ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                             Tikanipāta
                          1. Paṭhamapaṇṇāsaka
                     1. Bālavagga 1. Bhayasuttavaṇṇanā
      [1] Tikanipātassa paṭhame bhayānītiādīsu bhayanti cittutrāso. Upaddavoti
anekaggatākāro. Upasaggoti upasaggākāro tattha tattha lagganākāro.
      Tesaṃ evaṃ nānattaṃ veditabbaṃ:- pabbatavisamanissitā corā janapadavāsīnaṃ
pesenti "mayaṃ asukadivase nāma tumhākaṃ gāmaṃ vilumpissāmā"ti. 1- Te taṃ pavuttiṃ
sutakālato paṭṭhāya bhayaṃ santāsaṃ āpajjanti. Ayaṃ cittutrāso nāma. "kathaṃ no 2-
corā kupitā anatthaṃpi āvaheyyun"ti 3- hatthasāraṃ gahetvā dvipadacatuppadehi
saddhiṃ araññaṃ pavisitvā tattha tattha bhūmiyaṃ nipajjanti ḍaṃsamakasādīhi khajjamānā,
gumbantarāni pavisantā 4- khāṇukaṇṭake maddanti. Tesaṃ evaṃ vicarantānaṃ
vikkhittabhāvo anekaggatākāro nāma. Tato coresu yathāvuttadivase anāgacchantesu
"tucchakasāsanaṃ bhavissati, kiṃ gāmaṃ pavisissāmā"ti 5- saparikkhārā gāmaṃ pavisanti. Atha
tesaṃ paviṭṭhabhāvaṃ ñatvā gāmaṃ parivāretvā dvāre aggiṃ datvā manusse ghātetvā
corā sabbaṃ vibhavaṃ vilumpitvā gacchanti. Tesu ghātitāvasesā aggiṃ nibbāpetvā
koṭṭhakacchāyābhitticchāyādīsu tattha tattha laggitvā nisīdanti naṭṭhaṃ anusocamānā.
Ayaṃ upasaṭṭhākāro lagganākāro nāma.
      Naḷāgārāti naḷehi channaparicchannā agāRā. Sesasambhārā panettha rukkhamayā
honti. Tiṇāgārepi eseva nayo. Kūṭāgārānīti kūṭasaṅgahitāni agārāni.
@Footnote: 1 cha.Ma.,i. paharissāmāti  2 cha.Ma. yathā no te, Sī.,i. yathā te  3 Ma. kareyyunti
@4 Ma. pavisanti  5 ka. gāmaṃ pavisāmāti
Ullittāvalittānīti anto ca bahi ca littāni. Nivātānīti nivātappavesāni. 1-
Phusitaggaḷānīti chekehi vaḍḍhakīhi katattā piṭṭhasaṅghāṭasmiṃ suṭṭhu phusitakavāṭāni.
Pihitakavātapānānīti yuttakavātapānāni. Iminā padadvayena kavāṭavātapānānaṃ niccaṃ
pihitataṃ akathetvā sampattiyeva kathitā. Icchiticchitakkhaṇe pana tāni pidahiyanti 2-
ca vivariyanti ca.
      Bālato uppajjantīti bālameva nissāya uppajjanti. Bālo hi apaṇḍitapuriso
rajjaṃ vā uparajjaṃ vā aññaṃ vā pana mahantaṃ ṭhānaṃ paṭṭhento katipaye attanā
sadise vidhavaputte mahāmūḷhe 3- gahetvā "etha ahaṃ tumhe issare karissāmī"ti
pabbatagahanādīni nissāya antamante gāme paharanto gāmaṃ nāsetvā 4- anupubbena
nigamepi janapadepi paharati. Manussā gehāni chaḍḍetvā khemaṭṭhānaṃ paṭṭhayamānā
pakkamanti. Te nissāya vasantā bhikkhūpi bhikkhuniyopi attano attano vasanaṭṭhānāni
pahāya pakkamanti. Gatagataṭṭhāne tesaṃ 5- bhikkhāpi senāsanaṃpi dullabhaṃ hoti. Evaṃ
catunnaṃpi parisānaṃ bhayaṃ āgatameva hoti. Pabbajitesupi dve bālā bhikkhū aññamaññaṃ
vivādaṃ paṭṭhapetvā codanaṃ ārabhanti. Kosambīvāsikānaṃ 6- viya mahākalaho uppajjati.
Catunnaṃ parisānaṃ bhayaṃ āgatameva hotīti evaṃ pana yāni 7- uppajjanti, sabbāni
tāni bālato uppajjantīti yathānusandhinā desanaṃ niṭṭhapesi.



             The Pali Atthakatha in Roman Book 15 page 77-78. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1696              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1696              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=440              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2630              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2583              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2583              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]