ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         2. Rājakārāmavagga
                      1. Sahassabhikkhunisaṃghasuttavaṇṇanā
    [1007] Dutiyassa paṭhame rājakārāmeti raññā kāritattā evaṃladdhanāme
ārāme, taṃ raññā pasenadikosalena kataṃ. Paṭhamabodhiyaṃ kira lābhaggayasaggapattaṃ
satthāraṃ disvā titthiyā cintayiṃsu "samaṇo gotamo lābhaggayasaggapatto, na kho
panesa aññaṃ kiñci sīlaṃ vā samādhiṃ vā nissāya evaṃ lābhaggayasaggapatto.
Bhūmisīsaṃ pana tena gahitaṃ, sace mayampi jetavanasamīpe ārāmaṃ kārāpetuṃ
sakkuṇeyyāma, lābhaggappattā bhaveyyāmā"ti. Te attano attano upaṭṭhāke
samādapetvā satasahassamatte kahāpaṇe labhitvā te ādāya rañño santikaṃ
agamaṃsu. Rājā "kiṃ etan"ti pucchi. Mayaṃ jetavanasamīpe titthiyārāmaṃ karoma, sace
samaṇo gotamo vā samaṇassa gotamassa sāvakā vā āgantvā vāressanti,
vāretuṃ mā adatthāti lañjaṃ adaṃsu. Rājā lañjaṃ gahetvā "gacchatha kārethā"ti
āha.
    Te gantvā attano upaṭṭhākehi dabbasambhāre āharāpetvā
thambhussāpanādīni karontā uccāsaddā mahāsaddā ekakolāhalaṃ akaṃsu. Satthā
gandhakuṭito nikkhamma pamukhe ṭhatvā "ke pana te ānanda uccāsaddā
mahāsaddā kevaṭṭā maññe macchavilope"ti pucchi. Titthiyā bhante jetavanasamīpe
titthiyārāmaṃ karontīti. Ānanda ime sāsanena 1- paṭiviruddhā bhikkhusaṃghassa
aphāsuvihāraṃ karissanti, rañño ārocetvā vārāpehīti.
    Thero bhikkhusaṃghena saddhiṃ gantvā rājadvāre aṭṭhāsi. Rañño "therā
deva āgatā"ti nivedayiṃsu, 2- rājā lañjassa gahitattā na nikkhami. Therā
gantvā satthu ārocayiṃsu. Satthā sāriputtamoggallāne pesesi. Rājā tesampi
dassanampi na adāsi. Te āgantvā satthu ārocayiṃsu "na bhante rājā
nikkhanto"ti. Satthā taṃkhaṇaṃyeva byākāsi "attano rajje ṭhatvā kālaṃ kātuṃ
na labhissatī"ti.
    Dutiyadivase ca sāmaṃyeva bhikkhusaṃghaparivāro gantvā rājadvāre aṭṭhāsi
rājā "satthā āgato"ti sutvā nikkhamitvā nivesanaṃ pavesetvā sārapallaṅke
nisīdāpetvā yāgukhajjakaṃ adāsi. Satthā paribhuttayāgukhādanīyo "yāva bhattaṃ
niṭṭhāti, tāva satthu santike nisīdissāmī"ti āgantvā nisinnaṃ rājānaṃ "tayā
mahārāja idaṃ nāma katan"ti avatvā "kāraṇeneva naṃ saññāpessāmī"ti idaṃ
atītakāraṇaṃ āhari:- mahārāja pabbajite nāma aññamaññaṃ yujjhāpetuṃ na
vaṭṭati. Atītepi isayo aññamaññaṃ yujjhāpetvā saha raṭṭhena rājā samuddaṃ
paviṭṭhoti. Kadā bhagavāti.
    Atīte mahārāja bhururaṭṭhe bhururājā 3- nāma rajjaṃ kāreti. Pañcasatā
pañcasatā dve isigaṇā pabbatapādato loṇambilasevanatthāya bhurunagaraṃ gantvā
@Footnote: 1 Sī. sāsane      2 Sī. ārocayiṃsu
@3 Ma. kururaṭṭhe kururājā, cha. bharuraṭṭhe bharurājā, evamuparipi
Nagarassa avidūre dve rukkhā atthi, paṭhamaṃ āgato isigaṇo ekassa rukkhassa
mūle nisīdi, pacchāgatopi ekassāti. Te yathābhirantaṃ viharitvā pabbatapādameva
agamaṃsu. Te puna āgacchantāpi attano rukkhamūleyeva nisīdanti. Addhāne
gacchante eko rukkho sukkhi, tasmiṃ sukkhe āgatā tāpasā "ayaṃ rukkho mahā,
amhākampi tesampi pahossatī"ti itaresaṃ rukkhamūlassa ekapadese nisīdiṃsu. Te
pacchā āgacchantā rukkhamūlaṃ apavisitvā bahi ṭhitāva "kasmā tumhe ettha
nisīdathā"ti āhaṃsu. Ācariyā amhākaṃ rukkho sukkho, ayaṃ rukkho mahā, tumhepi
pavisatha, tumhākampi amhākampi pahossatīti. Te "na mayaṃ pavissāma 1- nikkhamatha
tumhe"ti kathaṃ vaḍḍhetvā "na tumhe attanova manena nikkhamissathā"ti hatthādīsu
gahetvā nikkaḍḍhiṃsu. Te "hotu sikkhāpessāma ne"ti iddhiyā sovaṇṇamayāni
dve cakkāni rajatamayaṃ ca akkhaṃ māpetvā pavattentā rājadvāraṃ agamaṃsu.
Rañño "evarūpaṃ deva tāpasā paṇṇākāraṃ gahetvā ṭhitā"ti nivedayiṃsu. Rājā
tuṭṭho "pakkosathā"ti te pakkosāpetvā "mahākammaṃ tumhehi kataṃ, atthi vo
kiñci mayā kattabban"ti āha. Āma mahārāja amhākaṃ nisinnaṭṭhānaṃ ekarukkhamūlaṃ
atthi, taṃ aññehi isīhi gahitaṃ, taṃ no dāpehīti. Rājā purise pesetvā
tāpase nikkaḍḍhāpesi.
    Te bahi ṭhitā "kiṃ nu kho datvā labhiṃsū"ti olokayamānā "idaṃ nāmā"ti
disvā "mayampi lañjaṃ datvā puna gaṇhissāmā"ti iddhiyā sovaṇṇamayaṃ rathapañjaraṃ
māpetvā ādāya agamaṃsu. Rājā disvā tuṭṭho "kiṃ bhante kātabban"ti āha.
Mahārāja amhākaṃ rukkhamūle añño isigaṇo nisinno, taṃ no rukkhamūlaṃ
dāpehī"ti. Rājā purise pesetvā te nikkaḍḍhāpesi. Tāpasā aññamaññaṃ kalahaṃ
@Footnote: 1 Sī. pavississāma
Katvā "ananucchavikaṃ amhehi katan"ti vippaṭisārino hutvā pabbatapādameva
agamaṃsu. Tato devatā "ayaṃ rājā dvinnampi isigaṇānaṃ hatthato lañjaṃ
gahetvā aññamaññaṃ kalahaṃ kāresī"ti kujjhitvā mahāsamuddaṃ ubbaṭṭetvā
tassa rañño vijitaṃ yojanasahassamattaṭṭhānaṃ samuddameva akaṃsu.
         Isīnaantaraṃ katvā       bhururājāti me sutaṃ
         ucchinno saha raṭṭhehi    sa rājā vibhavaṃ gatoti 1-
    evaṃ bhagavatā imasmiṃ atīte dassite 2- yasmā buddhānaṃ nāma kathā
okappaniyā hoti, tasmā rājā attano kiriyaṃ sallakkhetvā "anupadhāretvā
mayā akattabbaṃ kammaṃ katan"ti "gacchatha bhaṇe titthiye nikkaḍḍhāpetvā cintesi
"mayā kārito vihāro nāma natthi, tasmiṃyeva ṭhāne vihāraṃ kāressāmī"ti tesaṃ
dabbasambhārehi adatvā vihāraṃ kāresi. Taṃ sandhāyetaṃ vuttaṃ.



             The Pali Atthakatha in Roman Book 13 page 363-366. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7921              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7921              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]