![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
5. Pañcamapaṇṇāsaka 21. 1. Sappurisavagga 1. Sikkhāpadasuttavaṇṇanā [201] Pañcamassa paṭhame asappurisanti lāmakapurisaṃ tucchapurisaṃ mūḷhapurisaṃ avijjāya andhīkataṃ bahalaṃ. Asappurisataranti atirekena asappurisaṃ. Itare dve vuttapaṭipakkhavasena veditabbā. Sesamettha uttānatthameva. Yathā cettha, evaṃ ito puresu pañcasu. Etesu hi paṭhamaṃ pañcaveravasena desitaṃ, dutiyaṃ asaddhammavasena, tatiyaṃ kāyavacīdvāravasena, catutthaṃ manodvāravasena, pañcamaṃ aṭṭhamicchattavasena, chaṭṭhaṃ dasamicchattavasena. 7-10. Pāpadhammasuttacatukkavaṇṇanā [207-210] Sattame pāpanti lāmakaṃ saṅkiliṭṭhapuggalaṃ. Kalyāṇanti bhaddakaṃ anavajjapuggalaṃ. Sesamettha uttānameva. Aṭṭhamepi eseva nayo. Navame pāpadhammanti lāmakadhammaṃ. Kalyāṇadhammanti anavajjadhammaṃ. Sesamettha uttānameva. Dasamepi eseva nayo. Imasmiṃ vagge dasasupi suttesu agāriyapaṭipadā kathitā. Sacepi sotāpanna- sakadāgāmino honti, vaṭṭatiyevāti. Sappurisavaggo paṭhamo. --------------The Pali Atthakatha in Roman Book 15 page 438. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=10057 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10057 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=532 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6342 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6513 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6513 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]