ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                     9. Tatiyaāmakadhaññapeyyālavagga
                        1. Naccagītasuttavaṇṇanā
    [1151] Sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ dassananti visūkadassanaṃ.
Attanā naccananaccāpanādivasena naccā ca gītā ca vāditā ca antamaso
@Footnote: 1 Sī.,ka. gandhajātikaṃ
Mayūranaccādivasenāpi pavattānaṃ naccādīnaṃ visūkabhūtā dassanā cāti naccagītavādita-
visūkadassanā. Naccādīni hi attanā payojetuṃ vā parehi payojāpetuṃ vā
payuttāni passituṃ vā neva bhikkhūnaṃ na bhikkhunīnaṃ vaṭṭanti.
                       2. Uccāsayanasuttavaṇṇanā
    [1152] Uccāsayanaṃ vuccati pamāṇātikkantaṃ. Mahāsayanaṃ akappiyattharaṇaṃ,
tato paṭiviratāti attho.
                     3. Jātarūparajatasuttavaṇṇanā 1-
    [1153] Jātarūpanti suvaṇṇaṃ. Rajatanti kahāpaṇo lohamāsako jatumāsako
dārumāsakoti ye vohāraṃ gacchanti, tassa ubhayassāpi paṭiggahaṇā paṭiviratā,
neva naṃ uggahanti na uggaṇhāpenti, na upanikkhittaṃ sādiyantīti attho.
                       4. Āmakadhaññasuttavaṇṇanā
    [1154] Āmakadhaññapaṭiggahaṇāti sālivīhiyavagodhūmakaṅguvarakakudrūsakasaṅkhātassa
sattavidhassāpi āmakadhaññassa paṭiggahaṇā. Na kevalañca etesaṃ paṭiggahaṇameva,
āmasanampi bhikkhūnaṃ na vaṭṭatiyeva.
                        5. Āmakamaṃsasuttavaṇṇanā
    [1155] Āmakamaṃsapaṭiggahaṇāti ettha aññatra uddissa 2- anuññātā.
Āmakamaṃsamacchānaṃ paṭiggahaṇameva bhikkhūnaṃ na vaṭṭati, no āmasanaṃ.
                        6. Kumārikasuttavaṇṇanā
    [1156] Itthikumārikapaṭiggahaṇāti ettha itthīti purisantaragatā, itarā
kumārikā nāma. Tāsaṃ paṭiggahaṇampi āmasanampi akappiyameva.
@Footnote: 1 cha.Ma. jātarūpasutta...   2 Ma. odissa
                        7. Dāsīdāsasuttavaṇṇanā
    [1157] Dāsidāsapaṭiggahaṇāti ettha dāsidāsavaseneva tesaṃ paṭiggahaṇaṃ
na vaṭṭati, "kappiyakārakaṃ dammi, ārāmikaṃ dammī"ti evaṃ vutte pana vaṭṭati.
                       ------------------



             The Pali Atthakatha in Roman Book 13 page 388-390. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8448              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8448              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]