ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page414.

2. Dutiyavaggavaṇṇanā [278] Apubbaṃ acarimanti ettha cakkaratanapātubhāvato pubbe pubbaṃ, tasseva antaradhānato pacchā carimaṃ. Tattha dvidhā cakkaratanassa antaradhānaṃ hoti cakkavattino kālakiriyāya vā pabbajjāya vā. Antaradhānañca pana taṃ kālakiriyato vā pabbajitato 1- vā sattame divase antaradhāyati, tato paraṃ cakkavattino pātubhāvo avārito. Kasmā pana ekacakkavāḷe dve cakkavattino na uppajjantīti? vivādupacchedato Anacchariyabhāvato 2- cakkaratanassa mahānubhāvato ca. Dvīsu hi uppajjantesu "amhākaṃ rājā mahanto, amhākaṃ rājā mahanto"ti vivādo uppajjeyya, "ekasmiṃ dīpe cakkavatti, ekasmiṃ dīpe cakkavattī"ti ca anacchariyo bhaveyya. Yo cāyaṃ cakkaratanassa dvisahassadīpaparivāresu catūsu mahādīpesu issariyānuppadānasamattho mahānubhāvo, sopi parihāyetha. Iti vivādupacchedato anacchariyabhāvato cakkaratanassa mahānubhāvato ca na ekacakkavāḷe dve uppajjanti. [279] Yaṃ itthī arahaṃ assa sammāsambuddhoti ettha tiṭṭhatu tāva sabbaññuguṇe nibbattetvā lokanittharaṇasamattho buddhabhāvo, paṇidhānamattaṃpi itthiyā na sampajjati. "manussattaṃ liṅgasampatti hetu satthāradassanaṃ pabbajjā guṇasampatti adhikāro ca chandatā aṭṭhadhammasamodhānā abhinīhāro samijjhatī"ti 3- imāni hi paṇidhānasampattikāraṇāni. Idaṃ 4- paṇidhānaṃpi sampādetuṃ asamatthāya 5- itthiyā kuto buddhabhāvoti. "aṭṭhānametaṃ bhikkhave anavakāso yaṃ itthī arahaṃ assa @Footnote: 1 cha.Ma. pabbajjato 2 cha. acchariyabhāvato 3 syāmaraṭṭhapotthakassa pāliyaṃ ayaṃ gāthā na @dissati, khu.buddha. 33/59-dīpaṅkarabuddhavaṃsa 4 cha. iti 5 Sī. asamatthatāya

--------------------------------------------------------------------------------------------- page415.

Sammāsambuddho"ti vuttaṃ. Sabbākāraparipūrova puññussayo sabbākāraparipuṇṇameva attabhāvaṃ nibbattetīti puriso hoti arahaṃ 1- sammāsambuddho, na itthī. [280] Rājā assa cakkavattītiādīsupi yasmā itthiyā kosohitavatthuguyhatādīnaṃ 2- abhāvena lakkhaṇāni na paripūrenti, 3- itthīratanābhāvena sattaratanaṃ 4- na sampajjati, sabbamanussehi ca adhiko attabhāvo na hoti. Tasmā "aṭṭhānametaṃ bhikkhave anavakāso yaṃ itthī rājā assa cakkavattī"ti vuttaṃ. [281] Yasmā ca sakkattādīni tīṇi ṭhānāni uttamāni, itthīliṅgañca hīnaṃ, 5- tasmāpassā sakkattādīni na paṭisiddhāni. 5- Nanu ca yathā itthīliṅgaṃ, evaṃ purisaliṅgaṃpi brahmaloke natthi. Tasmā "yaṃ puriso brahmattaṃ kāreyya, ṭhānametaṃ vijjatī"tipi na vattabbaṃ siyāti. No na vattabbaṃ. Kasmā? idha purisassa tattha nibbattanato. Brahmattanti hi mahābrahmattaṃ adhippetaṃ. Itthī ca idha jhānaṃ bhāvetvā kālaṃ katvā brahmapārisajjānaṃ sahabyataṃ 6- upapajjati, na mahābrahmānaṃ. Puriso pana tattha na uppajjatīti na vattabbo. Samānepi cettha ubhayaliṅgābhāve purisasaṇṭhānāva brahmāno, na itthīsaṇṭhānā. Tasmā suvuttamevetaṃ. [284] Kāyaduccaritassātiādīsu yathā nimbavījakosāṭakivījāni madhuraphalaṃ na nibbattenti, asātaṃ amadhurameva nibbattenti, evaṃ kāyaduccaritādīni madhuraṃ vipākaṃ na nibbattenti, amadhurameva nibbattenti. Yathā ca ucchuvījasālivījādīni madhuraṃ sādhumeva 7- phalaṃ nibbattenti, na asātaṃ kaṭukaṃ. Evaṃ kāyasucaritādīni madhurameva vipākaṃ nibbattenti, na amadhuraṃ. Vuttaṃpi cetaṃ:- "yādisaṃ vapate bījaṃ tādisaṃ labhate 8- phalaṃ kalyāṇakārī kalyāṇaṃ pāpakārī ca pāpakan"ti. 9- @Footnote: 1 cha.Ma. purisova arahaṃ hoti 2 cha.Ma. kosohitavatthaguyhatādīnaṃ 3 cha.Ma. paripūranti @4 cha.Ma. sattaratanasamaṅgitā 5-5 cha.Ma. tasmā cassā sakkattādīnipi paṭisiddhāni @6 Sī. sahavyataṃ 7 cha.Ma. sādurasameva 8 cha.Ma.,i. harate @9 saṃ.sa. 15/256/273 samuddakasutta

--------------------------------------------------------------------------------------------- page416.

Tasmā "aṭṭhānametaṃ bhikkhave anavakāso yaṃ kāyaduccaritassā"tiādi vuttaṃ. 1- [290-295] Kāyaduccaritasamaṅgītiādīsu samaṅgīti pañcavidhasamaṅgitā āyūhanasamaṅgitā cetanāsamaṅgitā kammasamaṅgitā vipākasamaṅgitā upaṭṭhānasamaṅgitāti. Tattha kusalākusalakammāyūhanakkhaṇe āyūhanasamaṅgitāti vuccati. Tathā cetanāsamaṅgitā. 2- Yāva pana sattā arahattaṃ na pāpuṇanti, tāva sabbepi sattā pubbe upacitacetanāya samaṅgitāya cetanāsamaṅginoti vuccanti. Esā cetanāsamaṅgitā. 2- Yāva sattā 3- arahattaṃ na pāpuṇanti, tāva sabbepi sattā pubbe upacitavipākārahaṃ kammaṃ sandhāya "kammasamaṅgino"ti vuccanti. Esā kammasamaṅgitā. Vipākasamaṅgitā vipākakkhaṇeyeva veditabbā. Yāva ca 4- na sattā arahattaṃ pāpuṇanti, tāva tesaṃ tato cavitvā niraye tāva uppajjamānānaṃ aggijālalohakumbhiādīhi upaṭṭhānākārehi nirayo, gabbhaseyyakattaṃ āpajjamānānaṃ mātukucchi, devesu uppajjamānānaṃ kapparukkhavimānādīhi upaṭṭhānākārehi devalokoti evaṃ uppattinimittaṃ 5- upaṭṭhāti. Iti nesaṃ imināuppattinimittupaṭṭhānena aparimuttakā 6- upaṭṭhānasamaṅgitā nāma. Sā calati, sesā niccalā. Niraye hi upaṭṭhitepi devaloko upaṭṭhāti, devaloke upaṭṭhitepi nirayo upaṭṭhāti, manussaloke upaṭṭhitepi tiracchānayoni upaṭṭhāti, tiracchānayoniyā ca upaṭṭhitāyapi manussaloko upaṭṭhātiyeva. Tatridaṃ vatthuṃ:- soṇagiripāde kira khelavihāre 7- soṇatthero nāma eko dhammakathiko. Tassa pitā sunakharājiko 8- nāma ahosi, thero taṃ paṭibāhantopi saṃvare ṭhapetuṃ asakkonto "mā nassi varāko"ti 9- mahallakakāle akāmakaṃ naṃ pabbājesi. Tassa gilānaseyyāya nipannassa nirayo upaṭṭhāsi. Soṇagiripādato mahantā sunakhā āgantvā khāditukāmā viya samparivāresuṃ. So pana maraṇabhayabhīto 10- "vārehi tāta @Footnote: 1 idheva vaggo navamoti pāli 2-2 etthantare pāṭhā sīhaḷapotthake na dissanti @3 cha.Ma. ayaṃ pāṭho na dissati 4 cha.Ma. yāva pana 5 cha.Ma. upapattinimittaṃ. evamuparipi @6 cha.Ma. aparimuttatā 7 Sī. pañcalavihāre, cha.Ma. acelavihāre 8 Sī.,cha.Ma. sunakhavājiko @9 Ma. pāpakoti 10 cha.Ma. mahābhayabhīto

--------------------------------------------------------------------------------------------- page417.

Soṇa, vārehi tāta soṇā"ti āha. Kiṃ mahātherāti. Na passasi tātāti taṃ pavuttiṃ ācikkhi. Soṇatthero "kathañhi nāma mādisassa pitā niraye nibbattissati, patiṭṭhāpi tassa 1- bhavissāmī"ti 2- sāmaṇerehi nānāpupphāni āharitvā 3- cetiyaṅgaṇabodhiyaṅgaṇesu talasaṇṭharaṇapūjaṃ 4- āsanapūjañca karitvā 5- pitaraṃ mañcakena cetiyaṅgaṇaṃ haritvā mañce nisīdāpetvā "ayaṃ mahātherena pūjā 6- tumhākaṃ atthāya katā, `ayaṃ me bhagavā duggatapaṇṇākāro'ti vatvā bhagavantaṃ vanditvā cittaṃ pasādehī"ti āha. So mahāthero pūjaṃ disvā tathā karonto cittaṃ pasādesi. Tāvadevassa devaloko upaṭṭhāsi. Nandavanacittalatāvanamissakavanavimānāni 7- ceva devanāṭakāni ca parivāretvā ṭhitāni viya ahesuṃ. So "apetha soṇa, apetha soṇā"ti theraṃ āha. Kimidaṃ therāti. 8- Etā te mātaro āgacchantīti. Thero "saggo upaṭṭhito mahātherassā"ti cintesi. Evaṃ upaṭṭhānasamaṅgitā calatīti veditabbā. Etāsu idha 9- āyūhanacetanākammasamaṅgitāvasena kāyaduccaritasamaṅgitāvasena ca 10- "kāyaduccaritasamaṅgī"tiādi vuttaṃ. Tattha eke ācariyā "yasmiṃ khaṇe kammaṃ āyūhati, tasmiṃyeva khaṇe tassa saggo avārito"ti 11- vadanti. Apare pana "āyūhanakammaṃ 12- nāma vipākavāraṃ labhantaṃpi atthi alabhantaṃpi. Tattha yadā kammaṃ vipākavāraṃ labhati, tasmiṃyeva kāle tassa saggo vārito"ti vadanti. Sesaṃ sabbattha uttānatthamevāti. 13- Aṭṭhānapālivaṇṇanā niṭṭhitā. ------------------ @Footnote: 1 cha.Ma. patiṭṭhāssa 2 Ma. patiṭṭhānamassa karissāmīti 3 cha.Ma. āharāpetvā @4 cha.Ma. talasantharaṇapūjaṃ 5 cha.Ma. kāretvā 6 cha.Ma. mahāthera pūjā @7 cha.Ma. nandanavanacittalatāvanamissakavanaphārusakavanavimānāni 8 cha.Ma. mahātherāti @9 cha.Ma. samaṅgitāsu idha 10 cha.Ma. kāyaduccaritasamaṅgitāvasena cāti pāṭho na dissati @11 cha.Ma. vāritoti 12 cha.Ma. āyūhitakammaṃ 13 idheva vaggo dasamoti pāli


             The Pali Atthakatha in Roman Book 14 page 414-417. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=9898&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=9898&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=163              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=790              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=734              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=734              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]