ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         2. Rājakārāmavagga
                      1. Sahassabhikkhunisaṃghasuttavaṇṇanā
    [1007] Dutiyassa paṭhame rājakārāmeti raññā kāritattā evaṃladdhanāme
ārāme, taṃ raññā pasenadikosalena kataṃ. Paṭhamabodhiyaṃ kira lābhaggayasaggapattaṃ
satthāraṃ disvā titthiyā cintayiṃsu "samaṇo gotamo lābhaggayasaggapatto, na kho
panesa aññaṃ kiñci sīlaṃ vā samādhiṃ vā nissāya evaṃ lābhaggayasaggapatto.
Bhūmisīsaṃ pana tena gahitaṃ, sace mayampi jetavanasamīpe ārāmaṃ kārāpetuṃ
sakkuṇeyyāma, lābhaggappattā bhaveyyāmā"ti. Te attano attano upaṭṭhāke
samādapetvā satasahassamatte kahāpaṇe labhitvā te ādāya rañño santikaṃ
agamaṃsu. Rājā "kiṃ etan"ti pucchi. Mayaṃ jetavanasamīpe titthiyārāmaṃ karoma, sace
samaṇo gotamo vā samaṇassa gotamassa sāvakā vā āgantvā vāressanti,
vāretuṃ mā adatthāti lañjaṃ adaṃsu. Rājā lañjaṃ gahetvā "gacchatha kārethā"ti
āha.

--------------------------------------------------------------------------------------------- page364.

Te gantvā attano upaṭṭhākehi dabbasambhāre āharāpetvā thambhussāpanādīni karontā uccāsaddā mahāsaddā ekakolāhalaṃ akaṃsu. Satthā gandhakuṭito nikkhamma pamukhe ṭhatvā "ke pana te ānanda uccāsaddā mahāsaddā kevaṭṭā maññe macchavilope"ti pucchi. Titthiyā bhante jetavanasamīpe titthiyārāmaṃ karontīti. Ānanda ime sāsanena 1- paṭiviruddhā bhikkhusaṃghassa aphāsuvihāraṃ karissanti, rañño ārocetvā vārāpehīti. Thero bhikkhusaṃghena saddhiṃ gantvā rājadvāre aṭṭhāsi. Rañño "therā deva āgatā"ti nivedayiṃsu, 2- rājā lañjassa gahitattā na nikkhami. Therā gantvā satthu ārocayiṃsu. Satthā sāriputtamoggallāne pesesi. Rājā tesampi dassanampi na adāsi. Te āgantvā satthu ārocayiṃsu "na bhante rājā nikkhanto"ti. Satthā taṃkhaṇaṃyeva byākāsi "attano rajje ṭhatvā kālaṃ kātuṃ na labhissatī"ti. Dutiyadivase ca sāmaṃyeva bhikkhusaṃghaparivāro gantvā rājadvāre aṭṭhāsi rājā "satthā āgato"ti sutvā nikkhamitvā nivesanaṃ pavesetvā sārapallaṅke nisīdāpetvā yāgukhajjakaṃ adāsi. Satthā paribhuttayāgukhādanīyo "yāva bhattaṃ niṭṭhāti, tāva satthu santike nisīdissāmī"ti āgantvā nisinnaṃ rājānaṃ "tayā mahārāja idaṃ nāma katan"ti avatvā "kāraṇeneva naṃ saññāpessāmī"ti idaṃ atītakāraṇaṃ āhari:- mahārāja pabbajite nāma aññamaññaṃ yujjhāpetuṃ na vaṭṭati. Atītepi isayo aññamaññaṃ yujjhāpetvā saha raṭṭhena rājā samuddaṃ paviṭṭhoti. Kadā bhagavāti. Atīte mahārāja bhururaṭṭhe bhururājā 3- nāma rajjaṃ kāreti. Pañcasatā pañcasatā dve isigaṇā pabbatapādato loṇambilasevanatthāya bhurunagaraṃ gantvā @Footnote: 1 Sī. sāsane 2 Sī. ārocayiṃsu @3 Ma. kururaṭṭhe kururājā, cha. bharuraṭṭhe bharurājā, evamuparipi

--------------------------------------------------------------------------------------------- page365.

Nagarassa avidūre dve rukkhā atthi, paṭhamaṃ āgato isigaṇo ekassa rukkhassa mūle nisīdi, pacchāgatopi ekassāti. Te yathābhirantaṃ viharitvā pabbatapādameva agamaṃsu. Te puna āgacchantāpi attano rukkhamūleyeva nisīdanti. Addhāne gacchante eko rukkho sukkhi, tasmiṃ sukkhe āgatā tāpasā "ayaṃ rukkho mahā, amhākampi tesampi pahossatī"ti itaresaṃ rukkhamūlassa ekapadese nisīdiṃsu. Te pacchā āgacchantā rukkhamūlaṃ apavisitvā bahi ṭhitāva "kasmā tumhe ettha nisīdathā"ti āhaṃsu. Ācariyā amhākaṃ rukkho sukkho, ayaṃ rukkho mahā, tumhepi pavisatha, tumhākampi amhākampi pahossatīti. Te "na mayaṃ pavissāma 1- nikkhamatha tumhe"ti kathaṃ vaḍḍhetvā "na tumhe attanova manena nikkhamissathā"ti hatthādīsu gahetvā nikkaḍḍhiṃsu. Te "hotu sikkhāpessāma ne"ti iddhiyā sovaṇṇamayāni dve cakkāni rajatamayaṃ ca akkhaṃ māpetvā pavattentā rājadvāraṃ agamaṃsu. Rañño "evarūpaṃ deva tāpasā paṇṇākāraṃ gahetvā ṭhitā"ti nivedayiṃsu. Rājā tuṭṭho "pakkosathā"ti te pakkosāpetvā "mahākammaṃ tumhehi kataṃ, atthi vo kiñci mayā kattabban"ti āha. Āma mahārāja amhākaṃ nisinnaṭṭhānaṃ ekarukkhamūlaṃ atthi, taṃ aññehi isīhi gahitaṃ, taṃ no dāpehīti. Rājā purise pesetvā tāpase nikkaḍḍhāpesi. Te bahi ṭhitā "kiṃ nu kho datvā labhiṃsū"ti olokayamānā "idaṃ nāmā"ti disvā "mayampi lañjaṃ datvā puna gaṇhissāmā"ti iddhiyā sovaṇṇamayaṃ rathapañjaraṃ māpetvā ādāya agamaṃsu. Rājā disvā tuṭṭho "kiṃ bhante kātabban"ti āha. Mahārāja amhākaṃ rukkhamūle añño isigaṇo nisinno, taṃ no rukkhamūlaṃ dāpehī"ti. Rājā purise pesetvā te nikkaḍḍhāpesi. Tāpasā aññamaññaṃ kalahaṃ @Footnote: 1 Sī. pavississāma

--------------------------------------------------------------------------------------------- page366.

Katvā "ananucchavikaṃ amhehi katan"ti vippaṭisārino hutvā pabbatapādameva agamaṃsu. Tato devatā "ayaṃ rājā dvinnampi isigaṇānaṃ hatthato lañjaṃ gahetvā aññamaññaṃ kalahaṃ kāresī"ti kujjhitvā mahāsamuddaṃ ubbaṭṭetvā tassa rañño vijitaṃ yojanasahassamattaṭṭhānaṃ samuddameva akaṃsu. Isīnaantaraṃ katvā bhururājāti me sutaṃ ucchinno saha raṭṭhehi sa rājā vibhavaṃ gatoti 1- evaṃ bhagavatā imasmiṃ atīte dassite 2- yasmā buddhānaṃ nāma kathā okappaniyā hoti, tasmā rājā attano kiriyaṃ sallakkhetvā "anupadhāretvā mayā akattabbaṃ kammaṃ katan"ti "gacchatha bhaṇe titthiye nikkaḍḍhāpetvā cintesi "mayā kārito vihāro nāma natthi, tasmiṃyeva ṭhāne vihāraṃ kāressāmī"ti tesaṃ dabbasambhārehi adatvā vihāraṃ kāresi. Taṃ sandhāyetaṃ vuttaṃ.


             The Pali Atthakatha in Roman Book 13 page 363-366. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7921&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7921&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]