ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                       8. Rāhulovādasuttavaṇṇanā
    [121] Aṭṭhame vimuttiparipācaniyāti vimuttiṃ paripācentīti
vimuttiparipācaniyā. Dhammāti paṇṇarasa dhammā, te saddhindriyādīnaṃ visuddhikaraṇavasena
veditabbā. Vuttaṃ hetaṃ:-
         "assaddhe puggale parivajjayato, saddhe puggale sevato
          bhajato payirupāsato pasādanīye suttante paccavekkhato imehi
          tīhākārehi saddhindriyaṃ visujjhati. Kusīte puggale parivajjayato,
          āraddhavīriye puggale sevato bhajato payirupāsato, sammappadhāne
          paccavekkhato imehi tīhākārehi vīriyindriyaṃ visujjhati. Muṭṭhassatī
          puggale parivajjayato, upaṭṭhitassatī puggale sevato bhajato
          payirupāsato, satipaṭṭhāne paccavekkhato imehi tīhākārehi
          satindriyaṃ visujjhati. Asamāhite puggale parivajjayato, samāhite
@Footnote: 1 ka. saṅhagaṇaṃ     2 cha.Ma. yogavicchedamassa
          Puggale sevato bhajato payirupāsato, jhānavimokkhe paccavekkhato
          imehi tīhākārehi samādhindriyaṃ visujjhati. Duppaññe puggale
          parivajjayato, paññavante puggale sevato bhajato payirupāsato,
          gambhīrañāṇacariyaṃ 1- paccavekkhato imehi tīhākārehi paññindriyaṃ
          visujjhati. Iti ime pañca puggale  parivajjayato, pañca puggale
          sevato bhajato payirupāsato, pañca suttante paccavekkhato
          imehi paṇṇarasahi ākārehi imāni pañcindriyāni visujjhantī"ti. 2-
    Aparepi paṇṇarasa dhammā vimuttiparipācaniyā:- saddhāpañcamāni
indriyāni, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā,
pahānasaññā, virāgasaññāti imā pañca nibbedhabhāgiyā saññā, meghiyattherassa
kathitā kalyāṇamittatādayo pañca dhammāti. 3- Kāya pana velāya bhagavato etadahosi?
paccūsasamaye lokaṃ volokentassa.
     Anekāni devatāsahassānīti āyasmatā rāhulena padumuttarassa bhagavato
pādamūle pālitanāgarājakāle patthanaṃ paṭṭhapentena saddhiṃ patathanaṃ
paṭṭhapitadevatāsu pana kāci bhummaṭṭhakā devatā, kāci antalikkhaṭṭhakā, kāci
cātummahārājikā, kāci devaloke, kāci brahmaloke nibbattā. Imasmiṃ pana divase
sabbāpi tā ekaṭṭhāne andhavanasmiṃyeva sannipatitā, tā sandhāyāha "anekāni
devatāsahassānī"ti. Dhammacakkhunti imasmiṃ sutte cattāro ca maggā cattāri ca
phalāni dhammacakkhūti veditabbāni. Tattha hi  kāci devatā sotāpannā ahesuṃ,
kāci sakadāgāmī, anāgāmī, khīṇāsavā. Tāsaṃ ca pana devatānaṃ ettakāti
gaṇanavasena paricchedo natthi. Sesaṃ sabbattha uttānameva.
@Footnote: 1 ṭīkā. gambhīrañāṇacariye   2 khu. paṭi. 31/185/214   3 khu. u. 25/31/141



             The Pali Atthakatha in Roman Book 13 page 42-43. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=900              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=900              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=187              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=2697              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=2683              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=2683              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]