ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                       10. 5. Bālavaggavaṇṇanā
      [99] Pañcamassa paṭhame anāgataṃ bhāraṃ vahatīti "sammajjanī padīpo ca udakaṃ
āsanena ca chandapārisuddhi utukkhānaṃ bhikkhugaṇanā ca ovādo pātimokkhaṃ
therabhāgoti vuccatī"ti imaṃ dasavidhaṃ therabhāraṃ navako hutvā therena anajjhiṭṭho karonto
anāgataṃ bhāraṃ vahati nāma. Āgataṃ bhāraṃ na vahatīti thero samāno tameva dasavidhaṃ
bhāraṃ attanā vā akaronto paraṃ vā asamādapento āgataṃ bhāraṃ vahati nāma.
Dutiyasuttepi imināva nayena attho veditabbo.
      [101] Tatiye akappiye kappiyasaññīti akappiye sīhamaṃsādimhi "kappiyaṃ
idan"ti evaṃsaññī. Kappiye akappiyasaññīti kumbhīlamaṃsabiḷāramaṃsādimhi kappiye
"akappiyaṃ idan"ti evaṃsaññī. Catutthaṃ vuttanayeneva veditabbaṃ.
      [103] Pañcame anāpattiyā āpattisaññīti āpucchitvā bhaṇḍakaṃ
dhovantassa, pattaṃ pacantassa, kese chindantassa, gāmaṃ pavisantassātiādīsu
anāpatti, tattha "āpatti ayan"ti evaṃsaññī. Āpattiyā anāpattisaññīti tesaññeva
vatthūnaṃ anāpucchākaraṇe āpatti, tattha "anāpattī"ti evaṃsaññī. Chaṭṭhepi
vuttanayeneva attho veditabbo. Sattamādīni uttānatthāneva.
      [109] Ekādasame āsavāti kilesā. Na kukkuccāyitabbanti saṃghabhogassa
apaṭṭhapanaṃ avicāraṇaṃ na kukkuccāyitabbaṃ nāma, taṃ kukkuccāyati. Kukkuccāyitab-
banti tasseva paṭṭhapanaṃ vicāraṇaṃ, taṃ na kukkuccāyati. Dvādasamādīni heṭṭhā
vuttanayeneva veditabbānīti.
                         Bālavaggo pañcamo.
                        Dutiyapaṇṇāsako niṭṭhito.
                          -------------



             The Pali Atthakatha in Roman Book 15 page 63-64. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1423              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1423              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=343              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2191              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2169              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2169              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]