ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        8. Gūthabhāṇīsuttavaṇṇanā
      [28] Aṭṭhame gūthabhāṇīti yo gūthaṃ viya duggandhakathaṃ katheti. Pupphabhāṇīti
yo pupphāni viya sugandhakathaṃ katheti. Madhubhāṇīti yo madhu viya madhurakathaṃ katheti.
@Footnote: 1 cha.Ma. cicciṭāyatīti. evamuparipi  2 cha.Ma.,i. ciṭiciṭāti  3 cha.Ma. uddhato.
@evamuparipi   4 cha.Ma. sutakāle  5 cha.Ma.,i. carati  6 cha.Ma. paṭikkamantepi
@7 Ma. na bhajitabboti vuttaṃ hoti    8 cha.Ma.,i. majjhattabhāvena. evamuparipi
Sabhāgatoti sabhāyaṃ ṭhito. Parisagatoti gāmaparisāya ṭhito. Ñātimajjhagatoti dāyādānaṃ 1-
majjhe ṭhito. Pūgamajjhagatoti seṇīnaṃ majjhe ṭhito. Rājakulamajjhagatoti rājakulassa
majjhe mahāvinicchaye ṭhito. Abhinītoti pucchanatthāya nīto. 2- Sakkhipuṭṭhoti sakkhiṃ
katvā pucchito. Evaṃ bho 3- purisāti ālapanametaṃ. Attahetu vā parahetu vāti
attano vā parassa vā hatthapādādihetu vā dhanahetu vā. Āmisakiñcikkhahetu
vāti ettha āmisanti lābho 4- adhippeto. Kiñcikkhanti yaṃ vā taṃ vā appamattakaṃ
antamaso tittiravaṭṭakasappipiṇḍanavanītapiṇḍādimattakassapi āmisassa hetūti attho.
Sampajānamusā bhāsitā hotīti jānantoyeva musāvādaṃ kattā hoti.
      Nelāti elaṃ vuccati doso, nāssā 5- elanti nelā, niddosāti attho
"nelaṅgo setapacchādo"ti 6- ettha vuttasīlaṃ viya. Kaṇṇasukhāti byañjanamadhuratāya
kaṇṇānaṃ sukhā, sūcivijjhanaṃ viya kaṇṇasūlaṃ na janeti. Atthamadhuratāya sakalasarīre
kopaṃ ajanetvā pemaṃ janetīti pemanīyā. Hadayaṃ gacchati apaṭihaññamānā
sukhena cittaṃ pavisatīti hadayaṅgamā. Guṇaparipuṇṇatāya pure bhavāti porī. Pure
saṃvaḍḍhanārī viya sukumārātipi porī. Purassa esātipi porī. Purassa esāti
nagaravāsīnaṃ kathāti attho. Nagaravāsino hi yuttakathā honti, pitimattaṃ pitāti,
mātimattaṃ mātāti, bhātimattaṃ bhātāti vadanti, evarūpā 7- hi kathā bahuno
janassa kantā hotīti bahujanakantā. Kantabhāveneva bahuno janassa manāpā
cittavuḍḍhikarāti bahujanamanāpā.



             The Pali Atthakatha in Roman Book 15 page 106-107. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2386              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2386              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=467              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3349              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3326              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3326              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]