ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

                      10. Dutiyapamādādivaggavaṇṇanā
      [98] Dasame vagge ajjhattikanti niyakajjhattavasena ajjhattikaṃ. Aṅganti
kāraṇaṃ. Iti karitvāti evaṃ katvā. Idaṃ vuttaṃ hoti:- bhikkhave ajjhattaṃ paccattaṃ
attano santāne samuṭṭhitaṃ kāraṇanti katvā na aññaṃ ekaṃ kāraṇaṃ samanupassāmīti.
      [110-114] Bāhiranti ajjhattasantānato bahibhāvaṃ. Saddhammassāti sudhammassa,
sāsanassāti attho. Sammosāyāti vināsāya. Antaradhānāyāti apaññāpanatthāya. 1-
      [115] Ṭhitiyāti ciraṭṭhitatthaṃ. Asammosāya anantaradhānāyāti vuttapaṭipakkha-
nayeneva veditabbo. 2-  Sesamettha catukoṭiye 3- vuttanayameva.
@Footnote: 1 Sī.,i. appaññāṇatthāya, cha. apaññāṇatthāya, Ma. apaññāyanatthāya
@2 cha.Ma.,i. veditabbaṃ  3 cha.Ma.,i. catukkoṭike
      [130] Ito paresu adhammaṃ dhammoti dīpentītiādīsu suttantapariyāyena tāva
dasa kusalakammapathā dhammo, dasa akusalakammapathā adhammo. Tathā cattāro satipaṭṭhānā
cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta
bojjhaṅgā ariyo aṭṭhaṅgiko maggoti sattatiṃsa bodhipakkhiyadhammā dhammo nāma, 1-
tayo satipaṭṭhānā tayo sammappadhānā tayo iddhipādā cha indriyāni cha balāni
aṭṭha bojjhaṅgā navaṅgiko maggoti ca cattāro 2- upādānā pañca nīvaraṇāni
satta anusayā aṭṭha micchattāti ca ayaṃ adhammoti. 3-
      Tattha adhammoti 4- yaṅkiñci ekaṃ adhammakoṭṭhāsaṃ gahetvā "imaṃ adhammaṃ
dhammoti karissāma, evaṃ amhākaṃ ācariyassa kusalaṃ niyyānikaṃ bhavissati, mayañca loke
pākaṭā bhavissāmā"ti taṃ adhammaṃ "dhammo ayan"ti kathayantā adhammaṃ dhammoti
dīpenti nāma. Tatheva dhammakoṭṭhāsesu ekaṃ gahetvā "ayaṃ adhammo"ti kathentā
dhammaṃ adhammoti dīpenti nāma. Vinayapariyāyena pana bhūtena vatthunā codetvā
sāretvā yathāpaṭiññāya kattabbaṃ kammaṃ dhammo nāma, abhūtena vatthunā acodetvā
asāretvā appaṭiññāya kattabbaṃ kammaṃ adhammo nāma.
      Suttantapariyāyena rāgavinayo dosavinayo mohavinayo saṃvaro pahānaṃ paṭisaṅkhāti
ayaṃ vinayo nāma, rāgādīnaṃ avinayo asaṃvaro appahānaṃ appaṭisaṅkhāti ayaṃ avinayo
nāma. Vinayapariyāyena vatthusampatti ñattisampatti anusāvanasampatti sīmāsampatti
parisasampattīti ayaṃ vinayo nāma. Vatthuvipatti ñattivipatti anusāvanavipatti
sīmāvipatti parisavipattīti ayaṃ avinayo nāma.
      Suttantapariyāyena cattāro satipaṭṭhānā cattāro sammappadhānā .pe. Ariyo
aṭṭhaṅgiko maggoti idaṃ bhāsitaṃ lapitaṃ tathāgatena, tayo satipaṭṭhānā tayo
@Footnote: 1 ka. maggoti dhammo, i. maggoti sattatiṃsa bodhipakkhiyā dhammā  2 i. ca ayaṃ dhammo
@cattāro  3 cha.Ma.,i. ayaṃ adhammo  4 cha.Ma.,i. ayaṃ pāṭho na dissati
Sammappadhānā tayo  iddhipādā cha indriyāni cha balāni aṭṭha sambojjhaṅgā navaṅgiko
maggoti idaṃ abhāsitaṃ alapitaṃ tathāgatena. Vinayapariyāyena cattāro pārājikā
terasa saṅghādisesā dve aniyatā tiṃsa nissaggiyā pācittiyāti idaṃ bhāsitaṃ
lapitaṃ tathāgatena, tayo pārājikā cuddasa saṅghādisesā tayo aniyatā ekattiṃsa
nissaggiyā pācittiyāti idaṃ abhāsitaṃ alapitaṃ tathāgatena.
      Suttantapariyāyena devasikaṃ phalasamāpattisamāpajjanaṃ mahākaruṇāsamāpattisamāpajjanaṃ
buddhacakkhunā lokavolokanaṃ atthuppattivasena suttantadesanā jātakakathāti idaṃ
āciṇṇaṃ, na devasikaṃ phalasamāpattisamāpajjanaṃ .pe. Na jātakakathāti idaṃ anāciṇṇaṃ.
Vinayapariyāyena nimantitassa vassāvāsaṃ vasitvā apaloketvā cārikapakkamanaṃ
pavāretvā cārikapakkamanaṃ, āgantukehi saddhiṃ paṭhamaṃ paṭisaṇṭhārakaraṇanti idaṃ
āciṇṇaṃ, tasseva āciṇṇassa akaraṇaṃ idaṃ anāciṇṇaṃ nāma.
      Suttantapariyāyena cattāro satipaṭṭhānā .pe. Aṭṭhaṅgiko maggoti idaṃ
paññattaṃ nāma, tayo satipaṭṭhānā .pe. Navaṅgiko maggoti idaṃ apaññattaṃ
nāma. Vinayapariyāyena cattāro pārājikā .pe. Tiṃsa nissaggiyā pācittiyāti
idaṃ paññattaṃ nāma, tayo pārājikā .pe. Ekattiṃsa nissaggiyā pācittiyāti
idaṃ apaññattaṃ nāma.
      Yaṃ panetaṃ sabbasuttānaṃ pariyosāne te cimaṃ dhammaṃ antaradhāpentīti
vuttaṃ, tattha pañca antaradhānāni nāma adhigamaantaradhānaṃ paṭipattiantaradhānaṃ
pariyattiantaradhānaṃ liṅgaantaradhānaṃ dhātuantaradhānanti. Tattha adhigamoti cattāro
maggā cattāri phalāni catasso paṭisambhidā tisso vijjā cha abhiññāti. So
parihāyamāno paṭisambhidāto paṭṭhāya parihāyati. Buddhānaṃ hi parinibbānato
vassasahassameva paṭisambhidā nibbattetuṃ na 1- sakkonti, tato paraṃ cha abhiññā, tato
tāpi nibbattetuṃ
@Footnote: 1 cha.Ma.,i. na-saddo na dissati
Asakkontā tisso vijjā nibbattenti. Gacchante gacchante kāle tāpi
nibbattetuṃ asakkontā sukkhavipassakā honti. Eteneva upāyena anāgāmino
sakadāgāmino sotāpannāti. Tesu dharamānesu adhigamo antarahito nāma na hoti.
Pacchimakassa pana sotāpannassa jīvitakkhayena adhigamo antarahito nāma hotīti. 1-  Idaṃ
adhigamaantaradhānaṃ nāma.
      Paṭipattiantaradhānaṃ nāma jhānavipassanāmaggaphalāni nibbattetuṃ asakkontā
cātupārisuddhisīlamattaṃ rakkhanti. Gacchante gacchante kāle "sīlaṃ paripuṇṇaṃ katvā
rakkhāma, padhānañca anuyuñjāma, na ca maggaṃ vā phalaṃ vā sacchikātuṃ sakkoma,
natthi idāni ariyadhammapaṭivedho"ti vosānaṃ āpajjitvā kosajjabahulā aññamaññaṃṃ
na codenti na sārenti akukkuccakā honti, tato paṭṭhāya khuddānukhuddakāni
maddanti. Gacchante gacchante kāle pācittiyathullaccayāni āpajjanti, tato
garukāpattiṃ. Pārājikamattameva tiṭṭhati. Cattāri pārājikāni rakkhantānaṃ bhikkhūnaṃ
satepi sahassepi dharamāne paṭipatti antarahitā nāma na hoti. Pacchimakassa pana bhikkhuno
sīlabhedena vā jīvitakkhayena vā antarahitā hotīti idaṃ paṭipattiantaradhānaṃ nāma.
      Pariyattīti tepiṭake buddhavacane 2- sāṭṭhakathā pāli. Yāva sā tiṭṭhati, tāva
pariyatti paripuṇṇā nāma hoti. Gacchante gacchante kāle kaliyuge 3- rājayuvarājāno 4-
adhammikā honti, tesu adhammikesu rājāmaccādayo adhammikā honti, tato
raṭṭhajanapadavāsinoti. Etesaṃ adhammikatāya devo na sammā vassati, tato sassāni
na sampajjanti. Tesu asampajjantesu paccayadāyakā bhikkhusaṃghassa paccaye dātuṃ
na sakkonti, bhikkhū paccayehi kilamantā antevāsike saṅgahetuṃ na sakkonti.
Gacchante gacchante kāle pariyatti parihāyati, atthavasena dhāretuṃ na sakkonti,
@Footnote: 1 cha.Ma.,i. hoti  2 cha.Ma.,i. tepiṭakaṃ buddhavacanaṃ  3 cha.Ma.,i. ayaṃ pāṭho na dissati
@4 Sī. kaliyugarājāno
Pālivaseneva dhārenti. Tato kāle gacchante gacchante pāliṃpi sakalaṃ dhāretuṃ
na sakkonti, paṭhamaṃ abhidhammapiṭakaṃ parihāyati. Parihāyamānaṃ matthakato paṭṭhāya
parihāyati. Paṭhamameva hi paṭṭhānamahāpakaraṇaṃ parihāyati, tasmiṃ parihīne yamakaṃ, kathāvatthu,
puggalapaññatti, dhātukathā, vibhaṅgo, dhammasaṅgaṇīti. 1-
      Evaṃ abhidhammapiṭake parihīne matthakato paṭṭhāya suttantapiṭakaṃ parihāyati. Paṭhamaṃ
hi aṅguttaranikāyo parihāyati, tasmiṃ paṭhamaṃ ekādasakanipāto, tato dasakanipāto
.pe. Tato ekakanipātoti. Evaṃ aṅguttare parihīne matthakato paṭṭhāya saṃyuttanikāyo
parihāyati. Paṭhamaṃ hi mahāvaggo parihāyati, tato saḷāyatanavaggo, khandhakavaggo,
nidānavaggo sagāthavaggoti. Evaṃ saṃyuttanikāye parihāyante 2- matthakato paṭṭhāya
majjhimanikāyo parihāyati. Paṭhamaṃ hi uparipaṇṇāsako parihāyati, tato majjhimapaṇṇāsako,
tato mūlapaṇṇāsakoti. Evaṃ majjhimanikāye parihīne matthakato paṭṭhāya dīghanikāyo
parihāyati. Paṭhamaṃ hi pāṭiyavaggo 3- parihāyati. Tato mahāvaggo, tato sīlakkhandhakavaggoti.
Evaṃ dīghanikāye parihīne suttantapiṭakaṃ parihīnaṃ nāma hoti. Vinayapiṭakena saddhiṃ
jātakameva dhārenti. Vinayapiṭakaṃ lajjinova dhārenti, lābhakāmā pana "suttante
kathitepi sallakkhentā natthī"ti jātakameva dhārenti. Gacchante gacchante kāle
jātakaṃpi dhāretuṃ na sakkonti. Atha nesaṃ paṭhamaṃ vessantarajātakaṃ parihāyati, tato
paṭilomakkamena puṇṇakajātakaṃ, mahānāradajātakaṃ 4- pariyosāne apaṇṇakajātakaṃ
parihāyati. Evaṃ jātake parihīne vinayapiṭakameva dhārenti.
      Gacchante gacchante kāle vinayapiṭakaṃpi 5- dhāretuṃ na sakkonti. Tato 5- matthakato
paṭṭhāya parihāyati. Paṭhamaṃ hi parivāro parihāyati, tato khandhako, bhikkhunīvibhaṅgo,
mahāvibhaṅgoti anukkamena 6- uposathakkhandhakamattameva dhārenti. Tadāpi pariyatti
antarahitāva na hoti. Yāva pana manussesu catuppadikā gāthā parivattitā 7- tāva
pariyatti
@Footnote: 1 cha.Ma.,i. dhammasaṅgahoti  2 cha.Ma.,i. parihīne  3 cha.Ma. pāthikavaggo
@4 Sī.,i. mahānāradakassapajātakanti, cha.Ma. mahānāradajātakanti  5-5 cha.Ma. ime pāṭhā
@na dissanti  6 ka. bhikkhunīvibhaṅgoti tato anukkamena
@7 cha.Ma. cātuppadikagāthāpi pavattati
Antarahitāva na hoti. Yadā saddho pasanno rājā hatthikkhandhe suvaṇṇacaṅkoṭakamhi
satasahassathavikaṃ ṭhapāpetvā "buddhehi kathitaṃ catuppadikaṃ gāthaṃ jānantā imaṃ
satasahassaṃ 1- gaṇhantū"ti nagare bheriṃ cārāpetvā gaṇhanakaṃ alabhitvā ekavāraṃ
cārāpitenāpi suṇantāpi honti asuṇattāya 2- yāvatatiyaṃ cārāpetvā gaṇhanakaṃ
alabhitvā rājapurisā taṃ satasahassathavikaṃ 3- puna rājakulaṃ pavesenti, tadā pariyatti
antarahitā nāma hotīti. 4- Idaṃ pariyattiantaradhānaṃ nāma.
      Gacchante gacchante kāle cīvaragahaṇaṃ pattagahaṇaṃ sammiñjanapasāraṇaṃ
ālokitavilokitaṃ na pāsādikaṃ hoti, nigaṇṭhasamaṇo 5- viya alābupattaṃ bhikkhū pattaṃ
aggabāhāya pakkhipitvā ādāya vicaranti, ettāvatāpi liṅgaṃ anantarahitameva hoti.
Gacchante gacchante kāle aggabāhato otāretvā hatthena vā sikkāya vā
olambetvā 6- vicaranti, cīvaraṃpi rajanasāruppaṃ akatvā oṭṭhaṭṭhivaṇṇaṃ katvā
vicaranti. Gacchante gacchante kāle rajanaṃ na hoti dasacchindanaṃpi ovaṭṭikavijjhanaṃpi,
kappamattaṃ katvā vaḷañjenti. Puna ovaṭṭikaṃ vissajjetvā 7- kappaṃ na karonti.
Tato ubhayaṃ akatvā dasā chetvā paribbājakā viya vicaranti. Gacchante gacchante kāle
"ko iminā amhākaṃ attho"ti khuddakaṃ kāsāyakhaṇḍaṃ hatthe vā gīvāyaṃ vā bandhanti,
kesesu vā alliyāpenti, dārabharaṇaṃ vā karontā kasitvā vapitvā jīvitaṃ kappentā
vicaranti. Tadā dakkhiṇaṃ dento jano saṃghaṃ uddissa etesaṃ deti. 8-  Idaṃ sandhāya
bhagavatā vuttaṃ "bhavissanti kho panānanda anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā
dussīlā pāpadhammā, tesu dussīlesu pāpadhammesu 9- saṃghaṃ uddissa dānaṃ dassanti.
Tadāpāhaṃ ānanda saṃghagataṃ dakkhiṇaṃ asaṅkheyyaṃ appameyyaṃ vadāmī"ti. 10-  Tato
gacchante gacchante kāle nānāvidhāni kammāni karontā "papañco nāma esa, kiṃ iminā
amhākan"ti kāsāvakhaṇḍaṃ chaḍḍetvā 11- araññe khipanti. Etasmiṃ kāle liṅgaṃ
@Footnote: 1 cha.Ma.,i. sahassaṃ  2 cha.Ma. "ekavāraṃ carāpite nāma suṇantāpi honti
@assuṇantāpī"ti  3 cha.Ma.,i. sahassathavikaṃ  4 cha.Ma. hoti  5 cha.Ma.....samaṇā
@6 Sī. olaggetvā, cha.Ma. olambitvā  7 cha.Ma.,i. vijjhitvā
@8 cha.Ma. dentā...denti  9 pāli.,cha.Ma. ayaṃ pāṭho natthi
@10 Ma.u. 14/380/325 dakkhiṇāvibhaṅgasutta  11 cha.Ma.,i. chinditvā
Antarahitaṃ nāma hoti. Kassapadasabalassa kira kāle tesaṃ tesaṃ setakāni vatthāni 1-
pārupitvā caraṇaṃ cāritaṃ jātanti idaṃ liṅgaantaradhānaṃ nāma hoti.
      Dhātuantaradhānaṃ nāma 2- evaṃ veditabbaṃ:- tīṇi parinibbānāni kilesaparinibbānaṃ
khandhaparinibbānaṃ dhātuparinibbānanti. Tattha kilesaparinibbānaṃ bodhipallaṅke
ahosi, khandhaparinibbānaṃ nāma kusinārāyaṃ, dhātuparinibbānaṃ anāgate bhavissati.
Kathaṃ? tato tattha tattha sakkārasammānaṃ alabhamānā dhātuyo buddhānaṃ adhiṭṭhānabalena
Sakkārasammānalabhanakaṭṭhānaṃ gacchanti. Gacchante gacchante kāle sabbaṭṭhānesu
sakkārasammāno na hoti. Sāsanassa osakkamanakāle imasmiṃ tāmbapaṇṇidīpe dhātuyo
sannipatitvā mahācetiyaṃ gamissanti mahācetiyato nāgadīpacetiyaṃ tato bodhipallaṅkaṃ
gamissanti. Nāgabhavanatopi devalokatopi brahmalokatopi dhātuyo bodhipallaṅkameva
gamissanti. Sāsapamattāpi dhātu na antarā nassissati. 3- Sabbā dhātuyo
mahābodhimaṇḍe sannipatitvā buddharūpaṃ gahetvā bodhimaṇḍe pallaṅkena nisinnaṃ
buddhasarīraṃ 4- dassenti. 5- Dvattiṃsamahāpurisalakkhaṇāni asītyānubyañjanāni
byāmappabhāti sabbaṃ paripuṇṇameva hoti. Tato yamakapāṭihāriyadivase viya pāṭihāriyaṃ
katvā dassenti. 5- Taṃ ṭhānaṃ 6- manussabhūtasatto nāma tattha gato 7- natthi,
dasasahassacakkavāḷe pana devatā sabbāva santipatitvā "ajja dasabalo parinibbāyati,
itodāni paṭṭhāya andhakāraṃ bhavissatī"ti paridevanti. Atha dhātusarīrato tejo samuṭṭhāya
taṃ sarīraṃ apaṇṇattikabhāvaṃ 8- gameti. Dhātusarīrato samuṭṭhitā jālā yāva brahmalokā
uggacchanti, 9- sāsapamattāyapi dhātuyā sati ekajālāva bhavissati. Dhātūsu pariyādānaṃ
gatāsu pacchijjissati. Evaṃ mahantaṃ ānubhāvaṃ dassetvā dhātuyo antaradhāyanti. Tadā
devasaṅgho 10- buddhānaṃ parinibbutadivase viya dibbagandhamālāturiyādīhi sakkāraṃ
katvā tikkhattuṃ padakkhiṇaṃ
@Footnote: 1 cha.Ma.,i. kālato paṭṭhāya yonakānaṃ setavatthaṃ  2 cha.Ma. pana  3 cha.Ma. sāsanassa hi
@osakkanakāle imasmiṃ   tambapaṇṇidīpe sabbā dhātuyo santipatitvā mahācetiyaṃ, tato
@nāgadīpe rājāyatanacetiyaṃ, tato bodhipallaṅkaṃ gamissanti.  .... na nassissati
@4 cha.Ma.,i. nisinnabuddhasarīrasiriṃ  5 Ma. dassessanti  6 cha.Ma. tadā
@7 Sī.,i. gantā  8 Ma. apaṇṇakabhāvaṃ  9 cha.Ma. uggacchissati  10 Sī. sannipatito
@devasaṃgho, cha.Ma. sannipatitā devasaṃghā
Katvā vanditvā "anāgate uppajjanakabuddhaṃ passituṃ labhissāma bhagavā"ti vatvā
sakasakaṭṭhānameva gacchati. 1- Idaṃ dhātuantaradhānaṃ nāma.
      Imassa pañcavidhassa antaradhānassa pariyattiantaradhānameva mūlaṃ. Pariyattiyā
hi antarahitāya paṭipatti antaradhāyati, pariyattiyā ṭhitāya tiṭṭhati. 2- Teneva imasmiṃ
dīpe caṇḍālatissamahābhaye sakko devarājā mahāuḷumpaṃ māpetvā bhikkhūnaṃ
ārocāpesi "mahantaṃ bhayaṃ bhavissati, na sammā devo vassissati, bhikkhū paccayehi
kilamantā pariyattiṃ dhāretuṃ na sakkhissanti, paratīraṃ gantvā ayyehi jīvitaṃ rakkhituṃ
vaṭṭati. Imaṃ mahāullumpaṃ āruyha gacchatha bhante. Yesaṃ ettha nisajjaṭṭhānaṃ
nappahoti, te kaṭṭhakhaṇḍepi uraṃ ṭhapetvā gacchantu sabbesampi bhayaṃ na bhavissatī"ti.
Tadā samuddatīraṃ gantvā saṭṭhī bhikkhū katikaṃ katvā "amhākaṃ ettha gamanakiccaṃ
natthi, mayaṃ idheva hutvā tepiṭakaṃ rakkhissāmā"ti tato nivattitvā dakkhiṇamalayajanapadaṃ
gantvā kandamūlapaṇṇehi jīvitaṃ kappentā vasiṃsu. Kāye vahante nisīditvā sajjhāyaṃ
karonti, avahante vālikaṃ ussāpetvā 3- parivāretvā sīsāni ekaṭṭhāne katvā
pariyattiṃ sammasanti. Iminā niyāmena dvādasa saṃvaccharāni sāṭṭhakathaṃ tepiṭakaṃ
paripuṇṇaṃ dhārayiṃsu. 4-
      Bhaye vūpasante sattasatā bhikkhū attano gataṭṭhānā 5- sāṭṭhakathe tepiṭake
ekakkharaṃpi ekabyañjanaṃpi avināsetvā imameva dīpamāgamma kallagāmajanapade
maṇḍalārāmavihāraṃ pavisiṃsu. Therānaṃ āgamanapavuttiṃ 6- sutvā imasmiṃ dīpe ohīnā
saṭṭhī bhikkhū "there passissāmā"ti gantvā therehi saddhiṃ tepiṭakaṃ sodhentā
ekakkharaṃpi ekabyañjanaṃpi asamentaṃ nāma na passiṃsu. Tasmiṃ ṭhāne therānaṃ ayaṃ
kathā udapādi "pariyatti nu kho sāsanassa mūlaṃ, udāhu paṭipattī"ti. Paṃsukūlikattherā
"paṭipatti mūlan"ti āhaṃsu, dhammakathikā "pariyattī"ti. Atha te therā "tumhākaṃ
@Footnote: 1 cha.Ma. gacchanti  2 cha.Ma. paṭipatti patiṭṭhāti  3 cha.Ma. ussāretvā  4 cha.Ma. katvā
@dhārayiṃsu  5 cha.Ma. gataṭṭhāne  6 Sī. āgatapavattiṃ, cha.Ma. āgamanappavattiṃ
Dvinnaṃpi janānaṃ vacanamatteneva na karoma jinabhāsitaṃ suttaṃ āharathā"ti āhaṃsu.
Suttaṃ āharituṃ na bhāroti 1- "ime ca subhadda bhikkhū sammā vihareyyuṃ, asuñño
loko arahantehi assāti 2- paṭipattimūlakaṃ mahārāja satthusāsanaṃ paṭipattiyaṃ sāritaṃ 3-
paṭipattiyaṃ dharantaṃ 4- tiṭṭhatī"ti 5- suttaṃ āhariṃsu. Imaṃ suttaṃ sutvā
dhammakathikā attano vādaṭhapanatthāya imaṃ suttaṃ āhariṃsu:-
            "yāva tiṭṭhanti suttantā       vinayo yāva dippati
             tāva dakkhanti 6- ālokaṃ     suriye abbhuṭṭhite yathā.
             Suttantesu asantesu         pamuṭṭhe vinayepi ca
             tamo bhavissati loke         suriye aṭṭhaṅgate yathā.
             Suttante rakkhite sante      paṭipatti hoti rakkhitā
             paṭipattiyaṃ ṭhito dhīro         yogakkhemā na dhaṃsatī"ti.
      Imasmiṃ sutte āhaṭe paṃsukūlikattherā tuṇhī ahesuṃ, dhammakathikattherānaṃyeva
vacanaṃ purato ahosi. Yathā hi gavasatassa vā gavasahassassa vā antare paveṇipālikāya
dhenuyā asatiyeva vaṃso paveṇi 7- na ghaṭīyati, evameva 8- āraddhavipassakānaṃ bhikkhūnaṃ
satepi sahassepi saṃvijjamāne pariyattiyā asati ariyamaggapaṭivedho nāma na hoti.
Yathā ca nidhikumbhiyā jānanatthāya pāsāṇapiṭṭhe  akkharesu ṭhapitesu 9- yāva akkharā
dharanti, tāva nidhikumbhiyo naṭṭhā nāma na honti, 10-  evameva pariyattiyā dharamānāya
sāsanaṃ antarahitaṃ nāma na hotīti.
                    Dutiyapamādādivaggavaṇṇanā niṭṭhitā.
                           Dasamo vaggo.
@Footnote: 1 Ma. na garūti  2 dī.Ma. 10/214/133 subhaddaparibbājakavatthu
@3 cha.Ma.,i. paṭipattisārakaṃ  4 cha.Ma. paṭipattiyā dharantāya
@5 milinda. 7/136 saddhammantarapañha (parivattitapotthake)  6 Ma. rakkhanti  7 Ma. sā
@paveṇi  8 cha.Ma. evamevaṃ. evamuparipi  9 Sī. upanibaddhesu
@10 cha.Ma. nidhikumbhi....hoti



             The Pali Atthakatha in Roman Book 14 page 76-84. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=1783              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=1783              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=99              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=387              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=413              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=413              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]