ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page161.

Katakiccoti catūhi maggehi kiccaṃ katvā ṭhito. Pāragū sabbadhammānanti sabbadhammā vuccanti pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo, tesaṃ sabbadhammānaṃ abhiññāpāraṃ pariññāpāraṃ pahānapāraṃ 1- bhāvanāpāraṃ sacchikiriyāpāraṃ samāpattipārañcāti chabbidhaṃ pāraṃ gatattā pāragū. Anupādāyāti agahetvā. Nibbutoti kilesasantāparahito. Virajeti rāgadosamoharajarahite. Avijānantāti khettaṃ ajānantā. Dummedhāti nippaññā. Assutāvinoti khettavinicchayasavanena rahitā. Bahiddhāti imamhā sāsanā bahiddhā. Na hi sante upāsareti buddhapaccekabuddhakhīṇāsave uttamapurise na upasaṅkamanti. Dhīrasammateti paṇḍitehi sammate saṅkathite. 2- Mūlakhātā patiṭṭhitāti iminā sotāpannassa saddhaṃ dasseti. Kule vā idha jāyareti idha vā manussaloke khattiyabrāhmaṇavessakule jāyanti. Ayameva hi tividhā kulasampatti nāma. Anupubbena nibbānaṃ, adhigacchantīti sīlasamādhipaññāti ime guṇe pūretvā anukkamena nibbānaṃ adhigacchantīti.


             The Pali Atthakatha in Roman Book 15 page 161. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3671&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3671&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=497              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=4227              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=4255              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=4255              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]