ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

                      2. Nīvaraṇappahānavaggavaṇṇanā
      [11] Dutiyassa paṭhame ekadhammaṃpīti ettha "tasmiṃ kho pana samaye dhammā
hontī"tiādīsu 1- viya nissattaṭṭhena dhammo veditabbo. Tasmā ekadhammaṃpīti
nissattaṃ ekaṃ sabhāvaṃpīti ayamettha attho. Anuppanno vāti ettha pana "bhūtānaṃ vā
sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya 2- yāvatā bhikkhave sattā apadā vā
dvipadā vā"ti 3- evamādīsu viya samuccayattho vāsaddo daṭṭhabbo, na vikappattho.
Ayañhettha attho:- yena dhammena anuppanno ca kāmacchando uppajjati, uppanno
ca kāmacchando bhiyyobhāvāya vepullāya saṃvattati, tamahaṃ yathā subhanimittaṃ, evaṃ
aññaṃ na passāmīti. Tattha anuppannoti ajāto asañjāto apātubhūto asamudāgato.
Kāmacchandoti "yo kāmesu kāmacchando kāmarāgo kāmanandi kāmataṇhā"tiādinā 4-
nayena vitthāritaṃ kāmacchandanīvaraṇaṃ. Uppajjatīti nibbattati pātubhavati. So
panesa asamudācāravasena vā ananubhūtārammaṇavasena vā anuppanno uppajjatīti
veditabbo. Aññathā hi anamatagge saṃsāre anuppanno nāma natthi.
      Tattha ekaccassa vattavasena kileso na samudācarati, ekaccassa ganthadhutaṅgasamādhi-
vipassanānavakammakatānaṃ 5- aññataravasena. Kathaṃ? ekacco hi vattasampanno hoti, tassa
dveasīti khuddakavattāni cuddasa mahāvattāni cetiyaṅgaṇabodhiyaṅgaṇapānīyamāḷakauposathā-
gāraāgantukagamikavattāni ca karontasseva kileso okāsaṃ na labhati. Aparabhāge
panassa vattaṃ vissajjetvā bhinnavattassa carato ayonisomanasikārañceva sativossaggañca
āgamma uppajjati. Evaṃpissa 6- asamudācāravasena anuppanno uppajjati nāma.
@Footnote: 1 abhi.saṃ. 34/121/41 cittuppādakaṇḍa: suññatavāra
@2 Ma.mū. 12/402/359 mahātaṇhāsaṅkhayasutta, saṃ.ni. 16/12/13 moliyaphaggunasutta
@3 aṅ.catukka. 21/34/39 aggappasādasutta, khu.iti. 25/90/308 pañcamavagga
@4 abhi.saṃ. 34/1159/270 nikkhepakaṇḍa  5 cha.Ma....kammādīnaṃ, i. kammabhāvanānaṃ
@6 cha.Ma. evampi
      Ekacco ganthayutto hoti ekaṃpi nikāyaṃ gaṇhanto 1- dvepi tayopi cattāropi
pañcapi. Tassa tepiṭakaṃ buddhavacanaṃ atthavasena pālivasena anusandhivasena pubbāparavasena
gaṇhantassa sajjhāyantassa vācentassa desentassa pakāsentassa kileso okāsaṃ na
labhati. Aparabhāge panassa ganthakammaṃ pahāya kusītassa carato ayonisomanasikārasativossagge
āgamma uppajjati. Evaṃpi asamudācāravasena anuppanno uppajjati nāma.
      Ekacco pana dhutaṅgadharo hoti, terasa dhutaṅgaguṇe samādāya vattati. Tassa
pana dhutaṅgaguṇe pariharantassa kileso okāsaṃ na labhati. Aparabhāge panassa dhutaṅgāni
vissajjetvā bāhullāya āvattassa carato ayonisomanasikārasativossagge āgamma
uppajjati. Evaṃpi asamudācāravasena anuppanno uppajjati nāma.
      Ekacco aṭṭhasu samāpattīsu ciṇṇavasī hoti, tassa paṭhamajjhānādīsu 2-
anuyuttassa viharato 2- āvajjanavasīādīnaṃ vasena viharantassa kileso okāsaṃ na labhati.
Aparabhāge panassa parihīnajjhānassa vā vissaṭṭhajjhānassa vā bhassādīsu anuyuttassa
viharato ayonisomanasikārasativossagge āgamma uppajjati. Evaṃpi asamudācāravasena
anuppanno uppajjati nāma.
      Ekacco pana vipassako hoti, sattasu vā anupassanāsu aṭṭhārasasu vā
mahāvipassanāsu kammaṃ karonto viharati. Tassevaṃ viharato kileso okāsaṃ na
labhati. Aparabhāge panassa vipassanākammaṃ pahāya kāyadaḷhibahulassa viharato
ayonisomanasikārasativossagge āgamma uppajjati. Evaṃpi asamudācāravasena
anuppanno uppajjati nāma.
      Ekacco navakammiko hoti, uposathāgārabhojanasālādīni kāreti. Tassa tesaṃ
upakaraṇāni cintentassa kileso okāsaṃ na labhati. Aparabhāge panassa navakamme
@Footnote: 1 cha.Ma. gaṇhāti  2-2 cha.Ma. ime pāṭhā na dissanti
Niṭṭhite vā vissaṭṭhe vā ayonisomanasikārasativossagge āgamma uppajjati. Evaṃpi
asamudācāravasena anuppanno uppajjati nāma.
     Ekacco pana brahmalokā āgato suddhasatto hoti, tassa anāsevanāya 1- kileso
okāsaṃ na labhati. Aparabhāge panassa laddhāsevanassa ayonisomanasikārasativossagge
āgamma uppajjati. Evaṃpi asamudācāravasena anuppanno uppajjati nāma. Evaṃ tāva
asamudācāravasena anuppannassa uppannatā veditabbā.
      Kathaṃ ananubhūtārammaṇavasena? idhekacco ananubhūtapubbaṃ manāpiyarūpādiārammaṇaṃ
Labhati, tassa tattha ayonisomanasikārasativossagge āgamma rāgo uppajjati. Evaṃ
ananubhūtārammaṇavasena anuppanno uppajjati nāma.
      Uppannoti jāto sañjāto nibbatto abhinibbatto pātubhūto. Bhiyyobhāvāyāti
punappunaṃ bhāvāya. Vepullāyāti vipulabhāvāya rāsibhāvāya. Tattha sakiṃ uppanno
kāmacchando na nirujjhissati, sakiṃ niruddho vā sveva puna 2- uppajjissatīti
aṭṭhānametaṃ. Ekasmiṃ pana niruddhe etasmiṃ 3- vā ārammaṇe aññatarasmiṃ 4- vā
ārammaṇe aparāparaṃ uppajjamāno bhiyyobhāvāya vepullāya saṃvattati nāma.
      Subhanimittanti rāgaṭṭhāniyaṃ ārammaṇaṃ. "sanimittā 5- bhikkhave uppajjanti
pāpakā akusalā dhammā, no animittā"ti 6- ettha hi 7- nimittanti paccayassa nāmaṃ.
"adhicittamanuyuttena bhikkhave bhikkhunā pañca nimittāni kālena kālaṃ
manasikātabbānī"ti 8- ettha kāraṇassa. "so taṃ nimittaṃ āsevati bhāvetī"ti 9- ettha
samādhissa. "yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto anantarā āsavānaṃ khayo
hotī"ti 10- ettha vipassanāya. Idha pana rāgaṭṭhāniyo iṭṭhārammaṇadhammo
"subhanimittan"ti adhippeto. Ayoniso
@Footnote: 1 cha.Ma.,i. anāsevanatāya  2 Ma. niruddho pana puna  3 cha.Ma.,i. tasmiṃ
@4 cha.Ma.,i. aññasmiṃ  5 Ma. subhanimittā  6 aṅ.duka. 20/78/78 sanimittavagga
@7 cha.Ma. hi-saddo na dissati  8 Ma.mū. 12/216/182 vitakkasaṇṭhānasutta
@9 aṅ.navaka. 23/239(35)/435 (syā)  10 aṅ.chakka. 22/298(27)/357 anuttariyavagga
@(syā)
Manasikarototi "tattha katamo ayoniso manasikāro. Anicce niccanti dukkhe
sukhanti anattani attāti asubhe subhanti ayoniso manasikāro uppathamanasikāro,
saccavippaṭikūlena vā cittassa āvajjanā anvāvajjanā 1- ābhogo samannāhāro
manasikāro. Ayaṃpi vuccati ayoniso manasikāro"ti 2- imassa manasikārassa vasena
anupāyena manasikarontassāti. Paṭhamaṃ.
      [12] Dutiye byāpādoti bhattabyāpatti viya cittassa byāpajjanaṃ
pakativijahanabhāvo. "tattha katamaṃ byāpādanīvaraṇaṃ. Anatthaṃ me acarīti āghāto
jāyatī"ti 3- evaṃ vitthāritassa byāpādanīvaraṇassetaṃ adhivacanaṃ. Paṭighanimittanti
aniṭṭhaṃ nimittaṃ. Paṭighassapi paṭighārammaṇassapi etaṃ adhivacanaṃ. Vuttaṃpi cetaṃ
aṭṭhakathāyaṃ "paṭighaṃpi paṭighanimittaṃ, paṭighārammaṇopi dhammo paṭighanimittan"ti.
Sesaṃ yathā 4- kāmacchande vuttanayeneva veditabbaṃ. Yathā cettha, evaṃ ito paresupi.
Tattha tattha hi visesamattameva vakkhāmāti. Dutiyaṃ.
      [13] Tatiye thīnamiddhanti thīnañceva middhañca. Tesu cittassa akammaññatā
thīnaṃ, 5- ālasiyabhāvassetaṃ adhivacanaṃ. Tiṇṇaṃ khandhānaṃ akammaññatā middhaṃ.
Kapimiddhassa capalāyikabhāvassetaṃ 6- adhivacanaṃ. Ubhinnaṃpi "tattha katamaṃ thīnaṃ. Yā
cittassa akallatā 7- akammaññatā olīyanā sallīyanā. Tattha katamaṃ middhaṃ. Yā kāyassa
akallatā akammaññatā onāho pariyonāho"tiādinā 8- nayena vitthāro veditabbo.
Aratītiādīni vibhaṅge vibhattanayeneva veditabbāni. Vuttañhetaṃ:-
           "tattha katamā arati? pantesu vā senāsanesu aññataraññataresu
         vā adhikusalesu dhammesu arati aratitā anabhirati anabhiramaṇā ukkaṇṭhitā
         paritassitā, ayaṃ vuccati arati. Tattha katamā tandī? yā tandī tandiyanā
@Footnote: 1 pāli. anāvajjanā, Sī.,i. āvaṭṭanā anvāvaṭṭanā
@2 abhi.vi. 35/936/455 khuddakavatthuvibhaṅga  3 abhi.saṃ. 34/1160/270 nīvaraṇagocchaka
@4 cha.Ma.,i. sesamettha  5 cha.Ma. thinaṃ 6 cha.Ma.,i. pacalāyikabhāvassetaṃ
@7 cha.Ma. akalyatā. evamuparipi  8 abhi.saṃ. 34/1162-3/270 nīvaraṇagocchaka
         Tandimanatā 1- ālasyaṃ 2-  ālassāyanā ālassāyitattaṃ, ayaṃ vuccati tandi.
         Tattha katamā vijambhitā? yā kāyassa jambhanā vijambhanā ānamanā
         Vinamanā sannamanā paṇamanā paṭṭhabbhanā 3- byādhiyakaṃ, ayaṃ vuccati vijambhitā.
         Tattha katamo bhattasammado? yā bhuttāvissa bhattamucchā bhattakilamatho
         Bhattapariḷāho kāyaduṭṭhullaṃ, 4- ayaṃ vuccati bhattasammado. Tattha katamaṃ cetaso
         ca līnattaṃ? yā cittassa akalyatā akammaññatā olīyanā sallīyanā
         līnaṃ līyanā līyitattaṃ thīnaṃ thīyanā thīyitattaṃ cittassa, idaṃ vuccati cetaso
         ca līnattan"ti. 5-
      Ettha ca purimā cattāro dhammā thīnamiddhanīvaraṇasahajātavasenapi upanissayavasenapi
paccayā honti, cetaso ca līnattaṃ attanova attanā sahajātaṃ na hoti, upanissayakoṭiyā
pana hotīti. Tatiyaṃ.
      [14] Catutthe uddhaccakukkuccanti uddhaccañceva kukkuccañca. Tattha
uddhaccaṃ nāma cittasseva 6- uddhatākāro. Kukkuccaṃ nāma akatakalyāṇassa katapāpassa
tappaccayā vippaṭisāro. Cetaso avūpasamoti uddhaccakukkuccassevetaṃ nāmaṃ.
Avūpasantacittassāti jhānena vā vipassanāya vā avūpasamitacittassa. Ayaṃ pana avūpasamo
uddhaccakukkuccassa upanissayakoṭiyā paccayo hotīti. Catutthaṃ.
      [15] Pañcame vicikicchāti "satthari kaṅkhatī"tiādinā 7- nayena vitthāritaṃ
vicikicchānīvaraṇaṃ. Ayoniso manasikāro vuttalakkhaṇoyevāti. Pañcamaṃ.
      [16] Chaṭṭhe anuppanno vā kāmacchando nuppajjatīti asamudācāravasena
vā ananubhūtārammaṇavasena vāti dvīheva kāraṇehi anuppanno nuppajjati, tathā
vikkhambhito hoti, puna hetuṃ vā paccayaṃ vā na labhati. Idhāpi vattādīnaṃyeva
vasena asamudācāro veditabbo. Ekaccassa hi vuttanayeneva vatte yuttassa vattaṃ
@Footnote: 1 Ma. tandimanasikatā  2 cha.Ma. ālassaṃ  3 pāli,cha.Ma. ayaṃ pāṭho na dissati
@4 ka. kāladubbalyaṃ, Ma. kāyadubbalyaṃ  5 abhi.vi. 35/856-60/429 ekakaniddesa
@6 cha.Ma. cittassa  7 abhi.saṃ. 34/1167/271 nikkhepakaṇḍa;dukanikkhepa
Karontasseva kileso okāsaṃ na labhati, 1- vattavasena vikkhambhito hoti. So taṃ
tathā vikkhambhitameva katvā vivajjetvā 2- arahattaṃ gaṇhāti mālakatissatthero 3- viya.
      So kirāyasmā rohaṇajanapade gameṇḍavāsimahāvihārassa 4- bhikkhācāre nesādakule
nibbatto. Vayaṃ āgamma katagharāvāso "puttadāraṃ posissāmī"ti aduhalasataṃ
saṇṭhapetvā pāsasataṃ yojetvā sūlasataṃ ropetvā bahuṃ pāpaṃ āyūhanto ekadivasaṃ
gehato aggiñca loṇañca gahetvā araññaṃ gato pāse baddhaṃ migaṃ vadhitvā
aṅgārapakkaṃ maṃsaṃ khāditvā pipāsito 5- hutvā gameṇḍavāsimahāvihāraṃ paviṭṭho
pānīyamāḷake dasamattesu pānīyaghaṭesu pipāsāvinodanamattaṃpi pānīyaṃ alabhanto
"kinnāmetaṃ ettakānaṃ bhikkhūnaṃ vasanaṭṭhāne pipāsāya āgatānaṃ pipāsāvinodanamattaṃ
pānīyaṃ natthī"ti ujjhāyituṃ āraddho. Cūḷapiṇḍapātikatissatthero tassa kathaṃ
sutvā tassa santikaṃ gacchanto pānīyamāḷake dasamatte pānīyaghaṭe pūre disvā
"jīvamānapetakasatto ayaṃ bhavissatī"ti cintetvā "upāsaka sace pipāsitosi, piva
pānīyan"ti vatvā kuṭaṃ ukkhipitvā tassa hatthesu āsiñci. Tassa kammaṃ paṭicca
sītaṃ sītaṃ 6- pānīyaṃ tattakapāle 7- pakkhittaṃ viya vinassati, sakalaṃpi pānīyaṃ
pivato 8- pipāsā na pacchijji. Atha naṃ thero āha "yāva dāruṇañca te upāsaka kammaṃ
kataṃ, idāneva peto jāto, vipāko kīdiso bhavissatī"ti.
      So tassa kathaṃ sutvā laddhasaṃvego theraṃ vanditvā tāni aduhalādīni visaṅkharitvā
vegena gharaṃ gantvā puttadāraṃ oloketvā sattiṃ 9- bhinditvā dīpakamigapakkhino
araññe vissajjetvā theraṃ paccupasaṅkamitvā pabbajjaṃ yāci. Dukkarāvuso
pabbajjā, kathaṃ tvaṃ pabbajissasīti. Bhante evarūpaṃ paccakkhakāraṇaṃ disvā kathaṃ na
pabbajissāmīti. Thero tacapañcakakammaṭṭhānaṃ datvā pabbājesi. So
vattābhirato 10- tussitvā buddhavacanaṃ
@Footnote: 1 ka. labhatīti  2 cha.Ma. vivaṭṭetvā. evamuparipi  3 cha.Ma.,i. milakkhatissatthero
@4 cha.Ma. gāmeṇḍavālamahāvihārassa, Ma. maṇḍalavāsimahāvihārassa. evamuparipi
@5 ka. pipāso  6 cha.Ma.,i. pītapītaṃ  7 Sī. tattakaṭāhe, i. tatte kaṭāhe
@8 cha.Ma. sakalepi ghaṭe pivato, i. sakalaghaṭe pivato  9 cha.Ma. satthāni
@10 cha.Ma.,i. vattārabhirato hutvā
Uggaṇhanto ekadivasaṃ devadūtasutte "tamenaṃ bhikkhave nirayapālā puna mahāniraye
pakkhipantī"ti 1- imaṃ ṭhānaṃ sutvā "ettakaṃ dukkharāsiṃ anubhavitaṃ sattaṃ puna
mahāniraye pakkhipanti, aho bhāriyo bhante mahānirayo"ti āha. Āma āvuso bhāriyoti.
Sakkā bhante passitunti. "na sakkā passituṃ, diṭṭhasadisaṃ kātuṃ ekaṃ kāraṇaṃ
dassessāmī"ti sāmaṇere samādapetvā "pāsāṇapiṭṭhe alladārurāsiṃ karohī"ti. 2-
So tathā kāresi. Thero yathānisinnova iddhiyā abhisaṅkharitvā mahānirayato
khajjopanakamattaṃ aggipapaṭikaṃ nīharitvā passantasseva tassa therassa dārurāsimhi
nikkhipi. 3- Tassa tattha nipāto ca dārurāsino jhāyitvā chārikabhāvupagamanañca apacchā
apurimaṃ ahosi.
      So taṃ disvā "bhante imasmiṃ sāsane kati dhurāni nāmā"ti pucchi. Āvuso
vipassanādhurañca 4- ganthadhurañcāti. "bhante gantho nāma paṭibalasabhāvo, 5- mayhaṃ pana
dukkhupanisā saddhā, vipassanādhuraṃ pūressāmi kammaṭṭhānaṃ me dethā"ti vanditvā
nisīdi. Thero "vattasampanno bhikkhū"ti vattasīse ṭhatvā tassa kammaṭṭhānaṃ kathesi.
So kammaṭṭhānaṃ gahetvā vipassanāya ca kammaṃ karoti, vattañca pūreti. Ekadivasaṃ
cittalapabbatamahāvihāre vattaṃ karoti, ekadivasaṃ gameṇḍavāsimahāvihāre, ekadivasaṃ
gocaragāmamahāvihāre. 6- Thīnamiddhe okkantamatte vattaparihānibhayena palāsaṃ 7-
temetvā sīse ṭhapetvā pāde udake otāretvā nisīdi. 8- So ekadivasaṃ
cittalapabbatamahāvihāre dve yāme vattaṃ katvā balavapaccūsakāle niddāya okkamituṃ
āraddhāya allapalāsaṃ 9- sīse ṭhapetvā nisinno pācīnapabbatapasse sāmaṇerassa
aruṇavatīsuttantaṃ 10- sajjhāyantassa:-
@Footnote: 1 Ma.u. 14/270/239 devadūtasutta, aṅ.tika. 20/36/136 devadūtavagga
@2 cha.Ma. kārehīti  3 cha.Ma.,i. pakkhipi  4 ka.,Sī. vāsadhurañca  5 cha.Ma.,i. paṭibalassa
@bhāro  6 Sī.,i. kājaragāmamahāvihāre  7 cha.Ma.,i. palālavaraṇakaṃ, Sī. palālāvaraṇakaṃ
@8 cha.Ma.,i. nisīdati  9 cha.Ma.,i. allapalālaṃ  10 cha.Ma.,i. aruṇavatiyasuttantaṃ
              "ārabbhatha 1- nikkamatha 2-         yuñjatha buddhasāsane
               dhunātha maccuno senaṃ             naḷāgāraṃva kuñjaro.
               Yo imasmiṃ dhammavinaye            appamatto vihessati 3-
               pahāya jātisaṃsāraṃ               dukkhassantaṃ karissatī"ti 4-
idaṃ ṭhānaṃ sutvā "mādisassa āraddhaviriyassa bhikkhuno sammāsambuddhena idaṃ kathitaṃ
bhavissatī"ti pītiṃ uppādetvā jhānaṃ nibbattetvā tadeva pādakaṃ katvā anāgāmiphale
patiṭṭhāya aparāparaṃ vāyamanto saha paṭisambhidāhi arahattaṃ pāpuṇi. Parinibbānakālepi 5-
tadeva kāraṇaṃ dassento evamāha:-
         "allapalāsapuñjāhaṃ 6-           sirenādāya 7- caṅkamiṃ
          pattosmi tatiyaṭṭhānaṃ            natthi me ettha saṃsayo"ti.
Evarūpassa vattavasena vikkhambhitakileso tathā vikkhambhitova hoti.
     Ekaccassa vuttanayeneva ganthesu yuttassa ganthaṃ uggaṇhantassa sajjhāyantassa
vācentassa desentassa pakāsentassa ca kileso okāsaṃ na labhatīti, 8- ganthavasena
vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā vivajjetvā arahattaṃ gaṇhāti
māliyadevatthero 9- viya. So kirāyasmā tivassabhikkhukāle kallagāmake 10-
maṇḍalārāmamahāvihāre uddesañca gaṇhāti, vipassanāya ca kammaṃ karoti. Tato 11-
tassekadivasaṃ kallagāme bhikkhāya carato ekā upāsikā yāguulluṅkaṃ datvā
puttasinehaṃ uppādetvā theraṃ antonivesane nisīdāpetvā paṇītabhojanaṃ datvā 12-
"kataragāmavāsikosi tātā"ti pucchi. Maṇḍalārāmamahāvihāre ganthakammaṃ karomi
upāsiketi. Tenahi tāta yāva ganthakammakaraṇā 13- idheva nibaddhaṃ bhikkhaṃ gaṇhāti.
So taṃ
@Footnote: 1 cha.Ma. ārambhatha  2 Sī.,i. nikkhamatha  3 ka. viharissati, cha.Ma.,i. vihassati
@4 saṃ.sa. 15/185/188 aruṇavatīsutta  5 cha.Ma.,i....kāle ca  6 cha.Ma. allaṃ
@palālapuñjāhaṃ  7 cha.Ma. sīsenādāya  8 cha.Ma.,i. labhati  9 cha.Ma.,Sī.,i. maliyadevatthero
@10 Ma.,i. kallagāmato  11 cha.Ma.,i. ayaṃ pāṭho na dissati  12 cha.Ma.,i. bhojetvā
@13 cha.Ma.,i. yāva ganthakammaṃ karosi
Adhivāsetvā tattha nibaddhaṃ bhikkhaṃ gaṇhāti, bhattakiccāvasāne anumodanaṃ karonto
"sukhaṃ hotu, dukkhā muccatū"ti 1- padadvayameva kathetvā gacchati. Antovasse temāsaṃ
tassāeva saṅgahaṃ karonto piṇḍāya pacitiṃ katvā mahāpavāraṇāya saha paṭisambhidāhi
arahattaṃ pāpuṇi. Nevāsikamahāthero āha "āvuso 2- ajja vihāre mahājano
sannipatissati, tassa dhammadānaṃ dadeyyāsī"ti. Thero adhivāsesi.
     Daharasāmaṇerā upāsikāya saññaṃ adaṃsu "ajja te putto dhammaṃ katheti, 3-
vihāraṃ gantvā suṇeyyāsī"ti.  tātā na sabbeva dhammakathaṃ jānanti, mama putto
ettakaṃ kālaṃ mayhaṃ kathento "sukhaṃ hotu, dukkhā muccatū"ti padadvayameva kathesi,
mā keḷiṃ karothāti. Mā tvaṃ upāsike jānanaṃ vā ajānanaṃ vā upaṭṭhayassu, 4-
vihāraṃ gantvā dhammameva suṇāhīti. Upāsikā gandhamālādīni gahetvā gantvā
pūjetvā parisapariyante dhammaṃ suṇamānā nisīdi. Divā dhammakathiko ca sarabhāṇako
ca attano pamāṇaṃ ñatvā uṭṭhahiṃsu. Tato māliyadevatthero dhammāsane nisīditvā
cittavījaniṃ gahetvā pubbakathaṃ 5- vatvā "mahāupāsikāya 6- tayo māse dvīheva padehi
anumodanā katā, ajja sabbarattiṃ tīhi piṭakehi sammasitvā tasseva padadvayassa
atthaṃ kathessāmī"ti dhammadesanaṃ ārabhitvā sabbarattiṃ kathesi. Aruṇuggamane
desanāpariyosāne mahāupāsikā sotāpattiphale patiṭṭhāsi.
     Aparopi tasmiṃyeva vihāre 7- tissabhūtatthero 8- nāma vinayaṃ gaṇhanto
bhikkhācāravelāyaṃ antogāmaṃ paviṭṭho visabhāgārammaṇaṃ olokesi, tassa lobho
uppajji, so patiṭṭhitapādaṃ acāletvā attano pattayāguṃ upaṭṭhākadaharassa patte
ākiritvā "ayaṃ vitakko vaḍḍhamāno maṃ catūsu apāyesu saṃsīdāpessatī"ti 9- tatova
nivattitvā ācariyassa santikaṃ gantvā vanditvā ekamantaṃ ṭhito āha "eko
me byādhi uppanno, ahaṃ etaṃ tikicchituṃ sakkonto āgamissāmi, itarathā
nāgamissāmi,
@Footnote: 1 Sī. muccāti  2 cha.Ma.,i. āvuso mahādeva  3 cha.Ma.,i. kathessati
@4 cha.Ma. upaṭṭhahassu, Sī. upaṭṭhapayassu, i. paṭṭhapayassu  5 Ma. anupubbiṃ kathaṃ
@6 cha.Ma.,i. mayā mahāupāsikāya  7 cha.Ma.,i. mahāvihāre  8 cha.Ma.,i. tissabhūtitthero
@9 Ma. saṃsumbhissatīti
Tumhe divā uddesañca sāyaṃ uddesañca maṃ oloketvā ṭhapetha, paccūsakāle
uddesaṃ pana mā ṭhapayitthā"ti evaṃ vatvā mallaya 1- vāsimahāsaṃgharakkhitattherassa
santikaṃ agamāsi. Thero attano paṇṇasālāya paribhaṇḍaṃ karonto taṃ anoloketvāva
"paṭisāmehi āvuso tava pattacīvaran"ti āha. Bhante eko me byādhi atthi, sace
tumhe taṃ tikicchituṃ sakkotha, paṭisāmessāmīti. Āvuso uppannaṃ rogaṃ tikicchituṃ
samatthassa santikaṃ āgatosi, paṭisāmehīti. Suvaco bhikkhu "amhākaṃ ācariyo ajānitvā
evaṃ na vakkhatī"ti pattacīvaraṃ ṭhapetvā therassa vattaṃ dassetvā 2- ekamantaṃ nisīdi.
     Thero "rāgacarito ayan"ti ñatvā asubhakammaṭṭhānaṃ kathesi. So uṭṭhāya pattacīvaraṃ
aṃse laggetvā theraṃ punappunaṃ vandi. Kiṃ āvuso mahābhūta 3- atirekanipaccakāraṃ
dassesīti. Bhante sace attano kiccaṃ kātuṃ sakkhissāmi, iccetaṃ kusalaṃ. No ce,
idaṃ me pacchimadassananti. Gacchāvuso mahābhūta tādisassa yuttayogassa kulaputtassa
na jhānaṃ vā vipassanā vā maggo vā phalaṃ vā dullabhanti. So therassa
kathaṃ sutvā nipaccakāraṃ dassetvā āgamanakāle vavatthāpitaṃ channasepaṇṇigacchamūlaṃ
gantvā pallaṅkena nisinno asubhakammaṭṭhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā
arahatte patiṭṭhāya paccūsakāle uddesaṃ sampāpuṇi. Evarūpānaṃ ganthavasena
vikkhambhitakilesā tathā vikkhambhitāva honti.
     Ekaccassa pana vuttanayeneva dhutaṅgāni pariharato kileso okāsaṃ na labhati,
dhutaṅgavasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā vivajjetvā 4-
arahattaṃ gaṇhāti gāmantapabbhāravāsimahāsivatthero viya. Thero kira mahāgāme
tissavihāre 5- vasanto tepiṭakaṃ atthavasena ca pālivasena ca aṭṭhārasa mahāgaṇe
vācesi. 6- Therassa ovāde ṭhatvā saṭṭhisahassā 7- bhikkhū arahattaṃ pāpuṇiṃsu. Tesu
eko bhikkhu attanā paṭividdhadhammaṃ ārabbha uppannasomanasso cintesi "atthi
@Footnote: 1 cha.Ma.,i. malaYu...  2 cha.Ma.,i. dassetvā vanditvā
@3 cha.Ma.,i. mahābhūti. evamuparipi  4 cha.Ma.,i. vivaṭṭetvā. evamuparipi
@5 cha.Ma.,i. tissamahāvihāre  6 cha.Ma.,i. vāceti  7 cha.Ma. sṭṭhisahassa,
@Sī.,i. tiṃsasahassā
Nu kho idaṃ sukhaṃ amhākaṃ ācariyassā"ti. So āvajjento therassa puthujjanabhāvaṃ
ñatvā "ekenupāyena therassa saṃvegaṃ uppādessāmī"ti attano vasanaṭṭhānato
therassa santikaṃ gantvā vanditvā vattaṃ katvā 1- nisīdi. Atha naṃ thero "kiṃ
āgatosi āvuso piṇḍapātikā"ti āha. "sace me okāsaṃ karissatha, ekaṃ dhammapadaṃ
gaṇhissāmī"ti āgatosmi bhanteti. Bahū āvuso gaṇhanti, tuyhaṃ okāso na
bhavissatīti. So sabbesu rattidivasabhāgesu okāsaṃ alabhanto "bhante evaṃ okāse
asati maraṇassa kathaṃ okāsaṃ labhissathā"ti āha. Tadā thero cintesi "nāyaṃ
uddesatthāya āgato, mayhaṃ panesa saṃvegajananatthāya āgato"ti. Sopi thero "kikkhunā
nāma bhante mādisena bhavitabban"ti vatvā theraṃ vanditvā maṇivaṇṇe ākāse
uppatitvā agamāsi.
     Thero tassa gatakālato paṭṭhāya jātasaṃvego divā uddesañca sāyaṃ uddesañca
vācetvā pattacīvaraṃ hatthapāse ṭhapetvā paccūsakāle uddesaṃ gahetvā otarantena
bhikkhunā saddhiṃ pattacīvaraṃ ādāya otiṇṇo terasa dhutaṅgaguṇe paripuṇṇe adhiṭṭhāya
gāmantapabbhārasenāsanaṃ gantvā pabbhāraṃ paṭijaggitvā mañcapīṭhaṃ ussāpetvā
"arahattaṃ appatvā mañce piṭṭhiṃ na pasāressāmī"ti mānasaṃ bandhitvā caṅkamaṃ
otari. Tassa "ajja arahattaṃ gaṇhissāmī"ti 2- ghaṭentasseva pavāraṇā sampattā.
So pavāraṇāya upakaṭṭhāya "puthujjanabhāvaṃ pahāya visuddhipavāraṇaṃ pavāressāmī"ti
cintento ativiya kilamati. So tāya pavāraṇāya maggaṃ vā phalaṃ vā uppādetuṃ
asakkonto "mādisopi nāma āraddhavipassako nālabhissati, yāva dullabhaṃ idaṃ 3-
arahattan"ti vatvā teneva niyāmena ṭhānacaṅkamabahulo hutvā tiṃsa vassāni samaṇadhammaṃ
katvā mahāpavāraṇāya majjhe ṭhitaṃ puṇṇacandaṃ disvā "kinnu kho candamaṇḍalaṃ
visuddhaṃ, udāhu mayhaṃ sīlan"ti cintento "candamaṇḍalassa 4- sasalakkhaṇaṃ paññāyati,
@Footnote: 1 cha.Ma.,i. dassetvā  2 cha.Ma.,i. ajja arahattaṃ gaṇhissāmi ajja arahattaṃ
@gaṇhissāmīti  3 cha.,i. dullabhañca vatidaṃ, Ma. dullabhataraṃ  4 cha.Ma.,i. candamaṇḍale
Mayhaṃ pana upasampadato paṭṭhāya yāvajjadivasā sīlasmiṃ kāḷakaṃ vā tilakā 1- vā
natthī"ti āvajjetvā sañjātapītisomanasso paripakkañāṇattā pītiṃ vikkhambhetvā
saha paṭisambhidāhi arahattaṃ pāpuṇi. Evarūpassa dhutaṅgavasena vikkhambhito kileso
tathā vikkhambhitova hoti.
     Ekaccassa vuttanayeneva paṭhamajjhānādisamāpajjanabahulatāya kileso okāsaṃ
na labhati, samāpattivasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā
vivajjetvā arahattaṃ gaṇhāti mahātissatthero viya. Thero kira aṭṭhavassikakālato
pabhūti 2- aṭṭhasamāpattilābhī. So samāpattivikkhambhitānaṃ kilesānaṃ asamudācārena
uggahaparipucchāvaseneva ariyamaggasāmantaṃ kathesi, 3- saṭṭhivassakālepi attano
puthujjanabhāvaṃ na jānāti. Athekadivasaṃ mahāgāme tissamahāvihārato bhikkhusaṃgho
vālikavāsidhammadinnattherassa 4- sāsanaṃ pesesi "thero āgantvā amhākaṃ dhammakathaṃ
kathetū"ti. Thero adhivāsetvā "mama santike mahallakataro bhikkhu natthi, mahātissatthero
kho pana me kammaṭṭhānācariyo, taṃ saṃghattheraṃ katvā gamissāmī"ti cintento
bhikkhusaṃghaparivuto therassa vihāraṃ gantvā divāṭṭhāne therassa vattaṃ dassetvā
ekamantaṃ nisīdi.
     Thero āha "kiṃ dhammadinna cirassaṃ āgatosī"ti. "āma bhante tissamahāvihārato
me bhikkhusaṃgho sāsanaṃ pesesi, ahaṃ ekakova nāgamissāmi, 5- tumhehi pana saddhiṃ
gantukāmo hutvā āgatomhī"ti. So 6- sāraṇīyaṃ kathaṃ kathentova papañcetvā 7-
"kadā bhante tumhehi ayaṃ dhammo adhigato"ti pucchi. Saṭṭhimattāni āvuso dhammadinna
vassāni hontīti. Samādhiṃ 8- bhante vaḷañjethāti. Āma āvusoti. Ekaṃ pokkharaṇiṃ
māpetuṃ sakkuṇeyyātha bhanteti. "na āvuso etaṃ bhāriyan"ti vatvā sammukhaṭṭhāne
pokkharaṇiṃ māpesi. "ettha bhante ekaṃ padumagacchaṃ māpethā"ti ca vutto tampi
māpesi. Idānettha mahantaṃ pupphaṃ dassethāti. Thero tampi dassesi. Ettha
@Footnote: 1 cha.Ma. tilako  2 cha.Ma.,i. avassikakālato paṭṭhāya  3 cha.Ma.,i. katheti
@4 cha.Ma.,i. talaṅgara...., Ma. vālaṅkara....  5 cha.Ma.,i. ekako na gamissāmi
@6 cha.Ma.,i. ayaṃ pāṭho na dissati  7 Ma. vaḍḍhetvā  8 cha.Ma.,i. samāpattiṃ pana
Soḷasavassuddesikaṃ itthīrūpaṃ dassethāti vutto tampi dassesi. Tato naṃ āha "idaṃ
bhante punappunaṃ subhato manasikarothā"ti. Thero attanāva māpitaṃ itthīrūpaṃ olokento
lobhaṃ uppādesi. Tadā attano puthujjanabhāvaṃ ñatvā "avassayo me sappurisa
hohī"ti antevāsikassa santike ukkuṭikaṃ nisīdi. "etadatthamevāhaṃ bhante āgato"ti
therassa asubhavasena sallahukaṃ katvā kammaṭṭhānaṃ kathetvā therassa okāsaṃ kātuṃ
bahi nikkhanto. Suparimadditasaṅkhāro thero tasmiṃ divāṭṭhānato nikkhantamatteyeva
saha paṭisambhidāhi arahattaṃ pāpuṇi. Atha naṃ saṃghattheraṃ katvā dhammadinnatthero
tissamahāvihāraṃ gantvā saṃghassa dhammakathaṃ kathesi. Evarūpassa samāpattivasena
vikkhambhito kileso tathā vikkhambhitova hoti.
     Ekaccassa pana vuttanayeneva vipassanāya kammaṃ karontassa kileso okāsaṃ
na labhati, vipassanāvasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā
vivajjetvā arahattaṃ gaṇhāti buddhakāle saṭṭhimattā āraddhavipassakā bhikkhū viya.
Te kira satthu santike kammaṭṭhānaṃ gahetvā vivittaṃ araññaṃ pavisitvā vipassanāya
kammaṃ karontā kilesānaṃ asamudācārena 1- "paṭividdhamaggaphalā mayan"ti saññāya
maggaphalatthāya vāyāmaṃ akatvā "amhehi paṭividdhadhammaṃ dasabalassa ārocessāmā"ti
satthu santikaṃ āgacchanti.
     Satthā tesaṃ pure āgamanatova ānandattheraṃ āha "ānanda padhānakammikā
bhikkhū ajja maṃ passituṃ āgamissanti, tesaṃ mama dassanāya okāsaṃ akatvā
`āmakasusānaṃ gantvā allaasubhabhāvanaṃ karothā'ti pahiṇeyyāsī"ti. Thero tesaṃ āgatānaṃ
satthārā kathitasāsanaṃ ārocesi. Te "tathāgato ajānitvā na kathessati, addhā ettha
kāraṇaṃ bhavissatī"ti āmakasusānaṃ gantvā allaasubhaṃ olokentā lobhaṃ uppādetvā
"idaṃ nūna sammāsambuddhena diṭṭhaṃ bhavissatī"ti jātasaṃvegā laddhamattaṃ 2-
@Footnote: 1 cha.Ma. asamudācāravasena  2 cha.Ma. laddhamaggaṃ
Kammaṭṭhānaṃ ādito paṭṭhāya ārabhiṃsu. Satthā tesaṃ vipassanāya āraddhabhāvaṃ ñatvā
gandhakuṭiyaṃ nisinnova imaṃ obhāsagāthaṃ āha:-
          "yānimāni apatthāni 1-        alābūneva 2- sārade
           kāpotakāni aṭṭhīni           tāni disvāna kā ratī"ti. 3-
     Gāthāpariyosāne arahattaphale patiṭṭhahiṃsu. Evarūpānaṃ vipassanāvasena vikkhambhitā
kilesā tathā vikkhambhitāva honti.
      Ekaccassa vuttanayeneva navakammaṃ karontassa kileso okāsaṃ na labhati,
navakammavasena vikkhambhitova hoti. So taṃ tathā vikkhambhitameva katvā vivajjetvā
arahattaṃ gaṇhāti cittalapabbate tissatthero viya. Tassa kira aṭṭhavassikakāle 4-
anabhirati uppajji, so taṃ vinodetuṃ asakkonto attano cīvaraṃ dhovitvā rajitvā
pattaṃ pacitvā kese ohāretvā upajjhāyaṃ vanditvā aṭṭhāsi. Atha naṃ thero
āha "kiṃ āvuso mahātissa atuṭṭhassa viya te ākāro"ti. Āma bhante anabhirati
me uppannā, taṃ vinodetuṃ na sakkomīti. Thero tassājjhāsayaṃ 5- olokento
arahattassa upanissayaṃ disvā anukampāvasena āha "āvuso tissa mayaṃ mahallakā,
ekaṃ no vasanaṭṭhānaṃ karohī"ti. Dutiyakathaṃ akathitapubbo bhikkhu "sādhu bhante"ti
sampaṭicchi.
     Atha naṃ thero āha "āvuso navakammaṃ karonto uddesamaggañca mā caji, 6-
kammaṭṭhānañca manasikarohi, kālena ca kālaṃ kasiṇaparikammaṃ karohī"ti. "evaṃ karissāmi
bhante"ti theraṃ vanditvā tathārūpaṃ pabbhāraṭṭhānaṃ 7- oloketvā "ettha kātuṃ
sakkā"ti dārūni netvā 8- jhāpetvā sodhetvā iṭṭhakāhi parikkhipitvā
dvāravātapānādīni
@Footnote: 1 cha.Ma. apattāni  2 Sī.,i. alāpūneva  3 khu.dha. 25/149/43 adhimānikabhikkhuvatthu
@4 Sī.,i. avassikakāle  5 cha.Ma.,i. tassāsayaṃ  6 cha.Ma.,i. vissajji
@7 cha.Ma.,i. sappāyaṭṭhānaṃ  8 cha.Ma.,i. dārūhi pūretvā
Yojetvā saddhiṃ caṅkamanabhūmiiṭṭhakaparikammādīhi 1- leṇaṃ niṭṭhāpetvā mañcapīṭhaṃ
santharitvā therassa santikaṃ gantvā vanditvā "bhante niṭṭhitaṃ leṇaparikammaṃ,
vasathā"ti āha. Āvuso dukkhena tayā etaṃ kammaṃ kataṃ, ajja ekadivasaṃ tvañcevettha 2-
vasāhīti. So "sādhu bhante"ti vatvā 3- pāde dhovitvā leṇaṃ pavisitvā pallaṅkaṃ
ābhujitvā nisinno attanā katakammaṃ āvajjeti. 4- Tassa "manāpaṃ mayā upajjhāyassa
kāyaveyyāvaccaṃ katan"ti cintentassa abbhantare pīti uppannā. So taṃ
vikkhambhetvā vipassanaṃ vaḍḍhetvā 5- aggaphalaṃ arahattaṃ pāpuṇi. Evarūpassa
navakammavasena vikkhambhito kileso tathā vikkhambhitova hoti.
     Ekacco pana brahmalokato āgato suddhasatto hoti. Tassa anāsevanatāya
kileso na samudācarati, bhavavasena vikkhambhito hoti. So taṃ tathā vikkhambhitameva
katvā vivajjetvā arahattaṃ gaṇhāti āyasmā mahākassapo viya. So hi āyasmā
agāramajjhepi kāme aparibhuñjitvā mahatiṃ sampattiṃ pahāya pabbajitvā nikkhanto
antarāmagge paccuggamanatthāya āgataṃ satthāraṃ disvā vanditvā tīhi ovādehi
upasampadaṃ labhitvā aṭṭhame aruṇe saha paṭisambhidāhi arahattaṃ pāpuṇi. Evarūpassa
bhavavasena vikkhambhitakileso tathā vikkhambhitova hoti.
     Yo pana ananubhūtapubbaṃ rūpādiārammaṇaṃ labhitvā tattheva vipassanaṃ paṭṭhapetvā
vivajjetvā arahattaṃ gaṇhāti, evarūpassa ananubhūtārammaṇavasena anuppanno
kāmacchando nuppajjati nāma.
     Uppanno vā kāmacchando pahīyatīti ettha uppannoti jāto bhūto samudāgato.
Pahīyatīti tadaṅgappahānaṃ vikkhambhanappahānaṃ samucchedappahānaṃ passaddhippahānaṃ 6-
nissaraṇappahānanti imehi pañcahi pahānehi pahīyati, na puna uppajjatīti
@Footnote: 1 cha.Ma.,i. caṅkamanabhūmibhittiparikammādīhi  2 cha.Ma. tvaññevettha
@3 cha.Ma.,i. vanditvā  4 cha.Ma.,i. āvajji  5 cha.Ma.,i. paṭṭhetvā
@6 cha.Ma. paṭippassaddhippahānaṃ
Attho. Tattha vipassanāya kilesā tadaṅgavasena pahīyantīti 1- vipassanā tadaṅgappahānanti
veditabbā. Samāpatti pana kilese vikkhambhetīti sā vikkhambhanappahānanti veditabbā.
Maggo samucchindanto uppajjati, phalaṃ paṭipassambhiyamānaṃ, nibbānaṃ sabbakilesehi
nissaṭanti imāni tīṇi samucchedapaṭipassaddhinissaraṇappahānānīti vuccanti. Imehi
lokiyalokuttarehi pañcahi pahānehi pahīyatīti attho.
      Asubhanimittanti dasasu asubhesu uppannaṃ sārammaṇaṃ paṭhamajjhānaṃ. Tenāhu
porāṇā "asubhampi asubhanimittaṃ, asubhārammaṇā dhammāpi asubhanimittan"ti. Yoniso
manasikarototi tattha "katamo yoniso manasikāro, anicce aniccan"tiādinā nayena
vuttassa 2- upāyamanasikārassa vasena manasikaroto. Anuppanno ceva kāmacchando
nuppajjatīti asamudāgato na samudāgacchati. Uppanno kāmacchando pahīyatīti
samudāgato ca kāmacchando pañcavidhena pahānena pahīyati.
       Apica cha dhammā kāmacchandassa pahānāya saṃvattanti:- asubhanimittassa uggaho
asubhabhāvanānuyogo indriyesu guttadvāratā bhojane mattaññutā kalyāṇamittatā
sappāyakathāti. Dasavidhañhi asubhanimittaṃ uggaṇhantassāpi kāmacchando pahīyati,
bhāventassāpi, indriyesu guttadvārassāpi, 3- catunnaṃ pañcannaṃ ālopānaṃ
okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi. Tena 4- vuttaṃ:-
           "cattāro pañca ālope      abhutvā udakaṃ pive
            alaṃ phāsuvihārāya           pahitattassa bhikkhuno"ti. 5-
Asubhakammikatissattherasadise asubhabhāvanārate kalyāṇamitte sevantassāpi kāmacchando
pahīyati, ṭhānanisajjādīsu dasaasubhanissitasappāyakathāya pahīyati. Tena vuttaṃ "../../bdpicture/cha dhammā
kāmacchandassa pahānāya saṃvattantī"ti. Chaṭṭhaṃ.
@Footnote: 1 ka. pahīyanti  2 ka. sabbassa  3 cha.Ma.,i. pihitadvārassāpi
@4 i. teneva, cha.Ma. tenetaṃ  5 khu.thera. 26/983/395 sārīputtattheragāthā
     [17] Sattame mettā cetovimuttīti sabbasattesu hitapharaṇakā mettā.
Yasmā pana taṃsampayuttacittaṃ nīvaraṇādīhi paccanīkadhammehi vimuccati, tasmā sā
"cetovimuttī"ti vuccati. Visesato vā sabbabyāpādapariyuṭṭhānena vimuttato cesā 1-
cetovimuttīti veditabbā. Tattha "mettā"ti ettāvatā pubbabhāgāpi 2- vaṭṭati,
"cetovimuttī"ti vuttattā pana idha tikacatukkajjhānavasena appanāva adhippetā. Yoniso
manasikarototi taṃ mettaṃ cetovimuttiṃ vuttalakkhaṇena upāyamanasikārena manasikarontassa.
      Apica cha dhammā byāpādassa pahānāya saṃvattanti:- mettānimittassa uggaho
mettābhāvanānuyogo kammassakatā paccavekkhaṇā paṭisaṅkhānabahulatā kalyāṇamittatā
sappāyakathāti. Odissakaanodissakadisāpharaṇānaṃ hi aññataravasena mettaṃ
uggaṇhantassāpi byāpādo pahīyati, odissaanodissadisāpharaṇavasena 3- mettaṃ
bhāventassāpi. "tvaṃ etassa kuddho kiṃ karissasi, kimassa sīlādīni nāsetuṃ
sakkhissasi, nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi, parassa
kujjhanaṃ nāma vītacchitaṅgāratattaayasalākagūthādīni 4- gahetvā paraṃ paharitukāmatāsadisaṃ
hoti. Esopi tava kuddho kiṃ karissati, kiṃ te sīlādīni nāsetuṃ sakkhissati, esa
attano kammena āgantvā attano kammeneva gamissati, appaṭicchitaṃ mahodakaṃ viya 5-
paṭivātaṃ khittarajomuṭṭhi viya ca etassevesa kodho matthake patissatī"ti evaṃ attano ca
parassa ca kammassakataṃ paccavekkhatopi, ubhayassa kammassakataṃ paccavekkhitvā paṭisaṅkhāne
ṭhitassāpi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassāpi
byāpādo pahīyati, ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ
"../../bdpicture/cha dhammā byāpādassa pahānāya saṃvattantī"ti. Sesamidha ito paresu ca vuttanayeneva
veditabbaṃ, visesamattameva pana vakkhāmāti. Sattamaṃ.
@Footnote: 1 cha.Ma.,i. vimuttattā sā  2 cha.Ma.,i. pubbabhāgopi  3 cha.Ma. odhiso anodhiso
@disāpharaṇavasena  4 Ma....ayasalākasatthaṅkusādīni  5 cha.Ma. appaticchitapaheṇakaṃ viya
     [18] Aṭṭhame ārabbhadhātūtiādīsu 1-  ārabbhadhātu nāma paṭhamaviriyaṃ. 2- Nikkamadhātu
nāma kosajjato nikkhantattā tato balavataraṃ. Parakkamadhātu nāma paraṃ paraṃ ṭhānaṃ
akkamanato tato balavataraṃ. Aṭṭhakathāyaṃ pana "ārambho cetaso kāmānaṃ panudanāya,
nikkamo cetaso paṭighātāya, 3- parakkamo cetaso bandhanacchedāyā"ti vatvā "tīhi
cetehi adhimattaviriyameva kathitan"ti vuttaṃ.
     Āraddhaviriyassāti paripuṇṇaviriyassa ceva paggahitaviriyassa ca. Tattha
catudosāpagataṃ viriyaṃ āraddhanti veditabbaṃ. Na ca atilīnaṃ 4- na ca atipaggahitaṃ,
na ca ajjhattaṃ saṅkhittaṃ, na ca bahiddhā vikkhittaṃ. Tadetaṃ  duvidhaṃ hoti kāyikaṃ
cetasikañca. Tattha "idha bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ
parisodhetī"ti 5- evaṃ rattindivasaṃ 6- pañca koṭṭhāse kāyena ghaṭato vāyamato
kāyikaviriyaṃ veditabbaṃ. "na tāvāhaṃ ito leṇā nikkhamissāmi, yāva me na
anupādāya āsavehi cittaṃ vimuccatī"ti evaṃ okāsaparicchedena vā, "na tāvāhaṃ
imaṃ pallaṅkaṃ bhindissāmī"ti evaṃ nisajjādiparicchedena vā mānasaṃ bandhitvā
ghaṭentassa vāyamantassa cetasikaviriyanti veditabbaṃ. Tadubhayampi idha vaṭṭati.
Duvidhenāpi hi iminā viriyena āraddhaviriyassa anuppannañceva thīnamiddhaṃ
nuppajjati, uppannañca thīnamiddhaṃ pahīyati milakkhatissattherassa viya,
gāmantapabbhāravāsimahāsivattherassa viya, pītimallakattherassa viya,
kuṭumbiyaputtatissattherassa viya ca. Etesu hi purimā tayo aññe ca evarūpā
kāyikaviriyena āraddhaviriyā, kuṭumbiyaputtatissatthero aññe ca evarūpā
cetasikaviriyena āraddhaviriyā, uccavālukavāsimahānāgatthero pana dvīhipi
viriyehi āraddhaviriyova. Thero kira ekaṃ sattāhaṃ caṅkamati, ekaṃ tiṭṭhati, ekaṃ
nisīdati, ekaṃ nipajjati. Mahātherassa ekairiyāpathopi asappāyo nāma natthi, catutthe
sattāhe vipassanaṃ vaḍḍhetvā arahatte patiṭṭhāsi.
@Footnote: 1 cha.Ma. ārambhadhātu  2 cha.Ma.,i. paṭhamārambhavīriyaṃ  3 cha.Ma.,i. palighugghāṭanāya
@4 Ma. alīnaṃ, cha.,i. atilīnaṃ hoti  5 abhi.vi. 35/519/300 jhānavibhaṅga
@6 cha.Ma.,i. rattidivassa
     Apica cha dhammā thīnamiddhassa pahānāya saṃvattanti:- atibhojane nimittaggāho
iriyāpathasamavattanatā 1- ālokasaññāmanasikāro abbhokāsavāso kalyāṇamittatā
sappāyakathāti. Āharahatthakabhuttavammitakatatthavaṭṭakaalaṃsāṭakakākamāsakabrāhmaṇādayo
viya bhojanaṃ bhuñjitvā rattiṭṭhānadivāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto
thīnamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati, catupañcaālopaokāsaṃ pana ṭhapetvā
pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hotīti evaṃ atibhojane nimittaṃ
gaṇhantassāpi thīnamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thīnamiddhaṃ okkamati, tato aññaṃ
parivattentassāpi, rattiṃ candālokaṃ dīpālokaṃ ukkālokaṃ divā suriyālokaṃ
manasikarontassāpi, abbhokāse vasantassāpi mahākassapattherasadise pahīnathīnamiddhe
kalyāṇamitte sevantassāpi thīnamiddhaṃ pahīyati, ṭhānanisajjādīsu
dhutaṅganissitasappāyakathāyāpi pahīyati. Tena vuttaṃ "../../bdpicture/cha dhammā thīnamiddhassa pahānāya
saṃvattantī"ti. Aṭṭhamaṃ.
     [19] Navame vūpasantacittassāti jhānena vā vipassanāya vā vūpasamitacittassa.
     Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti:- bahussutatā
paripucchakatā vinaye pakataññutā vuddhasevitā kalyāṇamittatā sappāyakathāti.
Bāhusaccenāpi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye
pālivasena ca atthavasena ca uggaṇhantassāpi uddhaccakukkuccaṃ pahīyati,
ṭhānanisajjādīsu 2- kappiyākappiyaparipucchābahulassāpi, vinayapakatiyā 3-
ciṇṇavasibhāvatāya pakataññunopi, vuddhe mahallakatthere upasaṅkamantassāpi,
upālittherasadise vinayadhare kalyāṇamitte sevantassāpi uddhaccakukkuccaṃ pahīyati,
ṭhānanisajjādīsu kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ "../../bdpicture/cha dhammā
uddhaccakukkuccassa pahānāya saṃvattantī"ti. Navamaṃ.
@Footnote: 1 cha.Ma. iriyāpathasamparivattanatā  2 cha.Ma.,i. ayaṃ pāṭho na dissati
@3 cha.Ma.,i. vinayapaññattiyaṃ
     [20] Dasame yoniso bhikkhave manasikarototi vuttanayeneva upāyato manasikarontassa.
      Apica cha dhammā vicikicchāya pahānāya saṃvattanti:-  bahussutatā paripucchakatā
vinaye pakataññutā adhimokkhabahulatā kalyāṇamittatā sappāyakathāti. Bāhusaccenāpi
hi ekaṃ .pe. Pañca vā nikāye pālivasena ca atthavasena ca uggaṇhantassāpi
vicikicchā pahīyati, tīṇi ratanāni ārabbha paripucchābahulassāpi, vinaye
ciṇṇavasibhāvassāpi, tīsu ṭhānesu okappaniyasaddhāsaṅkhātaadhimokkhabahulassāpi,
saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassāpi vicikicchā pahīyati,
ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati, ṭhānanisajjādīsu
tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati, tena vuttaṃ "../../bdpicture/cha dhammā vicikicchāya
pahānāya saṃvattantī"ti. Dasamaṃ.
                Imasmiṃ nīvaraṇappahānavagge vaṭṭavivaṭṭaṃ kathitanti.
                    Nīvaraṇappahānavaggavaṇṇanā niṭṭhitā.
                           Dutiyo vaggo.
                         --------------



             The Pali Atthakatha in Roman Book 14 page 26-45. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=608              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=608              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=12              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=42              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=43              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=43              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]