![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
22. 2. Parisasobhanavagga 1. Parisāsuttavaṇṇanā [211] Dutiyassa paṭhame purisaṃ dūsentīti parisadūsanā. Parisaṃ sobhentīti parisasobhanā. 2. Diṭṭhisuttavaṇṇanā [212] Dutiye manoduccaritapariyāpannāpi micchādiṭṭhi mahāsāvajjatāya visuṃ vuttā, tassā ca paṭipakkhavasena sammādiṭṭhi. 3. Akataññutāsuttavaṇṇanā [213] Tatiye akataññutā akataveditāti akataññutāya akataveditāya. Ubhayampetaṃ atthato ekameva. Sukkapakkhepi eseva nayo. 4-7. Pāṇātipātīsuttādivaṇṇanā [214-217] Catutthaṃ catunnaṃ kammakilesānaṃ tappaṭipakkhassa ca vasena vuttaṃ pañcamaṃ sukkapakkhānaṃ ādito catunnaṃ micchattānaṃ vasena, chaṭṭhaṃ avasesānaṃ catunnaṃ, sattamaṃ anariyavohāraariyavohārānaṃ. Tathā aṭṭhamanavamadasamāni sappaṭipakkhānaṃ asaddhammānaṃ vasena vuttāni, sabbasuttesu pana sukkapakkhadhammā lokiyalokuttaramissakāva kathitā. Navasu suttesu kiñcāpi "sagge"ti vuttaṃ, tayo pana maggā tīṇi ca phalāni labbhantiyevāti. Parisasobhanavaggo dutiyo.The Pali Atthakatha in Roman Book 15 page 439. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=10074 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10074 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=533 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6364 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6536 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6536 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]