ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page418.

16. Ekadhammapāli 1. Paṭhamavaggavaṇṇanā [296] Ekadhammapāliyaṃ ekadhammoti ekasabhāvo. Ekantanibbidāyāti ekantena vaṭṭe nibbindanatthāya ukkaṇṭhanatthāya. Virāgāyāti vaṭṭe virajjanatthāya, rāgādīnaṃ vā kilesānaṃ virajjanāya vigamāya. Nirodhāyāti rāgādīnaṃ nirodhāya appavattikaraṇatthāya, vaṭṭassa 1- vā nirujjhanatthāya. Upasamāyāti kilesavūpasamatthāya. 2- Abhiññāyāti aniccādivasena lakkhaṇattayaṃ āropetvā abhijānanatthāya. Sambodhāyāti catunnaṃ saccānaṃ bujjhanatthāya, "bodhi vuccati catūsu maggesu ñāṇan"ti 3- evaṃ vuttassa vā catumaggañāṇassa paṭivijjhanatthāya. Nibbānāyāti apaccayanibbānassa sacchikaraṇatthāya. Iti bhagavā imehi sattahi padehi buddhānussatikammaṭṭhānassa vaṇṇaṃ kathesi. Kasmā? mahājanassa ussāhajananatthaṃ visakaṇṭakavāṇijo viya attano paṇḍitatāya. 4- Visakaṇṭakavāṇijo nāma guḷavāṇijo vuccati. So kira vāṇijo khaṇḍasakkarādīni 5- sakaṭenādāya paccantagāmaṃ gantvā "visakaṇṭakaṃ gaṇhatha, visakaṇṭakaṃ gaṇhathā"ti ugghosesi. Taṃ sutvā gāmikā "visaṃ nāma kakkhalaṃ 6- ghoraṃ. Yo naṃ khādati, so marati. Kaṇṭakaṃpi vijjhitvā māreti, ubhopete kakkhalā, ko ettha ānisaṃso"ti gehadvārāni thakesuṃ, dārake ca palāpesuṃ. Taṃ disvā vāṇijo "avohārakusalā ime gāmikā, handa ne upāyena gaṇhāpessāmī"ti 7- "atimadhuraṃ gaṇhatha, atisādhuṃ gaṇhatha, guḷaṃ phāṇitaṃ sakkaraṃ samagghaṃ labbhati, kuṭamāsakakuṭakahāpaṇādīhipi 8- labbhatī"ti ugghosesi. Taṃ sutvā gāmikā haṭṭhapahaṭṭhā vaggavaggā gantvā taṃ 9- bahuṃpi mūlaṃ datvā aggahesuṃ. @Footnote: 1 cha.Ma. vaṭṭasseva 2 cha.Ma. kilesavūpasamanatthāya @3 khu.Ma. 29/891/558 sārīputtasuttaniddesa, @khu.cu. 30/667/321 khaggavisāṇasuttaniddesa 4 Sī. paṇīyassa, cha. paṇiyassa @5 Sī.,cha. guḷaphāṇitakhaṇḍasakkarādīni, Ma. guḷavāṇijo khaṇḍasakkarādīni 6 cha.Ma. kakkhaḷaṃ @7 cha.Ma. gāhāpemīti 8 cha.Ma. kūṭamāsakūṭakahāpaṇādīhi vāpi 9 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page419.

Tattha visakaṇṭakavāṇijassa "visakaṇṭakaṃ gaṇhathā"ti ugghosanaṃ viya bhagavato buddhānussatikammaṭṭhānakathanaṃ, visakaṇṭake vaṇṇaṃ kathetvā tassa gahaṇatthāya mahājanassa ussāhakaraṇaṃ viya imehi sattahi padehi buddhānussatikammaṭṭhānassa vaṇṇabhaṇanena tattha mahājanassa ussāhakaraṇaṃ. Katamo ekadhammoti kathetukamyatāpucchā. 1- Buddhānussatīti buddhaṃ ārabbha uppannā anussati, buddhaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. 1- Taṃ panetaṃ buddhānussatikammaṭṭhānaṃ duvidhaṃ hoti cittasampahaṃsanatthañceva vipassanatthañca. Kathaṃ? yadā hi asubhārammaṇe asubhasaññaṃ 2- bhāventassa bhikkhuno cittuppādo upahaññati ukkaṇṭhati nirassādo hoti vīthiṃ na paṭipajjati, kuṭagoṇo viya ito cito ca dhāvati. 3- Tasmiṃ khaṇe esa mūlakammaṭṭhānaṃ pahāya "itipi so bhagavā"tiādinā nayena tathāgatassa lokiyalokuttaraguṇe anussarati. Tasseva 4- buddhaṃ anussarantassa cittuppādo pasīdati, vinīvaraṇako 5- hoti. So taṃ cittaṃ evaṃ dametvā puna mūlakammaṭṭhānaṃyeva manasikaroti. Kathaṃ? yathā nāma balavā puriso kūṭāgārakaṇṇikatthāya mahārukkhaṃ chindanto sākhapalāsacchedanamatteneva 6- pharasudhārāya vipannāya mahārukkhaṃ chindituṃ asakkontopi dhuranikkhepaṃ akatvāva kammārasālaṃ gantvā tikhiṇaṃ pharasuṃ kārāpetvā puna taṃ chindeyya. Evaṃ sampadamidaṃ veditabbaṃ. 7- Evaṃ 8- buddhānussativasena cittaṃ paridametvā puna mūlakammaṭṭhānaṃ manasikaronto asubhārammaṇaṃ paṭhamajjhānaṃ nibbattetvā jhānaṅgāni sammasitvā ariyabhūmiṃ okkamati. Evaṃ tāva cittasampahaṃsanatthaṃ hoti. Yadā panesa buddhānussatiṃ anussaritvā "ko ayaṃ itipi so bhagavātiādinā nayena anussari, itthī nu kho puriso nu kho devamanussamārabrahmānaṃ aññataro nu kho"ti pariggaṇhanto "na aññopi, 9- satisampayuttaṃ pana cittameva anussarī"ti @Footnote: 1-1 ka. buddhānussatīti buddhaṃ ārabbha uppannāya etaṃ adhivacanaṃ @2 Ma. asubhārammaṇe subhasaññaṃ, cha. asubhārammaṇesu aññataraṃ 3 cha.Ma. vidhāvati @4 cha.Ma. tassevaṃ 5 cha.Ma. vinīvaraṇo 6 Sī..... chedanamatteyeva 7 cha.Ma. daṭṭhabbaṃ @8 cha.Ma. so evaṃ 9 Sī. nāñño koci, cha.Ma. añño koci

--------------------------------------------------------------------------------------------- page420.

Disvā "taṃ kho panetaṃ cittaṃ khandhato viññāṇakkhandho hoti, tena sampayuttā vedanā vedanākkhandho, tena sampayuttā saññā saññākkhandho, sahajātā phassādayo saṅkhārakkhandhoti ime cattāro arūpakkhandhā hontī"ti arūpañca vavatthapetvā tassa nissayaṃ pariyesanto hadayavatthuṃ disvā tassa nissayāni cattāri mahābhūtāni, tāni upādāya pavattāni sesaupādārūpāni ca pariggahetvā "sabbampetaṃ rūpaṃ 1- rūpakkhandho"ti vavatthapetvā "idañca rūpaṃ purimañca arūpan"ti saṅkhepato rūpārūpabhedato pañcakkhandhesu 2- puna "saṅkhepato pañcapete khandhā dukkhasaccan"ti dukkhasaccaṃ vavatthapetvā "tassa ca bhavikā 3- taṇhā samudayasaccaṃ, tassā 4- nirodho nirodhasaccaṃ, nirodhapajānanā paṭipadā maggasaccan"ti evaṃ pubbabhāge cattāri 5- saccāni vavatthapetvā paṭipāṭiyā ariyabhūmiṃ okkamati. Tadā sabbaṃ imaṃ 6- kammaṭṭhānaṃ vipassanatthaṃ nāma hoti. Ayaṃ khotiādīsu 7- appanāvāro vuttanayeneva veditabbo. [297] Dhammānussatiādīsupi eseva nayo. Ayaṃ panettha vacanattho:- dhammaṃ ārabbha uppannā anussati 8- dhammānussati, svākkhātādidhammaguṇārammaṇāya 9- satiyā etaṃ adhivacanaṃ. Saṃghaṃ ārabbha uppannā anussati saṃghānussati, supaṭipannatādisaṃghaguṇā- rammaṇāya satiyā etaṃ adhivacanaṃ. Sīlaṃ ārabbha uppannā anussati sīlānussati, akhaṇḍatādisīlaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Cāgaṃ ārabbha uppannā anussati cāgānussati, muttacāgatādicāgaguṇārammaṇāya satiyā etaṃ adhivacanaṃ. Devatā ārabbha uppannā anussati devatānussati, devataṃ 10- sakkhiṭṭhāne ṭhapetvā attano saddhārammaṇāya 11- satiyā etaṃ adhivacanaṃ. Ānāpāne ārabbha uppannā sati ānāpānassati, assāsapassāsanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Maraṇaṃ ārabbha uppannā sati maraṇassati, jīvitindriyupacchedārammaṇāya satiyā etaṃ adhivacanaṃ. Kesādibhedaṃ rūpakāyaṃ gatā, kāye vā gatāti kāyagatā, kāyagatā ca sā sati @Footnote: 1 ka. sabbametaṃ 2 cha.Ma. rūpārūpaṃ, pabhedato pañcakkhandhe 3 cha.Ma. tassa pabhāvikā @4 cha.Ma. tassa 5 cha.Ma. cattāri ca 6 cha.Ma. tadāssa idaṃ 7 cha.Ma. ādi 8 Ma. sati

--------------------------------------------------------------------------------------------- page421.

Cāti kāyagatāsatīti vattabbe rassaṃ akatvā kāyagatāsatīti vuttā. Kesādikāya koṭṭhāsanimittārammaṇāya satiyā etaṃ adhivacanaṃ. Upasamaṃ ārabbha uppannā anussati upasamānussati, sabbadukkhupasamārammaṇāya satiyā etaṃ adhivacanaṃ. Duvidho vā upasamo accantupasamo ca khayupasamo ca. Tattha accantupasamo nāma nibbānaṃ, khayupasamo nāma maggo. Evametaṃ duvidhaṃpi upasamaṃ anussarantassa uppannā sati upasamānussatīti ayamettha attho. Iti imesu dasasu kammaṭṭhānesu ānāpānassati maraṇassati kāyagatāsatīti imāni tīṇi vipassanatthāneva honti, sesāni satta cittasampahaṃsanatthānipi vipassanatthānipi 1- hontīti. Paṭhamavaggavaṇṇanā. -------------- @Footnote: 1 Sī.,cha.Ma. ayaṃ pāṭho na dissati


             The Pali Atthakatha in Roman Book 14 page 418-421. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=9994&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=9994&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=179              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=867              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=797              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=797              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]