ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        10. Avakujjasuttavaṇṇanā
      [30] Dasame avakujjapaññoti adhomukhapañño. Ucchaṅgapaññoti ucchaṅga-
sadisapañño. Puthupaññoti vitthārikapañño. Ādikalyāṇantiādīsu ādīti
@Footnote: 1 cha.Ma.,i. puññakaraṇacakkhuno  2 cha.Ma.,i. parājayaggāho  3 Ma.....dhammasmimpi

--------------------------------------------------------------------------------------------- page109.

Pubbapaṭṭhapanā. Majjhanti 1- kathāvemajjhaṃ. Pariyosānanti sanniṭṭhānaṃ. Itissa te dhammaṃ kathentā pubbapaṭṭhāpanepi kalyāṇaṃ bhaddakaṃ anavajjameva katvā kathenti, vemajjhaṃpi pariyosānaṃpi. 2- Ettha ca atthi desanāya ādimajjhapariyosānāni. Atthi sāsanassa. Tattha desanāya tāva catuppadikagāthāya paṭhamaṃ padaṃ ādi, dve padāni majjhaṃ, avasānapadaṃ pariyosānaṃ. Ekānusandhikassa suttassa nidānaṃ ādi, anusandhi majjhaṃ, idamavocāti appanā pariyosānaṃ. Anekānusandhikassa paṭhamo anusandhi ādi, tato paraṃ eko vā aneke vā majjhaṃ, pacchimo pariyosānaṃ. Ayaṃ tāva desanāya nayo. Sāsanassa pana sīlaṃ ādi, samādhi majjhaṃ, vipassanā pariyosānaṃ. Samādhi vā ādi, vipassanā majjhaṃ, maggo pariyosānaṃ. Vipassanā vā ādi, maggo majjhaṃ, phalaṃ pariyosānaṃ. Maggo vā ādi, phalaṃ majjhaṃ, nibbānaṃ pariyosānaṃ. Dve dve vā kayiramāne sīlasamādhī ādi, vipassanāmaggā majjhaṃ, phalanibbānāni pariyosānaṃ. Sātthanti sātthakaṃ katvā desenti. Sabyañjananti akkharapāripūriṃ 3- katvā desenti. Kevalaparipuṇṇanti sakalaparipuṇṇaṃ anūnaṃ katvā desenti. Parisuddhanti parisuddhaṃ nijjaṭaṃ niggaṇṭhiṃ katvā desenti. Brahmacariyaṃ pakāsentīti evaṃ desentā ca seṭṭhacariyabhūtaṃ sikkhāttayasaṅgahitaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ pakāsenti. Nevādiṃ manasikarotīti neva pubbapaṭṭhapanaṃ manasikaroti. Kumbhoti ghaṭo. Nikujjoti adhomukho ṭhapito. Evameva khoti ettha kumbho nikujjo viya avakujjapañño puggalo daṭṭhabbo, udakāsiñcanakālo viya dhammadesanāya laddhakālo, udakassa vivaṭṭanakālo viya tasmiṃ āsane nisinnassa uggahetuṃ asamatthakālo, udakassa asaṇṭhānakālo viya uṭṭhahitvā 4- asallakkhaṇakālo veditabbo. @Footnote: 1 Ma. majjheti 2 Ma. evaṃ majjhepi, cha.,i. evaṃ majjhepi pariyosānepi @3 Sī.,i. sākkharaṃ vā pāripūriṃ 4 Ma. uggahetvā, cha.,i. vuṭṭhahitvā

--------------------------------------------------------------------------------------------- page110.

Ākiṇṇānīti pakkhittāni. Satisammosā 1- pakireyyāti muṭṭhassatitāya vikireyya. Evameva khoti ettha ucchaṅgo viya ucchaṅgapañño puggalo daṭṭhabbo, nānākhajjakāni viya nānappakāraṃ buddhavacanaṃ, ucchaṅge nānākhajjakāni khādantassa nisinnakālo viya tasmiṃ āsane nisinnassa uggaṇhanakālo uṭṭhahantassa satisammosāya 2- vikiraṇakālo viya tamhā āsanā uṭṭhāya āgacchantassa asallakkhaṇakālo veditabbo. Ukkujjoti uparimukho ṭhapito. Saṇṭhātīti patiṭṭhahati. Evameva khoti ettha uparimukho ṭhapito kumbho viya puthupañño puggalo daṭṭhabbo, udakassa āsittakālo viya desanāya saddhakālo, udakassa saṇṭhānakālo viya tattha nisinnassa uggaṇhanakālo, no vivaṭṭanakālo viya uṭṭhāya gacchantassa sallakkhaṇakālo veditabbo. Dummedhoti nippañño. Avicakkhaṇoti saṃvidahanapaññāya virahito. Gantāti gamanasīlo. Seyyo etena vuccatīti tasmā 3- puggalā uttaritaroti 4- vuccati. Dhammānudhammapaṭipannoti navalokuttaradhammassa anudhammassa anudhammaṃ saha sīlena pubbabhāgapaṭipadaṃ paṭipanno. Dukkhassāti vaṭṭadukkhassa. Antakaro siyāti koṭikaro paricchedakaro parivaṭumakaro 5- bhaveyyāti. Puggalavaggo tatiyo. ----------- @Footnote: 1 cha.Ma. satisammosāya 2 cha.Ma.,i. satisammosā 3 cha. etasmā @4 Sī.,i. uttaritaro 5 Ma. pariyantakaro


             The Pali Atthakatha in Roman Book 15 page 108-110. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2434&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2434&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=469              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3406              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3387              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3387              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]