ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        6. Devadūtasuttavaṇṇanā
     [36] Chaṭṭhe devadūtānīti devadūtā. Ayaṃ panettha vacanattho:- devoti maccu,
tassa dūtāti devadūtā. Jiṇṇabyādhimatā hi saṃvegajananaṭṭhena "idāni te maccusamīpaṃ
gantabban"ti codenti viya, tasmā devadūtāti vuccanti. Devā viya dūtātipi
devadūtā. Yathā hi alaṅkatapaṭiyattāya devatāya ākāse ṭhatvā "tvaṃ asukadivase
marissasī"ti vutte tassā vacanaṃ saddhātabbaṃ hoti, evamevaṃ jiṇṇabyādhimatāpi
dissamānā "tvampi evaṃdhammo"ti codenti viya,  tesañca taṃ vacanaṃ anaññathābhāvitāya
devatāya byākaraṇasadisameva hotīti devā viya dūtāti devadūtā. Visuddhidevānaṃ vā
dūtātipi devadūtā. Sabbabodhisattā hi jiṇṇabyādhimatapabbajite disvāva saṃvegaṃ
āpajjitvā
@Footnote: 1 cha.Ma.  limpati.evamuparipi          2 Ma.  taṇhādiṭṭhikilesehi
Nikkhamma pabbajiṃsu. Evaṃ visuddhidevānaṃ dūtātipi  devadūtā. Idha pana
liṅgavipallāsena "devadūtānī"ti vuttaṃ.
     Kāyena duccaritantiādi kasmā āraddhaṃ? devatānuyuñjanaṭṭhānu-
pakkamakammadassanatthaṃ. Iminā hi kammena ayaṃ satto niraye nibbattati, atha naṃ tattha
yamo rājā devadūte samanuyuñjati. Tattha kāyena duccaritaṃ caratīti kāyadvārena
tividhaṃ duccaritaṃ carati. Vācāyāti vacīdvārena catubbidhaṃ duccaritaṃ carati. Manasāti
manodvārena tividhaṃ duccaritaṃ carati.
     Tamenaṃ bhikkhave nirayapālāti ettha ekacce therā "nirayapālā nāma natthi,
yantarūpaṃ viya kammameva karaṇaṃ kāretī"ti vadanti. Taṃ "atthi niraye nirayapālāti,
āmantā. Atthi ca kāraṇikā"tiādinā nayena abhidhamme 1- paṭisedhitameva. Yathā hi
manussaloke kammakaraṇakārakā atthi, evameva niraye nirayapālā atthīti. Yamassa
raññoti yamarājā nāma vemānikapetarājā. Ekasmiṃ kāle dibbavimāne dibbakapparukkha-
dibbauyyānadibbanāṭakādisampattiṃ anubhavati, ekasmiṃ kāle kammavipākaṃ, atthi 2-
dhammiko. Dhammarājā, na cesa ekova hoti, catūsu pana dvāresu cattāro janā
honti. Amatteyyoti mātu hito matteyyo, mātari sammāpaṭipannoti attho.
Na matteyyoti amatteyyo, mātari micchāpaṭipannoti attho. Sesapadesupi eseva
nayo.  abrahmaññoti ettha ca khīṇāsavā brāhmaṇā nāma, tesu micchāpaṭipanno
abrahmañño nāma.
     Samanuyuñjatīti anuyogavattaṃ āropento pucchati, laddhiṃ patiṭṭhāpento pana
samanuggāhati nāma. Kāraṇaṃ pucchanto samanubhāsati nāma. Nāddasanti attano
santike pahitassa kassaci devadūtassa abhāvaṃ sandhāya evaṃ vadati.
@Footnote: 1 abhi. 37/866-8/494 nirayapālakathā       2 cha.Ma.,i. ayaṃ pāṭho na dissati
     Atha naṃ yamo "nāyaṃ bhāsitassa atthaṃ sallakkhetī"ti ñatvā atthaṃ sallakkhetukāmo
ambhotiādimāha. Tattha jiṇṇanti jarājiṇṇaṃ. Gopānasivaṅkanti gopānasī viya
vaṅkaṃ. Bhogganti bhaggaṃ. Imināpissa vaṅkabhāvameva dīpeti. Daṇḍaparāyananti
daṇḍapaṭisaraṇaṃ daṇḍadutiyaṃ. Pavedhamānanti kampamānaṃ. Āturanti jarāturaṃ.
Khaṇḍadantanti jarānubhāvena khaṇḍitadantaṃ. Palitakesanti paṇḍarakesaṃ. Vilūnanti
luñcitvā gahitakesaṃ viya khallātaṃ. Khallitasiranti 1- mahākhallātasīsaṃ. Valitanti
sañjātavaliṃ. Tilakāhatagattanti setatilakakāḷatilakehi  vikiṇṇasarīraṃ. Jarādhammoti
jarāsabhāvo, aparimutto jarāya, jarā 2- nāma mayhaṃ abbhantareyeva pavattīti. Parato
byādhidhammo maraṇadhammoti padadvayepi eseva nayo.
     Paṭhamaṃ devadūtaṃ samanuyuñjitvāti ettha jarājiṇṇasatto atthato evaṃ vadati
nāma "passatha bho ahaṃpi tumhe viya taruṇo ahosiṃ ūrubalī bāhubalī javasampanno,
tassa me tā balajavasampattiyo antarahitā, vijjamānāpi me hatthapādāpi hatthapāda-
kiccaṃ na karonti, jarāyamhi aparimuttatāya ediso jāto. Na kho panāhameva,
tumhepi jarāya aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākaṃpi jarā āgamissati.
Iti tassā pure āgamanāva kalyāṇaṃ karothā"ti. Tenevesa devadūto nāma jāto.
Ābādhikanti bādhikaṃ. Dukkhitanti dukkhappattaṃ. Bāḷhagilānanti adhimattagilānaṃ.
     Dutiyaṃ devadūtanti etthapi gilānasatto atthato evaṃ vadati nāma "passatha
bho ahaṃpi tumhe viya nirogo ahosiṃ, somhi etarahi byādhinā abhihato, sake
muttakarīse palipanno uṭṭhātumpi na sakkomi. Vijjamānāpi me hatthapādā hatthapāda-
kiccaṃ na karonti, byādhitomhi aparimuttatāya ediso jāto. Na kho panāhameva,
tumhepi byādhito aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi byādhi
āgamissati. Iti tassa pure āgamanāva kalyāṇaṃ karothā"ti. Tenevesa devadūto nāma
jāto.
@Footnote: 1 Sī. khalitaṃ siroti              2 Ma. jarājiṇṇaṃ
     Ekāhamatantiādīsu ekāhaṃ matassa assāti ekāhamato, taṃ ekāhamataṃ. Parato
padadvayepi eseva nayo. Bhastā viya vāyunā uddhaṃ jīvitapariyādānā yathākkamaṃ
samuggatena sūnabhāvena uddhumātattā uddhumātakaṃ. Vinīlo vuccati viparibhinnavaṇṇo,
vinīlova vinīlako, taṃ vinīlakaṃ. Taṃ paṭikūlattā vā kucchitaṃ vinīlanti  vinīlakaṃ.
Vipubbakanti vissandamānapubbakaṃ, paribhinnaṭṭhānehi paggharitena pubbena
sampalimakkhitanti attho.
     Tatiyaṃ devadūtanti ettha matakasatto atthato evaṃ vadati nāma "passatha
bho maṃ āmakasusāne chaḍḍitaṃ uddhumātakādibhāvaṃ pattaṃ, maraṇatomhi aparimuttatāya
ediso jāto. Na kho panāhameva, tumhepi maraṇato aparimuttā. Yatheva hi mayhaṃ,
evaṃ tumhākampi maraṇaṃ āgamissati. Iti tassa pure āgamanāva kalyāṇaṃ karothā"ti.
Tenevesa devadūto nāma jāto.
     Imaṃ pana devadūtānuyogaṃ ko labhati, ko na labhati? yena tāva bahuṃ pāpaṃ
Kataṃ, so gantvā niraye nibbattatiyeva. Yena pana parittaṃ pāpaṃ kataṃ, so
labhati. Yathā hi sabhaṇḍaṃ coraṃ gahetvā kattabbameva karonti na vinicchinanti.
Anuvijjhitvā gahitaṃ pana vinicchayaṭṭhānaṃ nayanti, so vinicchayaṃ labhati. Evaṃ
sampadameta. Parittapāpakammā hi attano dhammatāyapi saranti. Sāriyamānāpi saranti.
     Tattha dīghajayantadamiḷo 1- nāma attano dhammatāya sari. So kira damiḷo
sumanagirimahāvihāre ākāsacetiyaṃ rattapaṭṭena 2- pūjesi, atha nirayaussadasāmante
nibbatto  aggijālasaddaṃ sutvāva attanā pūjitapaṭṭaṃ anussari, so gantvā sagge
nibbatto. Aparopi puttassa daharabhikkhuno khalisāṭakaṃ dento pādamūle ṭhapesi,
maraṇakālamhi paṭapaṭāti sadde nimittaṃ gaṇhi, sopi ussadasāmante nibbatto
jālasaddena taṃ sāṭakaṃ anussaritvā sagge nibbatto. Evaṃ tāva attano dhammatāya
kusalakammaṃ saritvā sagge nibbattanti 3-.
@Footnote: 1 Sī.,i. dīghajantudamiḷo  2 Ma. cetiye rattapaṭaṃ, cha.,i. rattapaṭena. evamuparipi
@3 cha.Ma. nibbattatīti
     Attano dhammatāya asarante pana tayo devadūte pucchanti. Tattha  koci paṭhameneva
devadūtena sarati, koci dutiyatatiyehi. Yo 1- tīhipi na sarati. Taṃ yamo rājā sayaṃ
sāreti. Eko kira amacco sumanapupphakumbhena mahācetiyaṃ pūjetvā yamassa pattiṃ
adāsi, taṃ akusalakammena niraye nibbattaṃ yamassa santikaṃ nayiṃsu. Tasmiṃ tīhipi
devadūtehi kusalaṃ asarante yamo sayaṃ olokento disvā "nanu tvaṃ mahācetiyaṃ
sumanapupphakumbhena pūjetvā mayhaṃ pattiṃ adāsī"ti sāresi, so tasmiṃ kāle saritvā
devalokaṃ gato. Yamo pana sayaṃ oloketvāpi apassanto "mahādukkhaṃ nāma anubhavissati
ayaṃ satto"ti tuṇhī hoti 2-.
     Tattaṃ ayokhīlanti tigāvutaṃ attabhāvaṃ sampajjalitāya lohapaṭhaviyā uttānakaṃ
nipajjāpetvā dakkhiṇahatthe tālappamāṇaṃ ayasūlaṃ pavesenti, tathā vāmahatthādīsu.
Yathā ca taṃ uttānakaṃ nipajjāpetvā, evaṃ urenapi vāmapassenapi dakkhiṇapassenapi
nipajjāpetvā te taṃ kammakaraṇaṃ karontiyeva. Saṃvesetvāti 3- jalitāya lohapaṭhaviyā
tigāvutaṃ attabhāvaṃ nipajjāpetvā. Kuṭhārīhīti mahatīhi gehassa ekapakkhacchadanamattā
hi kuṭhārīhi tacchanti, lohitaṃ nadī  hutvā sandati, lohapaṭhavito jālā uṭṭhahitvā
tacchitaṭṭhānaṃ gaṇhāti, 4- mahādukkhaṃ uppajjati. Tacchantā pana suttāhataṃ karitvā
dāruṃ 5- viya aṭṭhaṃsampi chaḷaṃsampi karonti. Vāsīhīti mahāsuppappamāṇāhi vāsīhi.
Rathe yojetvāti saddhiṃ yugayottapakkharathacakkakubbarapājanehi sabbato pajjalite rathe
yojetvā. Mahantanti mahākūṭāgārappamāṇaṃ. Āropentīti sampajjalitehi ayamuggarehi
pothentā āropenti. Sakiṃpi uddhanti supakkuṭṭhitāya ukkhaliyā pakkhittataṇḍulā
viya uddhamadho tiriyañca gacchati. Mahānirayeti avīcimahānirayamhi.
     Bhāgaso mitoti bhāge ṭhapetvā vibhatto. Pariyantoti parikkhitto. Ayasāti
@Footnote: 1 cha.Ma. koci                                2 cha.Ma. ahosi
@3 Ma. saṃkaḍḍhitvāti       4 Sī. gaṇhanti            5 Sī. dāru
Upari ayapaṭṭena chādito. Samantā yojanasataṃ, pharitvā tiṭṭhatīti evaṃ pharitvā
tiṭṭhati, yathātaṃ samantā yojanasate ṭhatvā olokentassa akkhīni yamakagoḷakā
viya nikkhamanti.
     Hīnakāyūpagāti hīnakāyaṃ upagatā hutvā. Upādāneti taṇhādiṭṭhiggahaṇe.
Jātimaraṇasambhaveti jātiyā ca maraṇassa ca kāraṇabhūte. Anupādāti catūhi upādānehi
anupādiyitvā. Jātimaraṇasaṅkhayeti jātimaraṇasaṅkhayasaṅkhāte nibbāne vimuccanti.
Diṭṭhadhammābhinibbutāti diṭṭhadhamme imasmiṃyeva attabhāve sabbakilesanibbānena
nibbutā. Sabbadukkhaṃ upaccagunti sakalaṃ vaṭṭadukkhaṃ atikkantā.



             The Pali Atthakatha in Roman Book 15 page 132-137. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2994              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2994              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=475              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3629              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3636              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3636              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]