ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         3. Āsaṃsasuttavaṇṇanā
      [13] Tatiye santoti atthi upalabbhanti. Saṃvijjamānāti tasseva vevacanaṃ.
Lokasminti sattaloke. Nirāsoti anāso appaṭṭhano. Āsaṃsoti āsiṃsamāno 4-
@Footnote: 1 cha.Ma.,i. catupārisuddhisīlampi  2 i. cetovimuttīti phalasamādhi.
@paññāvimuttīti phalapaññā.  3 cha.Ma.,i. yathānusandhināva  4 cha.,i. āsaṃsamāno,
@Ma. āsisamāno
Paṭṭhayamāno. Vigatāsoti apagatāso. Caṇḍālakuleti caṇḍālānaṃ kule. Venakuleti
vilīvakārakule. Nesādakuleti migaluddakādīnaṃ 1- kule. Rathakārakuleti cammakārakule.
Pukkusakuleti pupphachaḍḍakakule.
       Ettāvatā kulavipattiṃ dassetvā idāni yasmā nīcakule jātopi ekacco
addho hoti mahaddhano, ayaṃ pana na tādiso, tasmā tassa bhogavipattiṃ dassetuṃ
daliddetiādimāha. Tattha daliddeti dāliddiyena samannāgate. Appannapāna-
bhojaneti parittakaannapānabhojane. Kasiravuttiketi dukkhajīvike, yattha vāyāmena
payogena jīvitavuttiṃ sādhenti, tathārūpeti attho. Yattha kasirena ghāsacchādo
labbhatīti yasmiṃ kule dukkhena yāgubhattaghāso ca kopinamattaṃ acchādanañca labbhati.
      Idāni yasmā ekacco nīcakule jātopi upadhisampanno hoti attabhāvasamiddhiyaṃ
ṭhito, ayañca na tādiso, tasmā tassa sarīravipattiṃ dassetuṃ so ca hoti
dubbaṇṇotiādimāha. Tattha dubbaṇṇoti paṃsupisācako viya jhāmakhāṇuvaṇṇo.
Duddasikoti vijātamātuyāpi amanāpadassano. Okoṭimakoti lakuṇḍako. 2- Kākoti
ekakkhikāṇo vā ubhayakkhikāṇo 3- vā. Kuṇīti ekahatthakuṇī vā ubhayahatthakuṇī vā.
Khañjoti ekapādakhañjo vā ubhayapādakhañjo vā. Pakkhahatoti hatapakkho pīṭhasappi.
Padīpeyyassāti vaṭṭitelakapallādino padīpaupakaraṇassa. Tassa na evaṃ hotīti kasmā
na hoti? nīcakule jātatāya. 4-
      Jeṭṭhoti aññasmiṃ jeṭṭhe sati kaniṭṭho āsaṃ na karoti, tasmā jeṭṭhoti
āha. Ābhisekoti jeṭṭhopi 5- na abhisekāraho āsaṃ na karoti, tasmā ābhisekoti
āha. Anabhisittoti abhisekārahopi kāṇakuṇiādidosarahito sakiṃ abhisitto puna
abhiseke āsaṃ na karoti, tasmā anabhisittoti āha. Acalappattoti 6- jeṭṭhopi
@Footnote: 1 cha.Ma. migaluddakānaṃ  2 Sī.,i. lakuṇṭako  3 Sī.,i. ubhayacchikāṇo
@4 cha.Ma. jātattā  5 Sī.,i. jeṭṭho sopa  6 Sī.,i. macalapattoti
Ābhiseke 1- anabhisitto mando uttānaseyyako, sopi abhiseke āsaṃ na karoti.
Soḷasavassuddesiko pana paññāyamānamassupabhedo acalappatto nāma hoti, mahantaṃpi
rajjaṃ vicāretuṃ samattho, tasmā "acalappatto"ti āha. Tassa evaṃ hotīti kasmā
hoti? mahājātitāya.
      Dussīloti nissīlo. Pāpadhammoti lāmakadhammo. Asucīti asucīhi kāyakammādīhi
samannāgato. Saṅkassarasamācāroti saṅkāhi saritabbasamācāro, kiñcideva asāruppaṃ
disvā "idaṃ iminā kataṃ bhavissatī"ti evaṃ paresaṃ āsaṅkanīyasamācāro, attanāyeva
vā saṅkāya 2- saritabbasamācāro, sāsaṅkasamācāroti attho. Tassa hi divāṭṭhānādīsu
sannipatitvā kiñcideva mantayante bhikkhū disvā 3- "ime ekato hutvā
mantenti, kacci nu kho mayā katakammaṃ jānitvā mantentī"ti evaṃ sāsaṅkasamācāro
hoti. Paṭicchannakammantoti paṭicchādetabbayuttakena pāpakammena samannāgato. Assamaṇo
samaṇapaṭiññoti assamaṇo hutvā 4- samaṇapaṭirūpakatāya "samaṇo ahan"ti evaṃpaṭiñño.
Abrahmacārī brahmacāripaṭiññoti aññe brahmacārino sunivatthe supārute
kusumbhakapaṭadhare 5- gāmanigamarājadhānīsu piṇḍāya caritvā jīvikaṃ kappente disvā
sayaṃpi tādisena ākārena tathā paṭipajjanato "ahaṃ brahmacārī"ti paṭiññaṃ dento
viya hoti, "ahaṃ bhikkhū"ti vatvā uposathaggādīni pavisanto pana brahmacāripaṭiñño
hotiyeva, tathā saṃghikalābhaṃ gaṇhanto. Antopūtīti pūtinā kammena anto anupaviṭṭho.
Avassutoti sañjātarāgādīhi 6- tinto. Kasambujātoti sañjātarāgādikacavaro. Tassa na
evaṃ hotīti kasmā na hoti? lokuttaradhammaupanissayassa natthitāya. Tassa evaṃ
hotīti kasmā hoti? mahāsīlasmiṃ paripūrikāritāya.
@Footnote: 1 cha.Ma.,i. ābhiseko  2 cha.Ma.,i. saṅkāhi  3 ka. mantayante disvā
@4 cha.Ma.,i. hutvāva  5 cha.Ma.,i. sumbhakapattadhare  6 cha.Ma.,i. rāgādīhi



             The Pali Atthakatha in Roman Book 15 page 84-86. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1875              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1875              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=452              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2820              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2761              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2761              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]