ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page422.

2. Dutiyavaggavaṇṇanā [298] Dutiye micchādiṭṭhīti dvāsaṭṭhividhāyapi diṭṭhiyā 1- etaṃ adhivacanaṃ. Micchādiṭṭhikassāti tāya diṭṭhiyā samannāgatassa. [299] Sammādiṭṭhīti pañcavidhāyapi sammādiṭṭhiyā etaṃ adhivacanaṃ. Sammādiṭṭhikassāti tāya samannāgatassa. [302] Ayoniso manasikāroti anupāyamanasikāro. [303] Yoniso manasikāroti upāyamanasikāro. Tattha ayoniso manasikaroto pubbe anuppannā micchādiṭṭhi uppajjati, uppannā pana yāva niyāmokkamanā pavaḍḍhati. Niyāme okkante pavaḍḍhitā 2- nāma hoti. Yoniso manasikaroto pubbe anuppannā sammādiṭṭhi uppajjati, uppannā pana yāva arahattamaggā pavaḍḍhati. Arahattaphale patte pavaḍḍhitā nāma hoti. [304] Micchādiṭṭhiyā bhikkhave samannāgatā sattāti ettha ekaccā micchādiṭṭhi saggāvaraṇā ceva hoti maggāvaraṇā ca, ekaccā maggāvaraṇāyeva hoti, na saggāvaraṇā, 3- ekaccā neva saggāvaraṇā na maggāvaraṇā. Tattha ahetukadiṭṭhi akiriyadiṭṭhi natthikadiṭṭhīti ayaṃ tividhā saggāvaraṇā ceva hoti maggāvaraṇā ca. Dasavatthukā antagāhikā micchādiṭṭhi maggāvaraṇāva hoti na saggāvaraṇā. Vīsativatthukā sakkāyadiṭṭhi neva saggāvaraṇā na maggāvaraṇā. Idaṃ pana vidhānaṃ paṭikkhipitvā imasmiṃ sutte "micchādiṭṭhiyā bhikkhave samannāgatā"ti vacanato antamaso vīsativatthukaṃ sakkāyadiṭṭhiṃ upādāya diṭṭhi nāma saggaṃ upanetuṃ samatthā nāma natthi, ekantaṃ nirayasmiṃyeva nimujjāpetīti vuttaṃ. Yathā hi muggamāsappamāṇāpi @Footnote: 1 cha.Ma. micchādiṭṭhiyā 2 cha.Ma. vaḍḍhitā 3 cha.Ma. maggāvaraṇāva, na saggāvaraṇā

--------------------------------------------------------------------------------------------- page423.

Pāsāṇasakkharā udake pakkhittā upari pallavamānā 1- nāma natthi, ekantaṃ heṭṭhāva pavisati, evameva antamaso sakkāyadiṭṭhipi saggaṃ upanetuṃ samatthā nāma natthi, ekantaṃ apāyesuyeva nimujjāpetīti. [305] Sammādiṭṭhiyā samannāgatāti ettha kammassakatasammādiṭṭhi jhānasammādiṭṭhi vipassanāsammādiṭṭhi maggasammādiṭṭhi phalasammādiṭṭhīti pañcavidhā sammādiṭṭhi. Tattha kammassakatasammādiṭṭhi sampattibhavaṃ ākaḍḍhati, jhānasammādiṭṭhi rūpabhave 2- paṭisandhiṃ deti, maggasammādiṭṭhi vaṭṭaṃ viddhaṃseti, phalasammādiṭṭhi bhavaṃ paṭibāhati, vipassanāsammādiṭṭhi kiṃ karotīti? sāpi paṭisandhiṃ nākaḍḍhati. Tipiṭakacūḷābhayatthero panāha "sabbā 3- vipassanāsammādiṭṭhi bhāvitā diṭṭheva dhamme arahattaṃ pāpetuṃ sakkoti, iccetaṃ kusalaṃ. Sace na sakkoti, saggabhave 4- deti āvuso"ti. Evamayaṃ lokiyalokuttarā sammādiṭṭhi kathitā. Imasmiṃ panatthe lokiyā 5- bhavanipphādikā ca 6- veditabbā. [306] Yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnanti ettha yathādiṭṭhīti yā yā diṭṭhi, tassā tassā anurūpaṃ. 7- Samattanti paripuṇṇaṃ. Samādinnanti gahitaṃ. Tadetaṃ yathādiṭṭhiyaṃ ṭhitaṃ kāyakammaṃ, 8- diṭṭhisahajātaṃ kāyakammaṃ, diṭṭhānulomikaṃ kāyakammanti tividhaṃ hoti. Tattha "pāṇaṃ hanato adinnaṃ ādiyato micchācāraṃ carato natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo"ti yaṃ evaṃladdhikassa sato pāṇātipātaadinnādānamicchācārasaṅkhātaṃ kāyakammaṃ, idaṃ yathādiṭṭhiyaṃ ṭhitaṃ kāyakammaṃ nāma. "pāṇaṃ hanato adinnaṃ ādiyato micchācāraṃ carato natthi tatonidānaṃ pāpaṃ, natthi pāpassa āgamo"ti imāya pana laddhiyā iminā dassanena sahajātaṃ kāyakammaṃ diṭṭhisahajātaṃ kāyakammaṃ nāma. Tadeva pana samattaṃ samādinnaṃ gahitaṃ parāmaṭṭhaṃ diṭṭhānulomikaṃ kāyakammaṃ nāma. Vacīkammādīsupi eseva nayo. Yathā panettha "pāṇaṃ hanato adinnaṃ ādiyato micchācāraṃ carato natthi tatonidānaṃ pāpan"ti yojanā katā, evaṃ @Footnote: 1 Ma. patitā upari palavamānā, cha. uppilavamānā 2 cha.Ma. rūpārūpabhave 3 cha.Ma. sace @4 Sī.,cha.Ma. satta bhave 5 cha.Ma. lokikā 6 cha.Ma. va 7 Sī. yā ayaṃ diṭṭhi, tassā @anurūpaṃ 8 Sī.,cha.Ma. ṭhitakāyakammaṃ

--------------------------------------------------------------------------------------------- page424.

Vacīkammamanokammesu "musā bhaṇato, pisuṇaṃ kathentassa, pharusaṃ kathentassa, samphampalapantassa, abhijjhāluno, byāpannacittassa, micchādiṭṭhikassa ca sato natthi tatonidānaṃ pāpan"ti yojanā kātabbā. Yā ca cetanātiādīsu diṭṭhisahajātā ca cetanā cetanā nāma, diṭṭhisahajātāva paṭṭhanā paṭṭhanā nāma, cetanāpaṭṭhanānaṃ vasena cittaṭṭhapanā 1- paṇidhi nāma, tehi pana cetanā diṭṭhisampayuttā 2- phassādayo saṅkhārā nāma. Diṭṭhi hi 3- bhikkhave pāpikāti yasmā tassa puggalassa diṭṭhi pāpikā lāmakā. 4- Nikkhittanti ropitaṃ. Upādiyatīti gaṇhāti. Kaṭukattāyāti idaṃ purimasseva vevacanaṃ. "vaṇṇagandharasūpeto amboyaṃ ahuvā pure tameva pūjaṃ labhamāno kenambo kaṭukapphalo. Pucimandaparivāro ambo te dadhivāhana mūlaṃ mūlena saṃsaṭṭhaṃ sākhā sākhaṃ 5- nisevare asātasannivāsena tenambo kaṭukapphalo"ti 6- āgataṭṭhāne viya hi idhāpi kaṭukanti tittikaṃ veditabbaṃ. Asātattāyāti amadhuratāya. Imasmiṃ pana bījūpamasutte 7- "diṭṭhīti niyatamicchādiṭṭhi gahitā"ti porāṇakattherā āhaṃsu. Taṃ pana paṭikkhipitvā "sabbānipi dvāsaṭṭhī diṭṭhigatānī"ti vuttaṃ. Anantarasutte "pāṇātipātā viramantassa adinnādānā viramantassa micchācārā viramantassa natthi tatonidānaṃ puññan"tiādinā nayena 8- yathā diṭṭhi tathā kāyakammādīni 8- yojetvā veditabbāni, idha pana sammādiṭṭhisahajātā cittaṭṭhapanāva paṭṭhanāti veditabbā. Sammādiṭṭhi panettha lokiyalokuttarā kathitā. Sesaṃ sabbattha uttānamevāti. 9- Dutiyavaggavaṇṇanā. @Footnote: 1 Ma. cittapatthanā 2 Sī.,cha. cetanādīhi sampayuttā, Ma. cetanādiṭṭhīhi @3 cha.Ma. hissa 4 cha.Ma. lāmikā 5 cha.Ma. sākhā 6 khu.jā. 27/221-2/67 dadhivāhanajātaka @(syā) 7 Sī. bījopamasutte 8-8 cha.Ma. yathādiṭṭhiyaṃ ṭhitakāyakammādīni @9 cha.Ma. uttānatthamevāti


             The Pali Atthakatha in Roman Book 14 page 422-424. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=10079&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=10079&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=181              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=884              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=812              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=812              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]