![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
4. Bahukārasuttavaṇṇanā [24] Catutthe tayome bhikkhave puggalāti tayo ācariyapuggalā. Puggalassa bahukārāti antevāsikapuggalassa bahūpakāRā. Buddhanti sabbaññubuddhaṃ. Saraṇaṃ gato hotīti avassayaṃ gato hoti. Dhammanti sahatantikaṃ 1- navalokuttaradhammaṃ. Saṃghanti aṭṭhaariyapuggalasamūhaṃ. Idaṃ pana saraṇagamanaṃ aggahitasaraṇapubbassa akatābhinivesassa vasena vuttaṃ. Iti imasmiṃ sutte saraṇadāyako sotāpattimaggasampāpako arahattamagga- sampāpakoti tayo ācariyā bahukārāti āgatā. Pabbajjādāyako buddhavacanadāyako kammavācācariyo sakadāgāmimaggasampāpako anāgāmimaggasampāpakoti ime ācariyā na āgatā, kiṃ ete na bahukārāti? no na bahukārā, 2- ayaṃ pana desanā dvedhā paricchinnā. Tasmā sabbepete bahukāRā. Tesu saraṇagamanasmiṃyeva akatābhiniveso vaṭṭati, catupārisuddhisīlakasiṇaparikammavipassanāñāṇāpi pana paṭhama- maggasannissitāni honti, upari dve maggā ca phalāni ca arahattamagga- sannissitānīti veditabbāni. Iminā puggalenāti iminā antevāsikapuggalena. Na suppaṭikāraṃ vadāmīti paṭikāraṃ kātuṃ na sukaranti vadāmi. Abhivādanādīsu anekasatavāraṃ anekasahassavāraṃpi hi pañcapatiṭṭhitena nipatitvā vandanto āsanā vuṭṭhāya paccuggacchanto diṭṭhadiṭṭhakkhaṇe añjaliṃ paggaṇhanto anucchavikaṃ sāmīcikammaṃ karonto divase 3- cīvarasataṃ cīvarasahassaṃ piṇḍapātasataṃ piṇḍapātasahassaṃ dadamāno cakkavāḷapariyantena sabbaratanamayaṃ āvāsaṃ karonto sappinavanītādinānappakārabhesajjaṃ anuppadadamāno 4- @Footnote: 1 cha.Ma. satantikaṃ 2 Sī.,i. tepi bahukārā @3 cha.Ma.,i. divase divase 4 cha.Ma. anuppadajjamāno Neva sakkoti ācariyena katassa paṭikārannāma kātunti evamattho veditabbo.The Pali Atthakatha in Roman Book 15 page 102-103. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2279 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2279 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=463 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3225 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3190 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3190 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]