ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

                      6. Accharāsaṅghātavaggavaṇṇanā
      [51] Chaṭṭhassa paṭhame taṃ assutavā puthujjanoti taṃ bhavaṅgacittaṃ sutavirahito
puthujjano. Tattha āgamādhigamābhāvā ñeyyo assutavā iti. Yo hi idaṃ suttaṃ
ādito paṭṭhāya atthavasena upaparikkhanto "idaṃ bhavaṅgacittaṃ nāma pakatiparisuddhampi
javanakkhaṇe uppannehi lobhādīhi upakkilesehi upakkiliṭṭhan"ti neva āgamavasena
na adhigamavasena jānāti. Yassa ca khandhadhātuāyatanapaccayākārasatipaṭṭhānādīsu
uggahaparipucchāya virahitattā 1- yathābhūtañāṇapaṭivedhako 2- neva āgamo, paṭipattiyā
adhigantabbassa anadhigatattā na adhigamo atthi, so āgamādhigamābhāvā ñeyyo
assutavā iti. Svāyaṃ:-
             puthūnaṃ jananādīhi           kāraṇehi puthujjano
             puthujjanantogadhattā        puthu vāyaṃ jano iti.
      So hi puthūnaṃ nānappakārānaṃ kilesānaṃ 3- jananādīhi kāraṇehi puthujjano.
Yathāha:-
          "puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti
    puthujjanā, puthu satthārānaṃ mukhullokikāti 4- puthujjanā, puthu sabbagatīhi
    avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhārehi 5- abhisaṅkharontīti puthujjanā,
    puthu nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi
    santappantīti puthujjanā, puthu nānāpariḷāhehi pariḍayhantīti puthujjanā,
    puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhopannā 6-
    laggā laggitā palibuddhāti puthujjanā, puthu pañcahi nīvaraṇehi āvuṭā
    nivuṭā ovuṭā 7- pihitā paṭicchannā paṭikujjitāti puthujjanā"ti. 8-
@Footnote: 1 cha.Ma.,i. uggahaparipucchāvinicchayavirahitattā  2 cha.Ma.,i......paṭivedhasādhako
@3 cha.Ma.,i. kilesādīnaṃ  4 Sī. mukhullokakāti  5 cha.Ma. nānābhisaṅkhāre
@6 Ma. ajjhosannā  7 cha.Ma. āvutā nivutā ovutā
@8 khu.mahā. 29/239/179 tissametteyyasuttaniddesa (syā)
      Puthūnaṃ vā gaṇanapathātītānaṃ ariyadhammaparammukhānaṃ nīcadhammasamācārānaṃ janānaṃ
antogadhattātipi 1- puthujjanā, puthu vā ayaṃ visuṃyeva saṅkhyaṃ gato, visaṃsaṭṭho
sīlasutādiguṇayuttehi ariyehi janoti puthujjano. Evametehi "assutavā puthujjano"ti
dvīhi padehi vuttaṃ 2- :-
            duve puthujjanā vuttā      buddhenādiccabandhunā
            andho puthujjano eko     kalyāṇeko puthujjanoti
dve puthujjanā vuttā, tesu andhaputhujjano vutto hotīti veditabbo.
      Yathābhūtaṃ na jānātīti "idañca bhavaṅgacittaṃ evaṃ āgantukehi upakkilesehi
upakkiliṭṭhaṃ nāma hoti, evaṃ vippamuttaṃ nāmā"ti yathāsabhāvato na jānāti.
Tasmāti yasmā na jānāti, tasmā. Cittabhāvanā natthīti cittaṭṭhiti cittapariggaho
natthi, natthibhāveneva "natthī"ti vadāmīti dasseti. Paṭhamaṃ.
      [52] Dutiye sutavāti sutasampanno. Vitthārato panettha assutavāti padassa
paṭipakkhavasena attho veditabbo. Ariyasāvakoti atthi ariyo na sāvako seyyathāpi
buddho ceva paccekabuddho ca, atthi sāvako na ariyo seyyathāpi gihī anāgataphalo,
atthi neva ariyo na sāvako seyyathāpi puthū titthiyā. Atthi ariyo ceva sāvako
ca seyyathāpi samaṇā sakyaputtiyā āgataphalā viññātasāsanā. Idha pana gihī
vā hotu pabbajito vā, yo koci sutavāti ettha vuttassa atthassa vasena
sutasampanno, ayaṃ ariyasāvakoti veditabbo. Yathābhūtaṃ pajānātīti "evamidaṃ
bhavaṅgacittaṃ āgantukehi upakkilesehi vippamuttaṃ hoti, evaṃ upakkiliṭṭhan"ti
yathāsabhāvato pajānāti. Cittabhāvanā atthīti cittaṭṭhiti cittapariggaho atthi,
atthibhāveneva "atthī"ti vadāmīti dasseti. Imasmiṃ sutte balavavipassanā kathitā. Keci
taruṇavipassanāti vadanti. Dutiyaṃ.
@Footnote: 1 cha.Ma.,i. antogadhattāpi  2 cha.Ma.,i. ye te
      [53] Tatiyaṃ atthuppattiyaṃ kathitaṃ. Katarāyaṃ pana atthuppattiyaṃ? aggikkhandho-
pamasuttantaatthuppattiyaṃ. Bhagavā kira ekasmiṃ samaye sāvatthiyaṃ upanissāya jetavanamahā-
vihāre paṭivasati. Buddhānañca yattha katthaci paṭivasantānaṃ pañcavidhaṃ kiccaṃ avijahitameva
hoti. Pañca hi buddhakiccāni 1- nāma purebhattakiccaṃ pacchābhattakiccaṃ
purimayāmakiccaṃ majjhimayāmakiccaṃ pacchimayāmakiccanti.
      Tatridaṃ purebhattakiccaṃ:- bhagavā hi pātova vuṭṭhāya upaṭṭhākānuggahatthaṃ
sarīraphāsukatthañca mukhadhovanādisarīraparikammaṃ katvā yāva bhikkhācāravelā, tāva
vivittāsane vītināmetvā bhikkhācāravelāya antaravāsakaṃ 2- nivāsetvā kāyabandhanaṃ
bandhitvā cīvaraṃ pārupitvā pattamādāya kadāci ekakova, kadāci bhikkhusaṃghaparivuto
gāmaṃ vā nigamaṃ vā piṇḍāya pavisati kadāci pakatiyā, kadāci anekehi pāṭihāriyehi
pavattamānehi. Seyyathīdaṃ? piṇḍāya pavisato lokanāthassa purato purato gantvā
mudugatā vātā paṭhaviṃ sodhenti, valāhakā udakaphussitāni muñcitvā 3- magge reṇuṃ
vūpasametvā upari vitānaṃ hutvā tiṭṭhanti, apare vātā pupphāni 4- upasaṃharitvā
magge okiranti, unnatabhūmippadesā onamanti, onatā unnamanti, pādanikkhepasamaye
samatalā bhūmi 5- hoti, sukhasamphassāni padumapupphāni vā pāde sampaṭicchanti.
Indakhīlassa anto ṭhapitamatte dakkhiṇapāde sarīrā chabbaṇṇarasmiyo nikkhamitvā
suvaṇṇapiñjarāni 6- viya vicitravaṭṭiparikkhittāni 7- viya ca pāsādakūṭāgārādīni
karontiyo 8- ito cito ca dhāvanti, 9- hatthiassavihaṅgamādayo 10- sakasakaṭṭhānesu
ṭhitāyeva madhurenākārena saddaṃ karonti, tathā bheripaṇavādīni 11- turiyāni manussānañca
kāyupagāni ābharaṇāni. Tena saññāṇena manussā jānanti "ajja bhagavā idha piṇḍāya
paviṭṭho"ti. Te sunivatthā supārutā gandhapupphādīni ādāya gharā nikkhamitvā
antaravīthiṃ paṭipajjitvā
@Footnote: 1 Ma. buddhakiccaṃ  2 cha.Ma. ayaṃ pāṭho na dissati  3 cha.Ma. muñcantā  4 Ma. vālukāni
@pupphāni ca  5 cha.Ma. samāva bhūmi  6 cha.Ma. suvaṇṇarasapiñjarāni
@7 Sī. citrapaṭṭaparikkhittāni, cha.Ma. citrapaṭaparikkhittāni  8 cha.Ma. alaṅkarontiyo
@9 Sī. vidhāvanti  10 cha. hatthiassavihaṅgādayo, Ma. hatthiassamahiṃsādayo
@11 cha.Ma. bherivīṇādīni
      Bhagavantaṃ gandhapupphādīhi sakkaccaṃ pūjetvā vanditvā "amhākaṃ bhante dasa
bhikkhū, amhākaṃ vīsati, paññāsaṃ .pe. Amhākaṃ bhikkhusataṃ dethā"ti yācitvā
bhagavatopi pattaṃ gahetvā āsanaṃ paññāpetvā sakkaccaṃ piṇḍapātena paṭimānenti.
Bhagavā katabhattakicco tesaṃ santānāni 1- oloketvā tathā dhammaṃ deseti, yathā keci
saraṇagamane 2- patiṭṭhahanti, keci pañcasu sīlesu, keci sotāpattisakadāgāmianāgāmiphalānaṃ
aññatarasmiṃ, keci pabbajitvā aggaphale arahatteti. Evaṃ mahājanaṃ anuggahetvā
uṭṭhāyāsanā vihāraṃ gacchati. Tattha gantvā gandhamaṇḍalamāḷe paññattapavarabuddhāsane
nisīdati bhikkhūnaṃ bhattakiccapariyosānaṃ āgamayamāno. Tato bhikkhūnaṃ bhattakiccapariyosāne
upaṭṭhāko bhagavato nivedeti. Atha bhagavā gandhakuṭiṃ pavisati. Idaṃ tāva purebhattakiccaṃ.
      Atha bhagavā evaṃ katapurebhattakicco gandhakuṭiyā pamukhaṭṭhāne 3- nisīditvā
pāde dhovitvā 4- bhikkhusaṃghaṃ ovadati "bhikkhave appamādena sampādetha, dullabho
buddhuppādo lokasmiṃ, dullabho manussapaṭilābho, 5- dullabhā saddhāsampatti, 6-
dullabhā pabbajjā, dullabhaṃ dhammassavanan"ti. 7- Tattha keci bhagavantaṃ kammaṭṭhānaṃ
pucchanti. Bhagavā tesaṃ cariyānurūpaṃ kammaṭṭhānaṃ deti. Tato sabbepi bhagavantaṃ
vanditvā attano 8- rattiṭṭhānadivāṭṭhānāni gacchanti. Keci araññaṃ, keci
rukkhamūlaṃ, keci pabbatādīnaṃ aññataraṃ, keci cātummahārājikabhavanaṃ .pe. Keci
vasavattibhavanaṃ. 9- Tato bhagavā gandhakuṭiṃ pavisitvā sace ākaṅkhati, dakkhiṇena passena
sato sampajāno muhuttaṃ sīhaseyyaṃ kappeti. Atha samassāsitakāyo uṭṭhahitvā
dutiyabhāge lokaṃ oloketi. Tatiyabhāge yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati,
tattha mahājano purebhattaṃ dānaṃ datvā pacchābhattaṃ sunivattho supāruto gandhapupphādīni
ādāya vihāre sannipatati. Tato bhagavā sampattaparisāya anurūpena pāṭihāriyena gantvā
dhammasabhāyaṃ paññattapavarabuddhāsane nisajja
@Footnote: 1 cha.Ma. upanissayacittasantānāni  2 cha.Ma. saraṇagamanesu  3 cha.Ma. upaṭṭhāne
@4 cha.Ma. pakkhāletvā pādapīṭhe ṭhatvā  5 cha.Ma. manussattapaṭilābho  6 cha.Ma. khaṇasampatti
@7 cha.Ma. saddhammassavananti  8 cha.Ma.,i. attano attano  9 cha.Ma.,i. vasavattibhavananti
Dhammaṃ deseti kālayuttaṃ samayayuttaṃ, atha kālaṃ viditvā parisaṃ uyyojeti, manussā
bhagavantaṃ vanditvā pakkamanti. Idaṃ pacchābhattakiccaṃ.
     So evaṃ niṭṭhitapacchābhattakicco sace gattāni osiñcitukāmo hoti, buddhāsanā
uṭṭhāya nhānakoṭṭhakaṃ pavisitvā upaṭṭhākena paṭiyāditaudakena gattāni utuṃ
gāhāpeti. 1- Upaṭṭhākopi buddhāsanaṃ ānetvā gandhakuṭipariveṇe paññāpeti. Bhagavā
surattaṃ duppaṭṭaṃ 2- nivāsanaṃ nivāsetvā kāyabandhanaṃ bandhitvā uttarāsaṅgaṃ
katvā 3- tattha āgantvā nisīdi 4- ekakova muhuttapaṭisallīno, atha bhikkhū tato 5-
āgamma bhagavato upaṭṭhānaṃ gacchanti. 6- Tattha ekacce pañhaṃ pucchanti, ekacce
kammaṭṭhānaṃ yācanti, ekacce dhammassavanaṃ yācanti. Bhagavā tesaṃ adhippāyaṃ
sampādento purimayāmaṃpi vītināmeti. Idaṃ purimayāmakiccaṃ.
     Purimayāmakiccapariyosāne pana bhikkhūsu bhagavantaṃ vanditvā pakkantesu
sakaladasasahassīlokadhātudevatāyo okāsaṃ labhamānā bhagavantaṃ upasaṅkamma 7- pañhaṃ pucchanti
yathābhisaṅkhataṃ caturakkharampi. 8- Bhagavā tāsaṃ devatānaṃ pañhaṃ vissajjento majjhimayāmaṃ
vītināmeti. Idaṃ majjhimayāmakiccaṃ.
     Pacchimayāmaṃ pana tayo koṭṭhāse katvā purebhattato paṭṭhāya nisajjāpīḷitassa
sarīrassa kilāsubhāvamocanatthaṃ ekaṃ koṭṭhāsaṃ caṅkamena vītināmeti, dutiyakoṭṭhāse
gandhakuṭiṃ pavisitvā dakkhiṇena passena sato sampajāno sīhaseyyaṃ kappeti.
Tatiyakoṭṭhāse paccuṭṭhāya nisīditvā purimabuddhānaṃ santike dānasīlādivasena
katādhikārapuggaladassanatthaṃ buddhacakkhunā lokaṃ voloketi. Idaṃ pacchimayāmakiccaṃ.
     Taṃpi divasaṃ bhagavā imasmiṃyeva kicce ṭhito lokaṃ volokento idaṃ addasa:- mayā
kosalaraṭṭhe cārikaṃ carantena aggikkhandhena upanāmetvā ekasmiṃ sutte desite
@Footnote: 1 cha.Ma. gaṇhāpeti  2 Sī.,i. rattadupaṭṭaṃ  3 cha.Ma. ekaṃsaṃ katvā
@4 cha.Ma.,i. nisīdati  5 cha.Ma.,i. tato tato  6 cha.Ma. āgacchanti
@7 cha.Ma.,i. upasaṅkamitvā  8 cha.Ma.,i. antamaso caturakkharampi
Saṭṭhī bhikkhū arahattaṃ pāpuṇissanti, saṭṭhimattānaṃ uṇhaṃ lohitaṃ mukhato
uggacchissati, saṭṭhimattā gihibhāvaṃ gamissanti. Tattha ye arahattaṃ pāpuṇissanti,
te yaṅkiñci dhammadesanaṃ sutvā pāpuṇissantīti. 1- Itaresaṃ pana bhikkhūnaṃ
saṅgahatthāya cārikaṃ caritukāmo hutvā "ānanda bhikkhūnaṃ ārocehī"ti āha.
      Thero anupariveṇaṃ gantvā "āvuso satthā mahājanassa saṅgahatthāya cārikaṃ
caritukāmo, gantukāmā āgacchathā"ti āha. Bhikkhū mahālābhaṃ labhitvā viya
tuṭṭhamānasā "labhissāma vata mahājanassa dhammaṃ desentassa bhagavato suvaṇṇavaṇṇaṃ
sarīraṃ oloketuṃ madhuradhammakathaṃ sotun"ti paruḷhakesā kese ohārāpetvā 2-
malaggahitapattā patte pacitvā kiliṭṭhacīvarā cīvarāni dhovitvā gamanasajjā ahesuṃ.
Satthā aparicchinnena bhikkhusaṃghena parivuto kosalaraṭṭhaṃ cārikāya nikkhanto
gāmanigamapaṭipāṭiyā ekadivasaṃ ekagāvutadvigāvutatigāvutayojanaparamaṃ 3- cārikaṃ
gantvā 4- ekasmiṃ padese mahantaṃ susirarukkhaṃ agginā sampajjalitaṃ disvā
"imameva vatthuṃ katvā sattahi aṅgehi paṭimaṇḍetvā dhammakathaṃ 5- kathessāmī"ti
gamanaṃ pacchinditvā aññataraṃ rukkhamūlaṃ upasaṅkamitvā nisajjākāraṃ dassesi.
Ānandatthero satthu adhippāyaṃ ñatvā "addhā kāraṇaṃ bhavissati, na akāraṇaṃ 6-
tathāgatā gamanaṃ pacchinditvā nisīdantī"ti catugguṇaṃ saṅghāṭiṃ paññāpeti. 7- Satthā
nisīditvā bhikkhū āmantetvā "passatha no tumhe bhikkhave amuṃ mahantaṃ
aggikkhandhan"ti aggikkhandhopamasuttaṃ 8- desesi. 9-
       Imasmiṃ ca pana veyyākaraṇe bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ uṇhaṃ lohitaṃ
mukhato uggacchi, saṭṭhimattā bhikkhū sikkhaṃ paccakkhāya hīnāyāvattiṃsu,
saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu. Tañhi veyyākaraṇaṃ
sutvā saṭṭhimattānaṃ bhikkhūnaṃ nāmakāyo santatto, nāmakāye santatte karajakāyo
santatto,
@Footnote: 1 cha.Ma.,i. pāpuṇissanateva  2 cha.Ma.,i. ohāretvā
@3 cha.Ma. gāvutaaḍḍhayojanatigāvutayojanaparamaṃ  4 cha.Ma.,i. caranto  5 cha.Ma.,i. dhammadesanaṃ
@6 cha.Ma. akāraṇena  7 cha.Ma.,i. paññāpesi  8 cha.Ma.,i. aggikkhandhopamasuttantaṃ,
@aṅ.sattaka. 23/69/129 mahāvagga (syā)  9 cha.Ma. deseti
Karajakāye santatte nidhānagataṃ uṇhaṃ lohitaṃ mukhato uggacchi. Saṭṭhimattā bhikkhū
"dukkaraṃ vata buddhasāsane yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritun"ti
sikkhaṃ paccakkhāya hīnāyāvattanti, 1- saṭṭhimattā bhikkhū satthudesanābhimukhaṃ ñāṇaṃ
pesetvā saha paṭisambhidāhi arahattaṃ pattā.
      Tattha yesaṃ uṇhaṃ lohitaṃ mukhato uggacchi, te pārājikaṃ āpajjiṃsu. Ye
gihibhāvaṃ pattā, te khuddānukhuddakāni sikkhāpadāni maddantā vicariṃsu. Ye arahattaṃ
pattā, te parisuddhasīlāva ahesuṃ. Satthu dhammadesanā imesaṃ tiṇṇampi saphalā
jātā. Arahattaṃ pattānaṃ tāva saphalā hotu, itaresaṃ kathaṃ saphalā jātāti 2- ?
tepi hi sace imaṃ dhammadesanaṃ na suṇeyyuṃ, pamattāva hutvā ṭhānaṃ jahituṃ na
sakkuṇeyyuṃ. Tato nesaṃ taṃ pāpaṃ vaḍḍhamānaṃ apāyesuyeva saṃsīdāpeyya. Imaṃ pana
desanaṃ sutvā jātasaṃvegā ṭhānaṃ jahitvā sāmaṇerabhūmiyaṃ ṭhitā dasa sīlāni pūretvā
yoniso manasikāre yuttapayuttā keci sotāpannā keci sakadāgāmino keci
anāgāmino ahesuṃ, keci devaloke nibbattiṃsu, evaṃ pārājikāpannānampi saphalā
ahosi. Itare pana sace imaṃ dhammadesanaṃ na suṇeyyuṃ, gacchante gacchante kāle
saṃghādisesampi pārājikampi āpajjeyyuṃ. 3- Imaṃ pana dhammadesanaṃ sutvā "aho
sallekhitaṃ buddhasāsanaṃ, na sakkā amhehi yāvajīvaṃ imaṃ paṭipattiṃ pūretuṃ, sikkhaṃ
paccakkhāya upāsakadhammaṃ pūretvā dukkhā muccissāmā"ti gihibhāvaṃ upasaṅkamiṃsu. 4-
Te tīsu saraṇesu patiṭṭhāya pañca sīlāni rakkhitvā upāsakadhammaṃ pūretvā keci
sotāpannā keci sakadāgāmino keci anāgāmino jātā, keci devaloke nibbattāti.
Evametesampi saphalāva ahosi.
      Imaṃ pana satthu dhammadesanaṃ sutvā devasaṅghā yehipi sutā, yehipi na
sutā, sabbesaṃyeva ārocentā vicariṃsu. Bhikkhū sutvā sutvā "dukkaraṃ bho buddhānaṃ
@Footnote: 1 cha.Ma.,i. hīnāyāvattā  2 cha.Ma. saphalāva jātāti
@3 cha.Ma. anupubbena saṅghādisesampi pārājikampi pāpuṇitvā apāyesuyeva
@uppajjitvā mahādukkhaṃ anubhaveyyuṃ  4 cha.Ma. upagamiṃsu
Sāsane yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritun"ti ekakkhaṇeneva dasapi
bhikkhū vīsatipi saṭṭhīpi satampi sahassampi bhikkhū gihī honti. Satthā yathāruciyā
cārikaṃ caritvā na puna jetavanameva gantvā bhikkhū āmantesi "bhikkhave tathāgato
cārikaṃ caramāno ciraṃ ākiṇṇo vihāsi, icchāmahaṃ bhikkhave aḍḍhamāsaṃ paṭisallīyituṃ,
namhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapātanīhārakenā"ti. Aḍḍhamāsaṃ
ekībhāvena vītināmetvā paṭisallānā vuṭṭhito ānandattherena saddhiṃ vihāracārikaṃ
caramāno olokitolokitaṭṭhāne pana tanubhūtaṃ bhikkhusaṃghaṃ disvā jānantoyeva theraṃ
pucchi "ānanda aññasmiṃ kāle tathāgate cārikaṃ caritvā jetavanaṃ āgate sakalavihāro
kāsāvapajjoto isivātapaṭivāto 1- hoti, idāni pana tanubhūto bhikkhusaṃgho dissati,
yebhuyyena ca uppaṇḍuppaṇḍukajātā bhikkhū, kiṃ nu kho etan"ti. Etarahi bhagavā
tumhākaṃ aggikkhandhopamadhammadesanaṃ kathitakālato paṭṭhāya bhikkhū saṃvegappattā hutvā
"mayaṃ etaṃ dhammaṃ sabbākārena paricarituṃ 2- na sakkhissāma, asammāvattantānañca
janassa saddhādeyyaṃ paribhuñjituṃ ayuttan"ti gihibhāvaṃ saṅkamantīti.
      Tasmiṃ khaṇe bhagavato dhammasaṃvego uppajji. Tato theraṃ āha "mayi paṭisallāne
vītināmente na koci mama puttānaṃ ekaṃ assāsaṭṭhānaṃ kathesi. Sāgarassa
hi otaraṇatitthāni viya bahūni imasmiṃ sāsane assāsakāraṇāni. Gacchānanda
gandhakuṭipariveṇe buddhāsanaṃ paññāpetvā bhikkhusaṃghaṃ sannipātehī"ti. Thero tathā
akāsi. Satthā buddhāsanavaragato bhikkhū āmantetvā "bhikkhave mettāya sabbapubbabhāgo
nāma neva appanā, na upacāro, sattānaṃ hitapharaṇamattamevā"ti vatvā imissā
atthuppattiyā imaṃ accharāsaṅghātasuttaṃ 3- desesi.
      Tattha accharāsaṅghātamattanti accharāpaharaṇamattaṃ, dve aṅguliyo paharitvā
saddakaraṇamattanti attho. Mettacittanti sabbasattānaṃ hitapharaṇacittaṃ. Āsevatīti
@Footnote: 1 Sī.,i. isivātaparivāto  2 cha.Ma. paripūretuṃ, i. pūretuṃ
@3 cha.Ma. cūḷaccharāsaṅghātasuttaṃ
Kathaṃ āsevati? āvajjento āsevati, jānanto āsevati, passanto āsevati,
paccavekkhanto āsevati cittaṃ adhiṭṭhahanto 1- āsevati, saddhāya adhimuccanto
āsevati, viriyaṃ paggaṇhanto āsevati, satiṃ upaṭṭhāpento āsevati, cittaṃ
samādahanto āsevati, paññāya pajānanto āsevati, abhiññeyyaṃ abhijānanto āsevati,
pariññeyyaṃ parijānanto āsevati, pahātabbaṃ pajahanto āsevati, bhāvetabbaṃ bhāvento
āsevati, sacchikātabbaṃ sacchikaronto āsevatīti. 2- Idha pana mettāpubbabhāge 3-
hitapharaṇapavattamatteneva āsevatīti veditabbaṃ. 4-
      Arittajjhānoti atucchajjhāno apariccattajjhāno vā. Viharatīti iriyati
vattati 5- pāleti yapeti yāpeti carati viharati. Tena vuccati viharatīti. Iminā
padena mettaṃ āsevantassa bhikkhuno iriyāpathavihāro kathito. Satthusāsanakaroti
satthuanusāsanikaro. Ovādapaṭikaroti ovādakārako. Ettha ca sakiṃ vacanaṃ ovādo,
punappunaṃ vacanaṃ anusāsanī. Sammukhā vacanampi ovādo, pesetvā parammukhā vacanaṃ
anusāsanī. Otiṇṇe vatthusmiṃ vacanaṃ ovādo, otiṇṇe anotiṇṇe vatthusmiṃ vā pana
vacanaṃ 6- anusāsanī. Evaṃ viseso veditabbo. Paramatthato pana ovādoti vā anusāsanīti
vā esa 7- eke ekatthe same sabhāge tajjāte taññevāti. Ettha ca
"accharāsaṅghātamattampi ce bhikkhave bhikkhu mettacittaṃ āsevatī"ti idameva satthu
sāsanañceva ovādo ca, tassa karaṇato esa sāsanakaro ovādapaṭikaroti veditabbo.
      Amoghanti atucchaṃ. Raṭṭhapiṇḍanti ñātiparivaṭṭaṃ pahāya raṭṭhaṃ nissāya
pabbajitena paresaṃ gehato paṭiladdhattā piṇḍapātova raṭṭhapiṇḍo nāma vuccati.
Paribhuñjatīti cattāro paribhogā theyyaparibhogo iṇaparibhogo dāyajjaparibhogo
sāmiparibhogoti. Tattha dussīlassa paribhogo theyyaparibhogo nāma. Sīlavato
apaccavekkhitaparibhogo iṇaparibhogo nāma. Sattannaṃ sekhānaṃ paribhogo dāyajjaparibhogo
nāma.
@Footnote: 1 ka. paccupaṭṭhapento  2 khu.paṭi. 31/535/434 yuganaddhakathā  3 cha.Ma.,i.....bhāgena
@4 cha.Ma. veditabbo  5 cha.Ma.,i. pavattati  6 cha.Ma.,i. otiṇṇe vā anotiṇṇe vā
@vatthusmiṃ tantiṭhapanavasena vacanaṃ  7 cha.Ma. ese
Khīṇāsavassa paribhogo sāmiparibhogo nāma. Tattha imassa bhikkhuno ayaṃ
raṭṭhapiṇḍaparibhogo dvīhi kāraṇehi amogho hoti. Accharāsaṅghātamattampi mettacittaṃ
āsevanto bhikkhu raṭṭhapiṇḍassa sāmiko hutvā paribhuñjatītipissa 1- amogho
raṭṭhapiṇḍaparibhogo. Accharāsaṅghātamattampi mettacittaṃ āsevantassa bhikkhuno
dinnadānaṃ mahiddhiyaṃ 2- hoti mahapphalaṃ mahānisaṃsaṃ mahājutikaṃ mahāvipphārantipissa
amogho raṭṭhapiṇḍaparibhogo. Ko pana vādo ye naṃ bahulīkarontīti ye pana imaṃ
mettacittaṃ bahulaṃ āsevanti bhāventi punappunaṃ karonti, te amoghaṃ raṭṭhapiṇḍaṃ
paribhuñjantīti ettha vattabbameva. 3- Evarūpā hi bhikkhū raṭṭhapiṇḍassa sāmino
anaṇā dāyādā hutvā paribhuñjantīti.
      [54-55] Catutthe bhāvetīti uppādeti vaḍḍheti. Pañcame manasikarotīti
manasmiṃ karoti. Sesaṃ imesu dvīsupi tatiye vuttanayeneva veditabbaṃ. Yo hi
āsevati, ayameva bhāveti, ayaṃ manasikaroti. Yena cittena āsevati, teneva
bhāveti, tena manasikaroti. Sammāsambuddho pana yāya dhammadhātuyā supaṭividdhattā
desanāvilāsasampanno 4- nāma hoti, tassā supaṭividdhattā attano desanāvilāsaṃ
dhammissariyataṃ paṭisambhidāpabhedakusalataṃ appaṭihatasabbaññutañāṇatañca nissāya ekakkhaṇe
uppannaṃ ekacittameva tīhi koṭṭhāsehi vibhajitvā dassetīti. 5-
     [56] Chaṭṭhe ye kecīti aniyāmitavacanaṃ. Akusalāti etesaṃ niyāmitavacanaṃ. Ettāvatā
sabbākusalā asesato pariyādinnā honti. Akusalabhāgiyā akusalapakkhikāti akusalānamevetaṃ
nāmaṃ. Akusalāyeva hi ekacce akusalā 6- sahajātavasena, ekacce upanissayavasena
bhajanti ceva, tesañca pakkhā bhavantīti "akusalabhāgiyā akusalapakkhikā"ti vuccanti.
Sabbe te manopubbaṅgamāti mano pubbaṃ paṭhamataraṃ gacchati etesanti manopubbaṅgamā.
Ete hi kiñcāpi manena saddhiṃ ekuppādaekavatthukaekanirodhaekārammaṇā
@Footnote: 1 cha.Ma. sāmiko hutvā anaṇo hutvā dāyādo hutvā paribhuñjatītipissa
@2 cha.Ma. mahaddhiyaṃ  3 cha.,i. vattabbameva kiṃ, Ma. vattabbameva natthi
@4 cha.Ma. desanāvilāsappatto, i. desanavilāsappattā  5 cha.Ma.,i. dassesīti
@6 cha.Ma.,i. akusalaṃ
Honti, yasmā pana tesaṃ mano uppādako kārako janako samuṭṭhāpako nibbattako,
tasmā manopubbaṅgamā nāma honti.
      Paṭhamaṃ uppajjatīti yathā nāma "rājā nikkhanto"ti vutte "rājāyeva
nikkhanto, sesā rājasenā 1- nikkhantā anikkhantā"ti pucchitabbakāraṇaṃ natthi,
sabbā nikkhantātveva 2- paññāyanti, evameva mano uppannoti vuttakālato 3-
paṭṭhāya avasesā sahajātasaṃsaṭṭhasampayuttā uppannā na uppannāti pucchitabbakāraṇaṃ
natthi, sabbe te uppannātveva paññāyanti. Etamatthavasampaṭicca 4- tehi
saṃsaṭṭhasampayutto ekuppādekanirodhopi samāno mano tesaṃ dhammānaṃ paṭhamaṃ uppajjatīti
vutto. Anvadevāti anudeva, saheva ekatoyevāti attho. Byañjanacchāyaṃ pana gahetvā
paṭhamaṃ cittaṃ uppajjati, pacchā cetasikāti na gahetabbaṃ. Attho hi paṭisaraṇaṃ, na
byañjanaṃ. "manopubbaṅgamā dhammā, manoseṭṭhā manomayā"ti gāthāyapi eseva nayo.
      [57] Sattame kusalāti catubhūmikāpi kusalā dhammā kathitā. Sesaṃ chaṭṭhe
vuttanayeneva veditabbaṃ.
      [58] Aṭṭhame yathayidaṃ bhikkhave pamādoti ettha bhikkhaveti ālapanaṃ, yathā
ayaṃ pamādoti attho. Pamādoti pamajjanākāro. Vuttañhetaṃ:-
             "tattha katamo pamādo? kāyaduccarite vā vacīduccarite vā
      manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo
      vossaggānuppadānaṃ kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā
      asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittacchandatā
      nikkhittadhuratāanāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo, 5-
      yo evarūpo pamādo pamajjanā pamajjitattaṃ, ayaṃ vuccati pamādo"ti. 6-
@Footnote: 1 Ma. rājaparisā  2 cha.Ma.,i. nikkhantāteva  3 Ma. tassa uppādakālato  4 Ma. etamatthaṃ
@sampaṭiccha  5 cha.Ma.,i. nikkhittadhuratā anadhiṭṭhānaṃ ananuyogo anāsevanā abhāvanā
@abahulīkammaṃ  6 abhi.vi. 35/846/427 khuddakavatthuvibhaṅga
      Uppannā ca kusalā dhammā parihāyantīti idaṃ jhānavipassanānaṃ vasena vuttaṃ.
Maggaphalānaṃ pana sakiṃ uppannānaṃ puna parihānaṃ nāma natthi.
      [59] Navame appamādo pamādapaṭipakkhavasena vitthārato veditabbo.
      [60] Dasame kosajjanti kusītabhāvo. Sesaṃ vuttanayamevāti.
                    Accharāsaṅghātavaggavaṇṇanā niṭṭhitā.
                           Chaṭṭho vaggo.
                           -----------



             The Pali Atthakatha in Roman Book 14 page 54-65. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1271              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1271              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=52              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=210              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=221              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=221              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]