ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        4. Cakkavattisuttavaṇṇanā
      [14] Catutthe catūhi saṅgahavatthūhi janaṃ rañjetīti rājā. Cakkaṃ vattetīti
cakkavatti. Dhammo assa atthīti dhammiko. Dhammeneva dasavidhena cakkavattivattena
rājā jātoti dhammarājā. Sopi na arājakanti sopi aññaṃ nissayarājānaṃ
labhitvā cakkaṃ vattetuṃ na sakkotīti attho. Iti satthā desanaṃ paṭṭhapetvā
yathānusandhiṃ apāpetvāva tuṇhī ahosi. Kasmā? anusandhikusalā uṭṭhahitvā anusandhiṃ
pucchissanti, bahū hi imasmiṃ ṭhāne tathārūpā bhikkhū, athāhaṃ tehi puṭṭho desanaṃ
vaḍḍhessāmīti. Atheko anusandhikusalo bhikkhu bhagavantaṃ pucchanto ko pana
bhantetiādimāha. Bhagavāpissa byākaronto dhammo bhikkhūtiādimāha.
      Tattha dhammoti dasakusalakammapathadhammo. Dhammanti tameva vuttappakāraṃ dhammaṃ.
Nissāyāti tadadhiṭṭhānena cetasā tameva nissayaṃ katvā. Dhammaṃ sakkarontoti yathā
sakkatoyeva dhammo 1- suṭṭhu kato hoti, evameva 2- karonto. Dhammaṃ garukarontoti
tasmiṃ gāravuppattiyā taṃ garukaronto. Dhammaṃ apacāyamānoti tasseva dhammassa
añjalikaraṇādīhi nīcavuttitaṃ karonto. Dhammaddhajo dhammaketūti taṃ dhammaṃ dhajamiva
purakkhatvā ketumiva ukkhipitvā pavattiyā dhammaddhajo dhammaketu ca hutvāti attho.
Dhammādhipateyyoti dhammādhipatibhūtāgatabhāvena dhammavaseneva ca sabbakiriyānaṃ karaṇena
dhammādhipateyyo hutvā. Dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahatīti dhammo assā atthīti
dhammikā, rakkhā ca āvaraṇaṃ ca gutti ca rakkhāvaraṇagutti. Tattha "paraṃ rakkhanto
attānaṃ rakkhatī"ti 3- vacanato khantiādayo rakkhā. Vuttañhetaṃ "kathañca bhikkhave
paraṃ rakkhanto attānaṃ rakkhati, khantiyā avihiṃsāya mettacittatāya anudayāyā"ti.
Nivāsanapārupanagehādīni āvaraṇaṃ. Corādiupaddavanivāraṇatthaṃ gopāyanā gutti.
@Footnote: 1 cha.Ma.,i. yathā kato so dhammo  2 cha.Ma.,i. evametaṃ
@3 saṃ.Ma. 19/385/147 sedakasutta
Taṃ sabbaṃpi suṭṭhu vidahati pavatteti ṭhapetīti attho.
      Idāni yattha sā saṃvidahitabbā, taṃ dassento antojanasmintiādimāha.
Tatrāyaṃ saṅkhepattho:- antojanasaṅkhātaṃ puttadāraṃ sīlasaṃvare patiṭṭhāpento
vatthagandhamālādīni cassa dadamāno sabbopaddave cassa nivārayamāno dhammikaṃ
rakkhāvaraṇaguttiṃ saṃvidahati nāma. Khattiyādīsupi eseva nayo. Ayaṃ pana viseso:-
abhisittakhattiyā bhadraassājānīyādiratanasampadānenapi upagaṇhitabbā, 1- anuyantā
khattiyā 2- tesaṃ anurūpayānavāhanasampadānenapi paritosetabbā, balakāyo kālaṃ
anatikkametvā bhattavetanasampadānenapi anuggahetabbo, brāhmaṇā annapāna-
vatthādinā deyyadhammena, gahapatikā bhattabījanaṅgalabalibaddādisampadānena, tathā
nigamavāsino negamā janapadavāsino ca jānapadā. 3- Samitapāpabāhitapāpā pana
samaṇabrāhmaṇā samaṇaparikkhārasampadānena sakkātabbā, migapakkhino abhayadānena
samassāsetabbā.
      Dhammeneva cakkaṃ vattetīti dasakusalakammapathadhammeneva cakkaṃ vatteti. 4- Taṃ hoti
cakkaṃ appaṭivattiyanti taṃ tena evaṃ pavattitaṃ āṇācakkaṃ appaṭivattiyaṃ hoti.
Kenaci manussabhūtenāti devatā nāma attanā icchiticchitameva karonti, tasmā tā
agaṇhitvā "manussabhūtenā"ti vuttaṃ. Paccatthikenāti paṭiatthikena, paṭisattunāti
attho. Dhammikoti cakkavatti dasakusalakammapathavasena dhammiko, tathāgato pana navalokuttara-
dhammavasena. Dhammarājāti navahi lokuttaradhammehi mahājanaṃ rañjetīti dhammarājā.
Dhammaṃyevāti navalokuttaradhammameva nissāya tameva sakkaronto taṃ garukaronto
taṃ apacāyamāno. Sovassa dhammo abbhuggataṭṭhena dhajoti dhammaddhajo. Sovassa
ketūti dhammaketu. Dhammaṃ 5- adhipatiṃ jeṭṭhakaṃ katvā viharatīti dhammādhipateyyo.
@Footnote: 1 ka. uggaṇhitabbā  2 Sī.,i. anuyuttakhattiyā  3 ka. nigamanavāsino janapadavāsino
@4 cha.Ma.,i. pavatteti  5 cha.Ma.,i. temeva
Dhammikaṃ rakkhāvaraṇaguttinti lokiyalokuttaradhammadāyikarakkhañca āvaraṇañca guttiñca.
Saṃvidahatīti ṭhapeti paññapetīti. Evarūpanti tividhaṃ kāyaduccaritaṃ na sevitabbaṃ,
sucaritaṃ sevitabbanti evaṃ sabbattha attho veditabbo. Saṃvidahitvāti ṭhapetvā
kathetvā. Dhammeneva anuttaraṃ dhammacakkaṃ pavattetīti nava lokuttaradhammeneva asadisaṃ
dhammacakkaṃ pavatteti. Taṃ hoti cakkaṃ appaṭivattiyanti taṃ evaṃ pavattitaṃ dhammacakkaṃ
etesu samaṇādīsu ekenāpi paṭivattetuṃ paṭibāhituṃ na sakkā. Sesaṃ sabbattha
uttānamevāti.



             The Pali Atthakatha in Roman Book 15 page 87-89. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1926              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1926              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=453              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2876              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2815              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2815              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]