ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

                         2. Dutiyavaggavaṇṇanā
     [298] Dutiye micchādiṭṭhīti dvāsaṭṭhividhāyapi diṭṭhiyā 1- etaṃ adhivacanaṃ.
Micchādiṭṭhikassāti tāya diṭṭhiyā samannāgatassa.
     [299] Sammādiṭṭhīti pañcavidhāyapi sammādiṭṭhiyā etaṃ adhivacanaṃ.
Sammādiṭṭhikassāti tāya samannāgatassa.
     [302] Ayoniso manasikāroti anupāyamanasikāro.
     [303] Yoniso manasikāroti upāyamanasikāro. Tattha ayoniso manasikaroto
pubbe anuppannā micchādiṭṭhi uppajjati, uppannā pana yāva niyāmokkamanā
pavaḍḍhati. Niyāme okkante pavaḍḍhitā 2- nāma hoti. Yoniso manasikaroto pubbe
anuppannā sammādiṭṭhi uppajjati, uppannā pana yāva arahattamaggā pavaḍḍhati.
Arahattaphale patte pavaḍḍhitā nāma hoti.
     [304] Micchādiṭṭhiyā bhikkhave samannāgatā sattāti ettha ekaccā
micchādiṭṭhi saggāvaraṇā ceva hoti maggāvaraṇā ca, ekaccā maggāvaraṇāyeva hoti,
na saggāvaraṇā, 3- ekaccā neva saggāvaraṇā na maggāvaraṇā. Tattha ahetukadiṭṭhi
akiriyadiṭṭhi natthikadiṭṭhīti ayaṃ tividhā saggāvaraṇā ceva hoti maggāvaraṇā ca.
Dasavatthukā antagāhikā micchādiṭṭhi maggāvaraṇāva hoti na saggāvaraṇā.
Vīsativatthukā sakkāyadiṭṭhi neva saggāvaraṇā na maggāvaraṇā. Idaṃ pana vidhānaṃ
paṭikkhipitvā imasmiṃ sutte "micchādiṭṭhiyā bhikkhave samannāgatā"ti vacanato
antamaso vīsativatthukaṃ sakkāyadiṭṭhiṃ upādāya diṭṭhi nāma saggaṃ upanetuṃ samatthā nāma
natthi, ekantaṃ nirayasmiṃyeva nimujjāpetīti vuttaṃ. Yathā hi muggamāsappamāṇāpi
@Footnote: 1 cha.Ma. micchādiṭṭhiyā 2 cha.Ma. vaḍḍhitā  3 cha.Ma. maggāvaraṇāva, na saggāvaraṇā
Pāsāṇasakkharā udake pakkhittā upari pallavamānā 1- nāma natthi, ekantaṃ heṭṭhāva
pavisati, evameva antamaso sakkāyadiṭṭhipi saggaṃ upanetuṃ samatthā nāma natthi,
ekantaṃ apāyesuyeva nimujjāpetīti.
     [305] Sammādiṭṭhiyā samannāgatāti ettha kammassakatasammādiṭṭhi jhānasammādiṭṭhi
vipassanāsammādiṭṭhi maggasammādiṭṭhi phalasammādiṭṭhīti pañcavidhā sammādiṭṭhi.
Tattha kammassakatasammādiṭṭhi sampattibhavaṃ ākaḍḍhati, jhānasammādiṭṭhi rūpabhave 2-
paṭisandhiṃ deti, maggasammādiṭṭhi vaṭṭaṃ viddhaṃseti, phalasammādiṭṭhi bhavaṃ paṭibāhati,
vipassanāsammādiṭṭhi kiṃ karotīti? sāpi paṭisandhiṃ nākaḍḍhati. Tipiṭakacūḷābhayatthero
panāha "sabbā 3- vipassanāsammādiṭṭhi bhāvitā diṭṭheva dhamme arahattaṃ pāpetuṃ
sakkoti, iccetaṃ kusalaṃ. Sace na sakkoti, saggabhave 4- deti āvuso"ti. Evamayaṃ
lokiyalokuttarā sammādiṭṭhi kathitā. Imasmiṃ panatthe lokiyā 5- bhavanipphādikā ca 6-
veditabbā.
     [306] Yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnanti ettha yathādiṭṭhīti
yā yā diṭṭhi, tassā tassā anurūpaṃ. 7- Samattanti paripuṇṇaṃ. Samādinnanti gahitaṃ.
Tadetaṃ yathādiṭṭhiyaṃ ṭhitaṃ kāyakammaṃ, 8- diṭṭhisahajātaṃ kāyakammaṃ, diṭṭhānulomikaṃ
kāyakammanti tividhaṃ hoti. Tattha "pāṇaṃ hanato adinnaṃ ādiyato micchācāraṃ
carato natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo"ti yaṃ evaṃladdhikassa sato
pāṇātipātaadinnādānamicchācārasaṅkhātaṃ kāyakammaṃ, idaṃ yathādiṭṭhiyaṃ ṭhitaṃ kāyakammaṃ
nāma. "pāṇaṃ hanato adinnaṃ ādiyato micchācāraṃ carato natthi tatonidānaṃ pāpaṃ, natthi
pāpassa āgamo"ti imāya pana laddhiyā iminā dassanena sahajātaṃ kāyakammaṃ diṭṭhisahajātaṃ
kāyakammaṃ nāma. Tadeva pana samattaṃ samādinnaṃ gahitaṃ parāmaṭṭhaṃ diṭṭhānulomikaṃ
kāyakammaṃ nāma. Vacīkammādīsupi eseva nayo. Yathā panettha "pāṇaṃ hanato adinnaṃ
ādiyato micchācāraṃ carato natthi tatonidānaṃ pāpan"ti yojanā katā, evaṃ
@Footnote: 1 Ma. patitā upari palavamānā, cha. uppilavamānā 2 cha.Ma. rūpārūpabhave  3 cha.Ma. sace
@4 Sī.,cha.Ma. satta bhave  5 cha.Ma. lokikā  6 cha.Ma. va  7 Sī. yā ayaṃ diṭṭhi,  tassā
@anurūpaṃ  8 Sī.,cha.Ma. ṭhitakāyakammaṃ
Vacīkammamanokammesu "musā bhaṇato, pisuṇaṃ kathentassa, pharusaṃ kathentassa,
samphampalapantassa, abhijjhāluno, byāpannacittassa, micchādiṭṭhikassa ca sato natthi
tatonidānaṃ pāpan"ti yojanā kātabbā.
     Yā ca cetanātiādīsu diṭṭhisahajātā ca cetanā cetanā nāma, diṭṭhisahajātāva
paṭṭhanā paṭṭhanā nāma, cetanāpaṭṭhanānaṃ vasena cittaṭṭhapanā 1- paṇidhi nāma, tehi
pana cetanā diṭṭhisampayuttā 2- phassādayo saṅkhārā nāma. Diṭṭhi hi 3- bhikkhave
pāpikāti yasmā tassa puggalassa diṭṭhi pāpikā lāmakā. 4- Nikkhittanti ropitaṃ.
Upādiyatīti gaṇhāti. Kaṭukattāyāti idaṃ purimasseva vevacanaṃ.
               "vaṇṇagandharasūpeto      amboyaṃ ahuvā pure
                tameva pūjaṃ labhamāno    kenambo kaṭukapphalo.
                Pucimandaparivāro       ambo te dadhivāhana
                mūlaṃ mūlena saṃsaṭṭhaṃ      sākhā sākhaṃ 5- nisevare
                asātasannivāsena      tenambo kaṭukapphalo"ti 6-
āgataṭṭhāne viya hi idhāpi kaṭukanti tittikaṃ veditabbaṃ. Asātattāyāti amadhuratāya.
     Imasmiṃ pana bījūpamasutte 7- "diṭṭhīti niyatamicchādiṭṭhi gahitā"ti
porāṇakattherā āhaṃsu. Taṃ pana paṭikkhipitvā "sabbānipi dvāsaṭṭhī diṭṭhigatānī"ti
vuttaṃ. Anantarasutte "pāṇātipātā viramantassa adinnādānā viramantassa micchācārā
viramantassa natthi tatonidānaṃ puññan"tiādinā nayena 8- yathā diṭṭhi tathā
kāyakammādīni 8- yojetvā veditabbāni, idha pana sammādiṭṭhisahajātā cittaṭṭhapanāva
paṭṭhanāti veditabbā. Sammādiṭṭhi panettha lokiyalokuttarā kathitā. Sesaṃ sabbattha
uttānamevāti. 9-
                          Dutiyavaggavaṇṇanā.
@Footnote: 1 Ma. cittapatthanā  2 Sī.,cha. cetanādīhi sampayuttā, Ma. cetanādiṭṭhīhi
@3 cha.Ma. hissa  4 cha.Ma. lāmikā  5 cha.Ma. sākhā  6 khu.jā. 27/221-2/67 dadhivāhanajātaka
@(syā)  7 Sī. bījopamasutte  8-8 cha.Ma. yathādiṭṭhiyaṃ ṭhitakāyakammādīni
@9 cha.Ma. uttānatthamevāti



             The Pali Atthakatha in Roman Book 14 page 422-424. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=10079              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=10079              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=181              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=884              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=812              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=812              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]