ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                       2. Dhammacakkappavattanavagga
                     1. Dhammacakkappavattanasuttavaṇṇanā
    [1081] Dutiyassa paṭhame bārāṇasiyanti evaṃnāmake nagare. Isipatane
migadāyeti isīnaṃ patanuppatanavasena evaṃladdhanāme migānaṃ abhayadānavasena
dinnattā migadāyasaṅkhāte ārāme. Ettha hi uppannuppannā sabbaññuisayo
patanti, dhammacakkappavattanatthaṃ nisīdantīti attho. Nandamūlakapabbhārato
sattāhaccayena nirodhasamāpattito vuṭṭhitā anottadahe katamukhadhovanādikiccā
ākāsena āgantvā paccekabuddhaisayopettha osaraṇavasena patanti, uposathatthañca
anuposathatthañca sannipatanti, gandhamādanaṃ paṭigacchantāpi tatova uppatantīti iminā
isīnaṃ patanuppatanavasena taṃ "isipatanan"ti vuccati.
@Footnote: 1 ka. samuddo                  2 cha.Ma. khanitattā
    Āmantesīti dīpaṅkarapādamūle katābhinīhārato paṭṭhāya pāramiyo pūrento
anupubbena pacchimabhave katābhinikkhamano anupubbena 1- bodhimaṇḍaṃ patvā tattha
aparājitapallaṅke nisinno mārabalaṃ bhinditvā paṭhamayāme pubbenivāsaṃ anussaritvā
majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāmāvasāne dasasahassilokadhātuṃ
unnādento kampento 2- sabbaññutaṃ patvā satta sattāhāni bodhimaṇḍe
vītināmetvā mahābrahmunā āyācitadhammadesano buddhacakkhunā lokaṃ voloketvā
lokānuggahena bārāṇasiṃ gantvā pañcavaggiye saññāpetvā dhammacakkaṃ
pavattetukāmo āmantesi.
    Dveme bhikkhave antāti dve ime bhikkhave lāmakakoṭṭhāsā. 3- Imassa
pana padassa saha samudāhārena samudāhāranigghoso heṭṭhā avīcito 4- upari
bhavaggaṃ patvā dasasahassilokadhātuṃ pattharitvā aṭṭhāsi. Tasmiṃyeva samaye
aṭṭhārasakoṭisaṅkhā brahmāno samāgacchiṃsu, pacchimadisāya sūriyo atthaṅgameti, 5-
pācīnadisāya āsāḷhanakkhattena yutto puṇṇacando uggacchati. Tasmiṃ samaye
bhagavā imaṃ dhammacakkappavattanasuttaṃ ārabhanto "dveme bhikkhave antā"tiādimāha.
    Tattha pabbajitenāti gihisaññojanaṃ chinditvā pabbajjupagatena. Na
sevitabbāti na vaḷañjetabbā. Yo cāyaṃ kāmesu kāmasukhallikānuyogoti yo
ca ayaṃ vatthukāmesu kilesakāmasukhassa anuyogo. Hīnoti lāmako. Gammoti
gāmavāsīnaṃ santako. Pothujjanikoti andhabālajanena 6- āciṇṇo. Anariyoti
na ariyo na visuddho na uttamo na vā ariyānaṃ santako. Anatthasañhitoti
@Footnote: 1 Ma. pacchimabhave pacchimabhavañca patvā mahābhinikkhamanena anupubbena
@2 cha.Ma. ayaṃ pāṭho na dissati             3 cha.Ma. koṭṭhāsā
@4 cha.Ma. avīciṃ     5 cha.Ma. aṭṭhameti      6 Ma. puthujjanandhabālajanena
Na atthasaṃhitoti, hitasukhāvahakāraṇaṃ anissitoti attho. Attakilamathānuyogoti
attano kilamathassa anuyogo, attano dukkhakaraṇanti attho. Dukkhoti
kaṇṭakāpassayaseyyādīhi attamāraṇehi dukkhāvaho.
    Paññācakkhuṃ karotīti cakkhukaraṇī. Dutiyapadaṃ tasseva vevacanaṃ. Upasamāyāti
kilesūpasamatthāya. Abhiññāyāti catunnaṃ saccānaṃ abhijānanatthāya. Sambodhāyāti
tesaṃyeva sambujjhanatthāya. Nibbānāyāti nibbānasacchikiriyāya. Sesamettha yaṃ
vattabbaṃ siyā, taṃ heṭṭhā tattha tattha vuttameva. Saccakathāpi sabbappakāreneva
visuddhimagge 1- vitthāritā.
    Tiparivaṭṭanti saccañāṇakiccañāṇakatañāṇasaṅkhātānaṃ tiṇṇaṃ parivaṭṭānaṃ vasena
tiparivaṭṭaṃ. Ettha hi "idaṃ dukkhaṃ ariyasaccaṃ, idaṃ dukkhasamudayan"ti evaṃ catūsu
saccesu yathābhūtaṃ ñāṇaṃ saccañāṇaṃ nāma. Tesuyeva "pariññeyyaṃ pahātabban"ti
evaṃ kattabbakiccajānanañāṇaṃ kiccañāṇaṃ nāma. "pariññātaṃ pahīnan"ti evaṃ
tassa tassa kiccassa katabhāvajānanañāṇaṃ katañāṇaṃ nāma. Dvādasākāranti
tesaṃyeva ekekasmiṃ sacce tiṇṇaṃ tiṇṇaṃ ākārānaṃ vasena dvādasākāraṃ.
Ñāṇadassananti etesaṃ tiparivaṭṭānaṃ dvādasannaṃ ākārānaṃ vasena
uppannañāṇasaṅkhātaṃ dassanaṃ. Dhammacakkhunti aññattha tayo maggā tīṇi ca phalāni
dhammacakkhu nāma honti, idha paṭhamamaggova.
    Dhammacakketi paṭivedhañāṇe ceva desanāñāṇe ca. Bodhipallaṅke nisinnassa
hi catūsu saccesu uppannaṃ dvādasākāraṃ paṭivedhañāṇampi, isipatane nisinnassa
dvādasākārāya saccadesanāya pavattitaṃ desanāñāṇampi dhammacakkaṃ nāma. Ubhayampi
hetaṃ dasabalassa ure pavattañāṇameva. 2- Imāya desanāya pakāsentena bhagavatā
@Footnote: 1 visuddhi. 3/76 (syā)            2 Ma. uddesapavattañāṇamevetaṃ
Dhammacakkaṃ pavattitaṃ nāma. Taṃ panetaṃ dhammacakkaṃ yāva aññāsikoṇḍaññatthero
aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāti, tāva naṃ bhagavā
pavatteti nāma, patiṭṭhite ca pavattitaṃ nāma. Taṃ sandhāya pavattite ca pana
bhagavatā dhammacakke bhummā devā saddamanussāvesuntiādi vuttaṃ.
    Tattha bhummāti bhummaṭṭhakadevatā. Saddamanussāvesunti ekappahāreneva
sādhukāraṃ datvā "etaṃ bhagavatā"tiādīni vadantā anusāvayiṃsu. Obhāsoti
sabbaññutañāṇobhāso. So hi tadā devānaṃ devānubhāvaṃ atikkamitvā virocittha.
Aññāsi vata bho koṇḍaññoti imassapi udānassa udāhāranigghoso
dasasahassilokadhātuṃ pharitvā aṭṭhāsi.



             The Pali Atthakatha in Roman Book 13 page 378-381. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8234              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8234              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]