ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        10. Avakujjasuttavaṇṇanā
      [30] Dasame avakujjapaññoti adhomukhapañño. Ucchaṅgapaññoti ucchaṅga-
sadisapañño. Puthupaññoti vitthārikapañño. Ādikalyāṇantiādīsu ādīti
@Footnote: 1 cha.Ma.,i. puññakaraṇacakkhuno  2 cha.Ma.,i. parājayaggāho  3 Ma.....dhammasmimpi
Pubbapaṭṭhapanā. Majjhanti 1- kathāvemajjhaṃ. Pariyosānanti sanniṭṭhānaṃ. Itissa te
dhammaṃ kathentā pubbapaṭṭhāpanepi kalyāṇaṃ bhaddakaṃ anavajjameva katvā kathenti,
vemajjhaṃpi pariyosānaṃpi. 2- Ettha ca atthi desanāya ādimajjhapariyosānāni. Atthi
sāsanassa. Tattha desanāya tāva catuppadikagāthāya paṭhamaṃ padaṃ ādi, dve padāni majjhaṃ,
avasānapadaṃ pariyosānaṃ. Ekānusandhikassa suttassa nidānaṃ ādi, anusandhi majjhaṃ,
idamavocāti appanā pariyosānaṃ. Anekānusandhikassa paṭhamo anusandhi ādi, tato
paraṃ eko vā aneke vā majjhaṃ, pacchimo pariyosānaṃ. Ayaṃ tāva desanāya
nayo. Sāsanassa pana sīlaṃ ādi, samādhi majjhaṃ, vipassanā pariyosānaṃ. Samādhi
vā ādi, vipassanā majjhaṃ, maggo pariyosānaṃ. Vipassanā vā ādi, maggo
majjhaṃ, phalaṃ pariyosānaṃ. Maggo vā ādi, phalaṃ majjhaṃ, nibbānaṃ pariyosānaṃ.
Dve dve vā kayiramāne sīlasamādhī ādi, vipassanāmaggā majjhaṃ, phalanibbānāni
pariyosānaṃ.
      Sātthanti sātthakaṃ katvā desenti. Sabyañjananti akkharapāripūriṃ 3- katvā
desenti. Kevalaparipuṇṇanti sakalaparipuṇṇaṃ anūnaṃ katvā desenti. Parisuddhanti
parisuddhaṃ nijjaṭaṃ niggaṇṭhiṃ katvā desenti. Brahmacariyaṃ pakāsentīti evaṃ
desentā ca seṭṭhacariyabhūtaṃ sikkhāttayasaṅgahitaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ pakāsenti.
Nevādiṃ manasikarotīti neva pubbapaṭṭhapanaṃ manasikaroti.
      Kumbhoti ghaṭo. Nikujjoti adhomukho ṭhapito. Evameva khoti ettha kumbho
nikujjo viya avakujjapañño puggalo daṭṭhabbo, udakāsiñcanakālo viya dhammadesanāya
laddhakālo, udakassa vivaṭṭanakālo viya tasmiṃ āsane nisinnassa uggahetuṃ
asamatthakālo, udakassa asaṇṭhānakālo viya uṭṭhahitvā 4- asallakkhaṇakālo
veditabbo.
@Footnote: 1 Ma. majjheti       2 Ma. evaṃ majjhepi, cha.,i. evaṃ majjhepi pariyosānepi
@3 Sī.,i. sākkharaṃ vā pāripūriṃ        4 Ma. uggahetvā, cha.,i. vuṭṭhahitvā
      Ākiṇṇānīti pakkhittāni. Satisammosā 1- pakireyyāti muṭṭhassatitāya
vikireyya. Evameva khoti ettha ucchaṅgo viya ucchaṅgapañño puggalo daṭṭhabbo,
nānākhajjakāni viya nānappakāraṃ buddhavacanaṃ, ucchaṅge nānākhajjakāni khādantassa
nisinnakālo viya tasmiṃ āsane nisinnassa uggaṇhanakālo uṭṭhahantassa
satisammosāya 2- vikiraṇakālo viya tamhā āsanā uṭṭhāya āgacchantassa
asallakkhaṇakālo veditabbo.
      Ukkujjoti uparimukho ṭhapito. Saṇṭhātīti patiṭṭhahati. Evameva khoti ettha
uparimukho ṭhapito kumbho viya puthupañño puggalo daṭṭhabbo, udakassa āsittakālo
viya desanāya saddhakālo, udakassa saṇṭhānakālo viya tattha nisinnassa
uggaṇhanakālo, no vivaṭṭanakālo viya uṭṭhāya gacchantassa sallakkhaṇakālo
veditabbo.
      Dummedhoti nippañño. Avicakkhaṇoti saṃvidahanapaññāya virahito. Gantāti
gamanasīlo. Seyyo etena vuccatīti tasmā 3- puggalā uttaritaroti 4- vuccati.
Dhammānudhammapaṭipannoti navalokuttaradhammassa anudhammassa anudhammaṃ saha sīlena
pubbabhāgapaṭipadaṃ paṭipanno. Dukkhassāti vaṭṭadukkhassa. Antakaro siyāti
koṭikaro paricchedakaro parivaṭumakaro 5- bhaveyyāti.
                         Puggalavaggo tatiyo.
                           -----------
@Footnote: 1 cha.Ma. satisammosāya  2 cha.Ma.,i. satisammosā  3 cha. etasmā
@4 Sī.,i. uttaritaro  5 Ma. pariyantakaro



             The Pali Atthakatha in Roman Book 15 page 108-110. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2434              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2434              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=469              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3406              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3387              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3387              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]