ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        3. Sāriputtasuttavaṇṇanā
      [33] Tatiye saṅkhittenāti mātikaṭṭhapanena. Vitthārenāti ṭhapitamātikāvibhajanena.
Saṅkhittavitthārenāti kāle saṅkhittena kāle vitthārena. Aññātāro ca dullabhāti
paṭivijjanakapuggalā  ca dullabhā. Idaṃ bhagavā "sāriputtattherassa ghaṭṭemī"ti
adhippāyena kathesi. Taṃ sutvā thero kiñcāpi "ahaṃ bhante ājānissāmī"ti
na vadati, adhippāyena pana "vissaṭṭhā tumhe bhante desetha, ahaṃ tumhehi desitaṃ
dhammaṃ nayasatena nayasahassena paṭivijjhissāmi, mamesa bhāro hotū"ti satthāraṃ desanāya
ussāhento etassa bhagavā kālotiādimāha.
@Footnote: 1 cha.Ma. laddhanāme  2 cha.Ma.,i. nibbānaṃ nibbānanteva  3 Sī.,i. ovarāni.
@evamuparipi    4 cha.Ma.....sakaattabhāvāni hi          5 Sī.,i. suttepi

--------------------------------------------------------------------------------------------- page115.

Athassa satthā tasmātihāti desanaṃ ārabhi. Tattha imasmiṃ ca saviññāṇaketi- ādi vuttanayameva. Acchejji 1- taṇhanti maggañāṇasatthena taṇhaṃ chindi. Vivaṭṭayi 2- saññojananti dasavidhampi saṃyojanaṃ samūlakaṃ ubbattetvā chaḍḍesi. Sammāmānābhisamayā antamakāsi dukkhassāti sammāupāyena sammāpaṭipattiyā navavidhassa mānassa pahānābhisamayavasena vaṭṭadukkhassa antamakāsi. Idañca pana metaṃ sāriputta sandhāya bhāsitanti sāriputta mayā pārāyane udayapañhe idaṃ phalasamāpattimeva sandhāya etaṃ bhāsitaṃ. Idāni yaṃ taṃ bhagavatā bhāsitaṃ, taṃ dassetuṃ 2- pahānaṃ kāmasaññānantiādi āraddhaṃ. Udayapañheva 3- etaṃ "pahānaṃ kāmachandānan"ti 4- āgataṃ, idha pana aṅguttarabhāṇakehi "kāmasaññānan"ti āropitaṃ. Tattha byañjanameva nānaṃ, attho pana ekoyeva. Kāmasaññānanti kāme ārabbha uppannasaññānaṃ, aṭṭhahi vā lobhasahagatacittehi sahajātasaññānaṃ. Domanassāna cūbhayanti etāsañca kāmasaññānaṃ cetasikadomanassānañcāti ubhinnampi pahānaṃ paṭippassaddhippahānasaṅkhātaṃ arahattaphalaṃ aññāvimokkhaṃ pabrūmīti attho. Niddese pana "kāmacchandassa ca domanassassa ca dvinnampi pahānaṃ vūpasamaṃ paṭinissaggaṃ paṭippassaddhiṃ amataṃ nibbānan"ti 5- vuttaṃ, taṃ atthuddhāravasena vuttaṃ. Pahānanti hi khīṇākārasaṅkhāto vūpasamopi vuccati, kilesapaṭinissajjanato 6- maggopi, kilesapaṭippassaddhisaṅkhātaṃ phalampi, yaṃ āgamma kilesā pahiyyanti, taṃ amataṃ nibbānanti. Tasmā tattha tāni padāni āgatāni. "aññāvimokkhaṃ pabrūmī"ti vacanato pana arahattaphalameva adhippetaṃ. Thīnassa ca panūdananti 7- thīnassa panūdanante uppannattā arahattaphalameva adhippetaṃ. Kukkuccānaṃ nivāraṇanti @Footnote: 1 cha. acchecchi 2 Sī.,i. vāvattayi 3 cha.Ma. dassento 4 cha.Ma.,i. udayapañhe ca @5 khu.su. 25/1113/547 udayamāṇavakapañhā, khu.cūḷa. 30/444/214 @udayamāṇavakapañhāniddesa (syā) 6 khu.cūḷa. 30/442/212 @udayamāṇavakapañhāniddesa (syā) 7 cha.Ma. kilese paṭinissajjanto, @Sī.,i. kilesapaṭissajano 8 cha.Ma.,i. panūdanantipi

--------------------------------------------------------------------------------------------- page116.

Kukkuccanivāraṇassa maggassa anantaraṃ uppannattā phalameva adhippetaṃ. Upekkhāsatisaṃsuddhanti catutthajjhānike phale uppannāya upekkhāya ca satiyā ca saṃsuddhaṃ. Dhammatakkapurejavanti dhammatakko vuccati sammāsaṅkappo, so ādito hoti, purato hoti, pubbaṅgamo hoti aññāvimokkhassāti dhammatakkapurejavo. Taṃ dhammatakkapurejavaṃ. Aññāvimokkhanti aññindriyapariyosāne uppannaṃ vimokkhaṃ, aññāya vā vimokkhaṃ aññāvimuttanti 1- attho. Avijjāya pabhedananti avijjāya pabhedanante uppannattā, avijjāya pabhedanaṃ, santaṃ 2- vā nibbānaṃ ārabbha uppannattā evaṃladdhanāmaṃ arahattaphalameva. Iti sabbehipi imehi pahānantiādīhi padehi arahattaphalameva pakāsitanti veditabbaṃ.


             The Pali Atthakatha in Roman Book 15 page 114-116. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2568&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2568&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=472              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3512              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3519              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3519              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]