ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                          7. 2. Mahāvagga
                       1. Titthāyatanasuttavaṇṇanā
     [62] Dutiyassa paṭhame titthāyatanānīti titthabhūtāni āyatanāni, titthiyānaṃ
vā āyatanāni. Tattha titthaṃ jānitabbaṃ, titthakarā jānitabbā, titthiyā jānitabbā,
titthiyasāvakā jānitabbā. Titthaṃ nāma dvāsaṭṭhī diṭṭhiyo. Titthakarā nāma tāsaṃ
diṭṭhīnaṃ uppādakā. Titthiyā nāma yesaṃ tā diṭṭhiyo nāma ruccanti khamanti.
Titthiyasāvakā nāma tesaṃ paccayadāyakā. Āyatananti "assānaṃ kambojo 4- āyatanaṃ,
gunnaṃ dakkhiṇāpatho āyatanan"ti ettha sañjātiṭṭhānaṃ āyatanaṃ nāma.
             "manorame āyatane       sevanti naṃ vihaṅgamā
              chāyaṃ chāyatthikā yanti     phalatthā phalabhojino"ti 5-
ettha samosaraṇaṭṭhānaṃ. "pañcimāni bhikkhave vimuttāyatanānī"ti 6- ettha kāraṇaṃ. Taṃ
idha sabbampi labbhati. Sabbepi hi diṭṭhigatikā sañjāyamānā imesuyeva tīsu ṭhānesu
@Footnote: 1 Ma. anavasesaṃ   2 ka. tyāhanti    3 Ma. tassa ahaṃ   4 cha.Ma. kambojo assānaṃ
@5 aṅ.pañcaka. 22/26/22 pañcaṅgikavagga (syā)   6 aṅ.pañcaka. 22/38/46
@sumanavagga (syā)
Sañjāyanti, samosaramānāpi etesuyeva tīsu ṭhānesu samosaranti sannipatanti,
diṭṭhigatikabhāve panesaṃ 1- etāneva tīṇi kāraṇāni 2- titthabhūtāni sañjātiādinā
atthena āyatanānītipi titthāyatanāni. Tenevatthena titthiyānaṃ āyatanānītipi
titthāyatanāni. Samanuyuñjiyamānānīti kā nāmetā diṭṭhiyoti evaṃ pucchiyamānāni.
Samanuggāhiyamānānīti kiṃkāraṇā etā diṭṭhiyo uppannāti evaṃ sammā
anuggāhiyamānāni. Samanubhāsiyamānānīti paṭinissajjatha tāni pāpakāni diṭṭhigatānīti
evaṃ sammā anubhāsiyamānāni. Apica tīṇipi etāni anuyogapucchāvevacanāneva. Tena
vuttaṃ aṭṭhakathāyaṃ "samanuyuñjatīti vā samanuggāhatīti vā samanubhāsatīti vā esese
ekaṭṭhe same samabhāge tajjāte taññevā"ti.
     Parampi gantvāti ācariyaparamparā laddhiparamparā attabhāvaparamparāti etesu
yaṅkiñci paramparaṃ gantvāpi. Akiriyāya saṇṭhahantīti akiriyamatte santiṭṭhanti.
"amhākaṃ ācariyo pubbekatavādī, amhākaṃ pācariyo pubbekatavādī, amhākaṃ ācariya-
pācariyo pubbekatavādī. Amhākaṃ ācariyo issaranimmānavādī, amhākaṃ pācariyo
issaranimmānavādī, amhākaṃ ācariyapācariyo issaranimmānavādī. Amhākaṃ ācariyo
ahetukaapaccayavādī amhākaṃ pācariyo ahetukaapaccayavādī. Amhākaṃ ācariyapācariyo
ahetukaapaccayavādī"ti evaṃ gacchantāni hi etāni ācariyaparamparā 3- gacchanti nāma.
"amhākaṃ ācariyo pubbekataladdhiko, amhākaṃ pācariyo .pe. Amhākaṃ ācariya-
pācariyo ahetukaapaccayaladdhiko"ti evaṃ gacchantāni laddhiparamparā gacchanti nāma.
"amhākaṃ ācariyassa attabhāvo pubbekatahetu, amhākaṃ pācariyassa .pe. Amhākaṃ
ācariyapācariyassa attabhāvo ahetukaapaccayo"ti evaṃ gacchantāni attabhāvaparamparā
gacchanti nāma. Evaṃ pana suvidūrampi gacchantāni akiriyamatteva saṇṭhahanti, ekopi
etesaṃ diṭṭhigatikānaṃ kattā vā kāretā vā na paññāyati.
@Footnote: 1 cha.Ma.,i. ca nesaṃ   2 cha.Ma.,i. kāraṇānīti  3 cha.Ma.....paramparaṃ. evamuparipi
      Purisapuggaloti satto. Kāmañca purisotipi vutte puggalotipi vutte
sattoyeva vutto hoti, ayaṃ pana sammatikathā nāma yo yathā jānāti, tassa tathā vuccati.
Paṭisaṃvedetīti attano santāne uppannaṃ jānāti paṭisaṃveditaṃ karoti, anubhavati
vā. Pubbekatahetūti pubbekatakāraṇā, pubbekatakammapaccayeneva paṭisaṃvedetīti attho.
Iminā kammavedanañca kiriyavedanañca paṭikkhipitvā ekaṃ vipākavedanameva sampaṭicchanti-
yeva. 1- Ime pittasamuṭṭhānā ābādhā semhasamuṭṭhānā vātasamuṭṭhānā sannipātikā
utupariṇāmajā visamaparihārajā opakkamikā ābādhā kammavipākajā ābādhāti aṭṭharogā
vuttā, tesu satta  paṭikkhipitvā aṭṭhamaṃyeva 2- sampaṭicchanti. Yepime
diṭṭhadhammavedanīyaṃ upapajjavedanīyaṃ aparapariyāyavedanīyanti tayo kammarāsayo vuttā,
tesupi dve paṭibāhitvā ekaṃ aparapariyāyakammaṃyeva sampaṭicchanti. Yepime
diṭṭhadhammavedanīyo vipāko upapajjavedanīyo aparapariyāyavedanīyoti tayo vipākarāsayo
vuttā, tesupi dve paṭibāhitvā ekaṃ aparapariyāyavipākameva sampaṭicchanti. Yepime
kusalacetanā akusalacetanā vipākacetanā kiriyacetanāti cattāro cetanārāsayo vuttā,
tesupi tayo paṭibāhitvā ekaṃ vipākacetanaṃyeva sampaṭicchanti.
     Issaranimmānahetūti issaranimmānakāraṇā, issarena nimmitattā paṭisaṃvedetīti
attho. Ayaṃ hi tesaṃ adhippāyo:- imā tisso vedanā paccuppanne attanā
katamūlakena vā āṇattimūlakena vā pubbekatena vā ahetuapaccayā vā paṭisaṃvedetuṃ
nāma na sakkā, issaranimmānakāraṇāyeva pana imā paṭisaṃvedetīti. Evaṃvādino
panete heṭṭhā vuttesu aṭṭhasu rogesu ekampi asampaṭicchitvā sabbe paṭibāhanti,
heṭṭhā vuttesu ca tīsu kammarāsīsu tīsu vipākarāsīsu catūsu cetanārāsīsu ekaṃpi
asampaṭicchitvā sabbe paṭibāhanti.
     Ahetuapaccayāti hetuñca paccayañca vinā, akāraṇeneva paṭisaṃvedetīti attho.
Ayañhi nesaṃ adhippāyo:- imā tisso vedanā paccuppanne attanā katamūlakena
@Footnote: 1 cha.Ma.,i. sampaṭicchanti. ye vā        2 cha.Ma.,i. ekaṃ vipākavedanaṃyeva
Vā āṇattimūlakena vā pubbekatena vā issaranimmānahetunā vā paṭisaṃvedetuṃ
nāma na sakkā, ahetuapaccayāyeva pana imā paṭisaṃvedetīti. Evaṃvādino panete
heṭṭhā vuttesu rogādīsu ekampi asampaṭicchitvā sabbaṃ paṭibāhanti.
     Evaṃ satthā mātikaṃ nikkhipitvā idāni taṃ vibhajitvā dassetuṃ tatra
bhikkhavetiādimāha. Tattha evaṃ vadāmīti laddhipatiṭṭhāpanatthaṃ evaṃ vadāmīti dasseti.
Laddhiñhi apatiṭṭhāpetvā niggayhamānā laddhito laddhiṃ saṅkamanti, bho gotama
kiṃ 1- pubbekatavādaṃ vadāmātiādīni vadanti. Laddhiyā pana patiṭṭhāpitāya saṅkamituṃ
alabhantā suniggahitā hontīti, 2- iti nesaṃ laddhipatiṭṭhāpanatthaṃ evaṃ vadāmīti
āha. Tenahāyasmantoti tenahi āyasmanto. Kiṃ vuttaṃ hoti:- yadi etaṃ saccaṃ, evaṃ
sante tena tumhākaṃ vādena. Pāṇātipātino bhavissanti pubbekatahetūti ye
keci loke pāṇaṃ atipātenti, sabbe te pubbekatahetu pāṇātipātino bhavissanti.
Kiṃkāraṇā? na hi pāṇātipātakammaṃ attanā katamūlakena na āṇattimūlakena
Na issaranimmānahetunā na ahetuapaccayā sakkā paṭisaṃvedetuṃ, pubbekatahetuyeva
paṭisaṃvedetīti ayaṃ  vo laddhi. Yathā ca pāṇātipātino, evaṃ pāṇātipātā viramantāpi
pubbekatahetuyeva viramissantīti. Iti bhagavā tesaṃyeva laddhiṃ gahetvā tesaṃ niggahaṃ
āropeti. Iminā nayena adinnādāyinotiādīsupi yojanā veditabbā.
     Sārato paccāgacchatanti sārabhāvena gaṇhantānaṃ. Chandoti kattukamyatāchando.
Idaṃ vā karaṇīyaṃ idaṃ vā akaraṇīyanti ettha ayamadhippāyo:- idaṃ vā karaṇīyanti
kattabbassa karaṇatthāya, idaṃ vā akaraṇīyanti akattabbassa akaraṇatthāya kattukamyatā
vā paccattapurisakāro vā na hoti. Chandavāyāmesu vā asantesu "idaṃ kattabban"tipi
"idaṃ na kattabban"tipi na hoti. Iti karaṇīyākaraṇīye kho pana saccato thetato
anupalabbhiyamāneti evaṃ kattabbe ca akattabbe ca bhūtato thirato apaññāyamāne
alabbhamāne. Yadi hi kattabbaṃ kātuṃ akattabbato ca viramituṃ
@Footnote: 1 Sī.,i. kiṃ mayaṃ, cha.Ma. na mayaṃ   2 cha.Ma.,i. honti
Labheyya, karaṇīyākaraṇīyaṃ saccato thetato upalabbheyya.  yasmā pana ubhayampi evaṃ
nūpalabbhati, 1- tasmā taṃ saccato thetato na upalabbhati,  evaṃ tasmiṃ ca
anupalabbhiyamānepīti 2- attho. Muṭṭhassatīnanti naṭṭhassatīnaṃ vissaṭṭhassatīnaṃ.
Anārakkhānaṃ viharatanti chasu dvāresu nirārakkhānaṃ viharantānaṃ. Na hoti paccattaṃ
sahadhammiko samaṇavādoti evaṃbhūtānaṃ tumhākaṃ vā aññesaṃ vā mayaṃ samaṇāti paccattaṃ
sakāraṇo samaṇavādo na hoti na ijjhati. Samaṇāpi hi pubbekatakāraṇāyeva honti,
assamaṇāpi pubbekatakāraṇāyevāti. Sahadhammikoti sakāraṇo. Niggaho hotīti mama niggaho
hoti, te pana niggahitā hontīti.
     Evaṃ pubbekatavādino niggahitvā idāni issaranimmānavādino niggahetuṃ
tatra bhikkhavetiādimāha. Tassattho pubbekatavāde vuttanayena veditabbo, tathā
ahetukavādepi.
     Evaṃ imesaṃ titthāyatanānaṃ parampi gantvā 3- akiriyāya saṇṭhahanabhāvena
tucchabhāvaṃ aniyyānikabhāvaṃ, asārabhāvena thusakoṭṭanasadisataṃ āpajjanabhāvena
aggisaññāya dhamamānakhajjupanakasarikkhataṃ tandiṭṭhikānaṃ purimassapi majjhimassapi
pacchimassapi atthadassanatāya abhāvena andhaveṇūpamataṃ saddamatteneva tāni
gahetvā sāradiṭṭhikānaṃ paṭhaviyaṃ patitassa veḷuvapakkassa daddahāyitasaddaṃ 4- sutvā
"paṭhavī saṃvaṭṭamānā āgacchatī"ti saññāya palāyantena 5- sasakena sarikkhabhāvañca
dassetvā idāni attanā desitassa dhammassa sārabhāvañceva niyyānikabhāvañca
dassetuṃ ayaṃ kho pana bhikkhavetiādimāha. Tattha aniggahitoti aññehi aniggahito
niggahetuṃ asakkuṇeyyo. Asaṅkiliṭṭhoti nikkileso parisuddho, "saṅkiliṭṭhaṃ naṃ
karissāmā"ti pavattehipi tathā kātuṃ asakkuṇeyyo. Anupavajjoti upavādavinimutto.
Appaṭikuṭṭhoti "kiṃ iminā haratha nan"ti evaṃ appaṭibāhito, anupakkuṭṭho vā.
Viññūhīti paṇḍitehi. Apaṇḍitānañhi ajānitvā kathentānaṃ
@Footnote: 1 Sī. ubhayampi taṃ esa na labbhati, cha.Ma. taṃ esa nupalabbhati
@2 cha.Ma.,i. anupalabbhiyamāneti   3 Ma. manasikatvā   4 Ma. daddurasaddaṃ,
@cha.,i. daddabhāyitasaddaṃ   5 Ma. bhāyante
Vacanaṃ appamāṇaṃ. Tasmā viññūhīti āha.
     Idāni tassa dhammassa dassanatthaṃ "katamo ca bhikkhave"ti  pañhaṃ pucchitvā
"imā cha dhātuyo"tiādinā nayena mātikaṃ nikkhipitvā yathāpaṭipāṭiyā
vibhajitvā dassento puna imā cha dhātuyotiādimāha. Tattha dhātuyoti sabhāvā.
Nijjīvanissattabhāvapakāsako hi sabhāvaṭṭho dhātvaṭṭho nāma. Phassāyatanānīti
vipākaphassānaṃ ākaraṭṭhena āyatanāni. Manopavicārāti vitakkavicārapadehi 1- aṭṭhārasasu
ṭhānesu manassa upavicāRā.
     Paṭhavīdhātūti patiṭṭhādhātu. Āpodhātūti ābandhanadhātu. Tejodhātūti paripācana-
dhātu. Vāyodhātūti vitthambhanadhātu. Ākāsadhātūti asampuṭṭhadhātu. Viññāṇadhātūti
vijānanadhātu. Evamidaṃ dhātukammaṭṭhānaṃ āgataṃ. Taṃ kho panetaṃ saṅkhepato āgataṭṭhāne
saṅkhepatopi vitthāratopi kathetuṃ vaṭṭati. Vitthārato āgataṭṭhāne saṅkhepato kathetuṃ
na  vaṭṭati, vitthāratova vaṭṭati. Imasmiṃ pana tiṭṭhāyatanasutte idaṃ saṅkhepato
chadhātuvasena kammaṭṭhānaṃ āgataṃ. Taṃ ubhayathāpi kathetuṃ vaṭṭati.
     Saṅkhepato chadhātuvasena kammaṭṭhānaṃ pariggaṇhantopi  evaṃ pariggaṇhāti:-
paṭhavīdhātu āpodhātu tejodhātu vāyodhātūti imāni cattāri mahābhūtāni, ākāsadhātu
upādārūpaṃ. Ekasmiñca upādārūpe diṭṭhe sesāni tevīsati diṭṭhānevāti
sallakkhetabbāni. Viññāṇadhātūti cittaṃ viññāṇakkhandho hoti, tena sahajātā vedanā
vedanākkhandho, saññā saññākkhandho, phasso ca cetanā ca saṅkhārakkhandhoti
ime cattāro  arūpakkhandhā nāma. Cattāri pana mahābhūtāni catunnañca mahābhūtānaṃ
upādārūpaṃ rūpakkhandho nāma. Tattha cattāro arūpakkhandhā  nāmaṃ, rūpakkhandho
rūpanti nāmañca rūpañcāti dveyeva dhammā honti, tato uddhaṃ satto vā jīvo
vā natthīti evaṃ ekassa bhikkhuno saṅkhepato chadhātuvasena arahattasampāpakaṃ kammaṭṭhānaṃ
veditabbaṃ.
@Footnote: 1 cha.Ma. vitakkavicārapādehi
     Vitthārato pariggaṇhanto pana cattāri mahābhūtāni pariggaṇhitvā ākāsadhātu-
pariggahānusārena tevīsati upādārūpāni pariggaṇhati. Atha nesaṃ paccayaṃ
upaparikkhanto puna cattāreva mahābhūtāni disvā tesu paṭhavīdhātu vīsatikoṭṭhāsā,
āpodhātu dvādasa, tejodhātu cattāro, vāyodhātu chakoṭṭhāsāti koṭṭhāsavasena
samodhānetvā dvācattāḷīsa mahābhūtāni ca vavaṭṭhapetvā tevīsati upādārūpāni
pakkhipitvā pañcasaṭṭhī rūpāni vavaṭṭhapeti. Tāni ca vatthurūpena saddhiṃ ca chasaṭṭhī
hontīti chasaṭṭhī rūpāni passati. Viññāṇadhātu pana lokiyacittavasena ekāsīti
cittāni. Tāni sabbānipi viññāṇakkhandho nāma hoti. Tehi sahajātā vedanādayopi
tattakāyevāti ekāsīti vedanā vedanākkhandho, ekāsīti saññā saññākkhandho,
ekāsīti cetanā saṅkhārakkhandhoti ime cattāro arūpakkhandhā tebhūmikavasena
gayhamānā catuvīsādhikāni tīṇi dhammāyatanasatāni honti. Iti 1- ime ca arūpadhammā
chasaṭṭhī ca rūpadhammāti sabbepi samodhānetvā nāmañca rūpañcāti dveva dhammā honti,
tato uddhaṃ satto vā jīvo vā natthīti nāmarūpavasena pañcakkhandhe vavaṭṭhapetvā
tesaṃ paccayaṃ pariyesanto avijjāpaccayā taṇhāpaccayā kammapaccayā āhārapaccayāti
evaṃ paccayaṃ disvā "atītepi imehi paccayehi idaṃ nāmarūpaṃ pavattittha, 2-
anāgatepi etehi paccayehi  pavattissati, etarahipi etehiyeva pavattatīti tīsu
kālesu kaṅkhaṃ vitaritvā anukkamena paṭipajjamāno arahattaṃ pāpuṇāti. Evaṃ
vitthāratopi chadhātuvasena arahattasampāpakaṃ kammaṭṭhānaṃ veditabbaṃ.
     Cakkhuṃ phassāyatananti suvaṇṇādīnaṃ suvaṇṇādiākaro viya dve cakkhuviññāṇāni
dve sampaṭicchannāni tīṇi santīraṇānīti imehi sattahi viññāṇehi sahajātānaṃ
sattannaṃ phassānaṃ samuṭṭhānaṭṭhena ākaroti āyatanaṃ. Sotaṃ phassāyatanantiādīsupi
eseva nayo. Mano phassāyatananti ettha pana dvāvīsati vipākaphassā veditabbā. 3-
Iti hidaṃ chaphassāyatanavasena kammaṭṭhānaṃ āgataṃ. Taṃ
@Footnote: 1 cha.Ma.,i. dhammasatāni hontīti  2 Ma. nāmarūpaṃ pavattitaṃ, cha. idaṃ vaṭṭaṃ
@pavattittha, i. nāmarūpavaṭṭaṃ pavattittha    3 cha.Ma. yojetabbā
Saṅkhepatopi vitthāratopi kathetabbaṃ. Saṅkhepato tāva:- ettha hi purimāni pañca
āyatanāni upādārūpaṃ, tesu diṭṭhesu avasesaṃ upādārūpaṃ diṭṭhameva hoti. Chaṭṭhaṃ
āyatanaṃ cittaṃ, taṃ viññāṇakkhandho hoti, tena sahajātā vedanādayo sesā
tayo arūpakkhandhāti heṭṭhā vuttanayeneva saṅkhepato ca vitthārato ca arahattasampāpakaṃ
kammaṭṭhānaṃ veditabbaṃ.
     Cakkhunā rūpaṃ disvāti cakkhuviññāṇena rūpaṃ passitvā. Somanassaṭṭhāniyanti
somanassassa kāraṇabhūtaṃ. Upavicaratīti ettha manaṃ cārento upavicarati. Sesapadesupi
eseva nayo. Ettha ca iṭṭhaṃ vā hotu aniṭṭhaṃ vā, yaṃ rūpaṃ disvā somanassaṃ
uppajjati, taṃ somanassaṭṭhāniyaṃ nāma. Yaṃ disvā domanassaṃ uppajjati, taṃ
domanassaṭṭhāniyaṃ nāma. Yaṃ disvā upekkhā uppajjati, taṃ upekkhāṭṭhāniyaṃ
nāmāti veditabbaṃ. Saddādīsupi eseva nayo. Iti idaṃ saṅkhepato kammaṭṭhānaṃ
āgataṃ. Taṃ kho panetaṃ saṅkhepato āgataṭṭhāne saṅkhepatopi vitthāratopi kathetuṃ
vaṭṭati. Vitthārato āgataṭṭhāne saṅkhepato kathetuṃ na vaṭṭati. Imasmiṃ pana
titthāyatanasutte idaṃ saṅkhepato aṭṭhārasamanopavicāravasena kammaṭṭhānaṃ āgataṃ. Taṃ
saṅkhepatopi vitthāratopi kathetuṃ vaṭṭati.
     Tattha saṅkhepato tāva:- cakkhu sotaṃ ghānaṃ jivhā kāyo rūpaṃ saddo
gandho rasoti imāni nava upādārūpāni, tesu diṭṭhesu sesaupādārūpaṃ diṭṭhameva
hoti. Phoṭṭhabbaṃ tīṇi mahābhūtāni, tesu diṭṭhesu 1- catutthaṃ diṭṭhameva hoti.
Manoviññāṇakkhandho, tena sahajātā vedanādayo tayo arūpakkhandhāti heṭṭhā
vuttanayeneva saṅkhepato ca vitthārato ca arahattasampāpakaṃ kammaṭṭhānaṃ veditabbaṃ.
     Ariyasaccānīti ariyabhāvakarāni, ariyapaṭividdhāni vā saccāni. Ayamettha saṅkhepo,
vitthārato panetaṃ padaṃ visuddhimagge 2- pakāsitaṃ. Channaṃ bhikkhave dhātūnanti idaṃ
kimatthaṃ
@Footnote: 1 cha.Ma.,i. tehi diṭṭhehi       2 visuddhi. 3/76 indriyasaccaniddesa
Āraddhaṃ? sukhāvabodhanatthaṃ. Yassa hi tathāgato dvādasapadaṃ paccayāvaṭṭaṃ
kathetukāmo hoti, tassa gabbhāvakkantivaṭṭaṃ dasseti. Gabbhāvakkantivaṭṭasmiṃ hi
dassite kathetumpi sukhaṃ hoti paraṃ avabodhetumpīti. Sukhāvabodhanatthaṃ idamāraddhanti
veditabbaṃ. Tattha channaṃ dhātūnanti heṭṭhā vuttānaṃyeva paṭhavīdhātuādīnaṃ. Upādāyāti
paṭicca. Etena paccayamattaṃ dasseti. Idaṃ vuttaṃ hoti "../../bdpicture/chadhātupaccayā gabbhassa
avakkanti hotī"ti. Kassa channaṃ dhātūnaṃ paccayena, kiṃ mātu, udāhu pitūti?
na mātu na pitu, paṭisandhiggaṇhanakasattasseva pana channaṃ dhātūnaṃ paccayena
gabbhassa avakkanti nāma hoti. Gabbho ca nāmesa nirayagabbho tiracchānagabbho 1-
pittivisayagabbho manussagabbho devagabbhoti nānappakāro hoti. Imasmiṃ pana
ṭhāne manussagabbho adhippeto. Avakkanti hotīti okkanti nibbatti pātubhāvo
hoti, kathaṃ hotīti? tiṇṇaṃ sannipātena. 2- Vuttañhetaṃ:-
            "tiṇṇaṃ kho pana bhikkhave sannipātā gabbhassāvakkanti hoti.
        (katamesaṃ tiṇṇaṃ) 3- idha mātāpitaro ca sannipatitā 4- honti, mātā
        ca na utunī 5- hoti, gandhabbo ca na paccupaṭṭhito 6- hoti. Neva tāva
        gabbhassāvakkanti hoti. Idha mātāpitaro ca sannipatitā honti, mātā
        ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva
        gabbhassāvakkanti hoti. Yato ca kho bhikkhave mātāpitaro ca
        sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito
        hoti. Evaṃ tiṇṇaṃ sannipātā gabbhassāvakkanti hotī"ti. 7-
     Okkantiyā sati nāmarūpanti "viññāṇapaccayā nāmarūpan"ti vuttaṭṭhāne
vatthudasakaṃ kāyadasakaṃ bhāvadasakaṃ tayo arūpino khandhāti tettiṃsa dhammā gahitā,
@Footnote: 1 cha.Ma.,i. tiracchānayonigabbho  2 Ma. sannipātā  3 cha.Ma. ime pāṭhā pāliyaṃ
@na dissanti    4 Sī.,i.,Ma. na sannipatitā     5 Sī.,Ma. mātā ca utunī
@6 Sī.,Ma. paccupaṭṭhito     7 Ma.mū. 12/408/364 mahātaṇhāsaṅkhayasutta
Imasmiṃ pana "okkantiyā sati nāmarūpan"ti vuttaṭṭhāne viññāṇakkhandhampi
pakkhipitvā gabbhaseyyakānaṃ paṭisandhikkhaṇe catuttiṃsa dhammā gahitāti veditabbā.
Nāmarūpapaccayā saḷāyatanantiādīhi yatheva okkantiyā sati nāmarūpapātubhāvo
dassito, evaṃ nāmarūpe sati saḷāyatanapātubhāvo, saḷāyatane sati phassapātubhāvo,
phasse sati vedanāpātubhāvo dassito.
     Vediyamānassāti ettha vedanaṃ anubhavantopi vediyamānoti vuccati jānantopi.
"vediyāmahaṃ bhante, vediyatīti maṃ saṃgho dhāretū"ti ettha hi anubhavanto vediyamāno
nāma, "sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānātī"ti 1- ettha jānanto.
Idhāpi jānantova adhippeto. Idaṃ dukkhanti paññapemīti evaṃ jānantassa
sattassa "idaṃ dukkhaṃ ettakaṃ dukkhaṃ, natthi ito uddhaṃ dukkhan"ti paññapemi
bodhemi jānāpemi. Ayaṃ dukkhasamudayotiādīsupi eseva nayo.
     Tattha dukkhādīsu ayaṃ sanniṭṭhānakathā:- ṭhapetvā hi taṇhaṃ tebhūmikā
pañcakkhandhā dukkhannāma, tasseva pabhāvikā pubbataṇhā dukkhasamudayo nāma,
tesaṃ dvinnaṃpi saccānaṃ anuppattinirodho dukkhanirodho nāma, ariyo aṭṭhaṅgiko
maggo dukkhanirodhagāminī paṭipadā nāma. Iti bhagavā okkantiyā sati nāmarūpanti
kathentopi vediyamānassa jānamānasseva kathesi, nāmarūpapaccayā saḷāyatananti
kathentopi, saḷāyatanapaccayā phassoti kathentopi, phassapaccayā vedanāti
kathentopi, vediyamānassa kho panāhaṃ bhikkhave idaṃ dukkhanti paññapemīti
kathentopi, ayaṃ dukkhasamudayoti, ayaṃ dukkhanirodhoti, ayaṃ dukkhanirodhagāminī
paṭipadāti paññapemīti kathentopi vediyamānassa jānamānasseva kathesi.
     Idāni tāni paṭipāṭiyā ṭhapitāni saccāni vitthārento katamañca
@Footnote: 1 dī.Ma. 10/380/254 mahāsatipaṭṭhānasutta, Ma.mū. 12/113/83 mahāsatipaṭṭhānasutta,
@abhi.vi. 35/363/232 vedanānupassanāniddesa
Bhikkhavetiādimāha. Tattha 1- taṃ sabbaṃ sabbākārena visuddhimagge 2- vitthāritameva.
Tattha vuttanayeneva veditabbaṃ. Ayaṃ pana viseso:- tattha "dukkhasamudayaṃ ariyasaccaṃ yāyaṃ
taṇhā ponobbhavikā"ti 3- imāya tantiyā āgataṃ, idha "avijjāpaccayā saṅkhārā"ti
paccayākāravasena. Tattha ca dukkhanirodhaṃ ariyasaccaṃ "yo tassāyeva taṇhāya
asesavirāganirodho"ti 4- imāya tantiyā āgataṃ, idha "avijjāyatveva
asesavirāganirodhā"ti paccayākāranirodhavasena.
     Tattha asesavirāganirodhāti asesavirāgena ca asesanirodhena ca. Ubhayampetaṃ
aññamaññavevacanameva. Saṅkhāranirodhoti saṅkhārānaṃ anuppattinirodho hoti.
Sesapadesupi eseva nayo. Imehi pana padehi yaṃ āgamma avijjādayo nirujjhanti,
atthato taṃ nibbānaṃ dīpitaṃ hoti. Nibbānañhi avijjānirodhotipi saṅkhāranirodhotipi
evaṃ tesaṃ tesaṃ dhammānaṃ nirodhanāmena kathiyati. Kevalassāti sakalassa. Dukkhakkhandhassāti
vaṭṭadukkharāsissa. Nirodho hotīti appavatti 5- hoti. Tattha yasmā avijjādīnaṃ
nirodho nāma khīṇākāropi vuccati arahattampi nibbānampi, tasmā idha
khīṇākāradassanavasena dvādasasu ṭhānesu arahattaṃ, dvādasasuyeva nibbānaṃ kathitanti
veditabbaṃ. Idaṃ vuccatīti ettha nibbānameva sandhāya idanti vuttaṃ. Aṭaṭhaṅgikoti
na aṭṭhahi aṅgehi vinimutto añño maggo  nāma atthi. Yathā pana pañcaṅgikaturiyanti
vutte pañcaṅgamattameva turiyanti vuttaṃ hoti, evamidhāpi aṭṭhaṅgikamattameva maggo
hotīti veditabbo. Aniggahitoti na niggahito. Niggaṇhanto hi parihāpetvā
vā dasseti vaḍḍhetvā taṃ parivattetvā vā. Tattha yasmā cattāri ariyasaccāni
"na imāni cattāri, dve vā tīṇi vā"ti evaṃ hāpetvāpi "pañca vā cha
vā"ti evaṃ vaḍḍhetvāpi "na imāni cattāri ariyasaccāni, aññāneva cattāri
ariyasaccānī"ti dassetuṃ na sakkā. Tasmā ayaṃ dhammo aniggahito nāma. Sesaṃ
sabbattha uttānamevāti.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati         2 visuddhi. 3/80 indriyasaccaniddesa
@1 dī.Ma. 10/400/262 samudayasaccaniddesa, Ma.mū. 12/133/90 samudayasaccaniddesa,
@abhi.vi. 35/203/120 samudayasacca    2 dī.Ma. 10/401/264 nirodhasaccaniddesa,
@Ma.mū. 12/134/92 nirodhasaccaniddesa, abhi.vi. 35/204/122 nirodhasacca
@3 Sī. appavattiko



             The Pali Atthakatha in Roman Book 15 page 173-183. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3965              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3965              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=501              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=4571              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=4631              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=4631              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]