ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        4. Kāmaguṇasuttavaṇṇanā
    [117] Catutthe ye meti ye mama. Cetaso samphuṭṭhapubbāti cittena
anubhūtapubbā. Tatra me cittaṃ bahulaṃ gacchamānaṃ gaccheyyāti tesu pāsādattaya-
tividhanāṭakādibhedasampattivasena anubhūtapubbesu 1- pañcasu kāmaguṇesu bahūsu vāresu 2-
uppajjamānaṃ uppajjeyyāti dīpeti. Paccuppannesu vāti idha padhānacariyakāle
chabbassāni supupphitavanasaṇḍajātassaramigagaṇādīnaṃ 3- vasena diṭṭhasutādibhedaṃ
manoramārammaṇaṃ kāmaguṇaṃ katvā dassento "evarūpesu paccuppannesu vā bahulaṃ
uppajjeyyā"ti dasseti. Appaṃ vā anāgatesūti anāgate "metteyyo nāma
buddho bhavissati, saṅkho nāma rājā, ketumatī nāma rājadhānī"tiādivasena 4-
parittakameva anāgatesu kāmaguṇesu uppajjeyyāti dasseti. Tatra me attarūpenāti
tatra mayā attano hitakāmajātikena. Appamādoti sātaccakiriyā pañcasu
kāmaguṇesu cittassa avossaggo. Satīti ārammaṇapariggahitasati. Ārakkhoti ayaṃ
appamādo ca sati ca cetaso ārakkho karaṇīyo. Evaṃ me ahosīti dasseti,
ārakkhatthāya ime dve dhammā kattabbāti vuttaṃ hoti.
    Tasmātiha bhikkhave se āyatane veditabbeti yasmā cetaso ārakkhatthāya
appamādo ca sati ca kātabbā, yasmā tasmiṃ āyatane vidite appamādena vā
satiyā vā kātabbaṃ natthi, tasmā se āyatane veditabbe, taṃ kāraṇaṃ jānitabbanti
attho. Saḷāyatananirodhanti saḷāyatananirodho vuccati nibbānaṃ, taṃ sandhāya bhāsitanti
attho. Nibbānasmiṃ hi cakkhuādīhi ceva nirujjhanti rūpasaññādayo ca nirujjhantīti.
Sesaṃ vuttanayameva.
@Footnote: 1 Sī.,ka. anubhūtapubbo      2 Sī.,ka. bahutare
@3 cha.Ma...... vanasaṇḍajātānaṃ dijagaṇādīnaṃ    4 dī.pā. 11/106/64



             The Pali Atthakatha in Roman Book 13 page 41. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=870              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=870              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=173              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=2503              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=2456              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=2456              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]