāyo, dukkhassa gati paṭisaraṇanti duggati,
dukkaṭakārino ettha vivasā nipatantīti vinipāto. Navamaṃ uttānameva.
@Footnote: 1 cha.Ma. vevacanavasena



             The Pali Atthakatha in Roman Book 13 page 361-362. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7875              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7875              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]