ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        5. Ayonisosuttavaṇṇanā
      [5] Pañcame ayoniso pañhaṃ kattā hotīti "kati nu kho udāyi
anussatiṭṭhānānī"ti vutte "pubbenivāso anussatiṭṭhānaṃ bhavissatī"ti cintetvā
loḷudāyitthero viya anupāyacintāya apañhameva pañhaṃ 1- kattā hoti. Ayoniso
pañhaṃ vissajjetā hotīti cintitaṃ puna 2- pañhaṃ vissajjentopi "idha bhante
bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ, ekaṃpi jātin"tiādinā
nayena soyeva thero viya ayoniso vissajjetā hoti, apañhameva pañhanti katheti.
Parimaṇḍalehi padabyañjanehīti ettha padameva atthassa byañjanato padabyañjanaṃ. Taṃ
akkharapāripūriṃ katvā dasavidhaṃ byañjanabuddhiṃ aparihāpetvā vuttaṃ parimaṇḍalaṃ nāma
hoti, evarūpehi padabyañjanehīti attho. Siliṭṭhehīti padasiliṭṭhatāya siliṭṭhehi.
Upagatehīti atthañca kāraṇañca upagatehi. Nābbhānumoditāti evaṃ yoniso sabbākāra-
sampannaṃ 3- katvāpi vissajjitaṃ parassa pañhaṃ nābhinumodati nābhinandati
sāriputtattherassa pañhaṃ loḷudāyitthero 4- viya yathāha:-
           "aṭṭhānaṃ kho etaṃ āvuso sāriputta anavakāso, yaṃ so atikkam
        meva kavaḷiṅkārāhārabhakkhānaṃ 5- devānaṃ sahabyataṃ aññataraṃ manomayaṃ kāyaṃ
        upapanno saññāvedayitanirodhaṃ samāpajjeyyapi vuṭṭhaheyyapi, natthetaṃ
        ṭhānan"ti. 6-
      Yoniso pañhaṃ kattātiādīsu ānandatthero viya yoniso 7- pañhaṃ cintetvā
yoniso vissajjetā hoti. Thero hi "kati nu kho ānanda anussatiṭṭhānānī"ti
pucchito "ayaṃ pañho bhavissatī"ti yoniso cintetvā yoniso vissajjento āha
@Footnote: 1 cha.Ma.,i. pañhanti  2 cha.Ma.,i. pana  3 cha.Ma. sabbaṃ kāraṇasampannaṃ
@4 cha.Ma. lāḷudāyitthero  5 Sī. kabaḷiṃkārabhakkhānaṃ  6 aṅ.pañcaka. 22/166/214
@nirodhasutta (syā)  7 cha.Ma.,i. yonisova
"idheva bhante bhikkhu vivicceva kāmehi .pe. Catutthaṃ jhānaṃ upasampajja viharati.
Idaṃ bhante anussatiṭṭhānaṃ evaṃ bhāvitaṃ evaṃ bahulīkataṃ diṭṭhadhammasukhavihārāya
saṃvattatī"ti. Abbhanumoditā hotīti tathāgato viya yoniso abbhanumoditā hoti.
Tathāgato hi ānandattherena pañhe vissajjite "sādhu sādhu ānanda, tenahi
tvaṃ ānanda imaṃ 1- chaṭṭhaṃ anussatiṭṭhānaṃ dhārehi. Idhānanda bhikkhu satova
abhikkamati satova paṭikkamatī"tiādimāha. Chaṭṭhādīni uttānatthāneva.



             The Pali Atthakatha in Roman Book 15 page 80-81. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1764              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1764              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=444              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2700              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2653              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2653              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]