ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         6. Sāḷhasuttavaṇṇanā
     [67] Chaṭṭhe migāranattāti migāraseṭṭhino nattā. Pekhuṇiyanattāti 2-
pekhuṇiyaseṭṭhino nattā. Upasaṅkamiṃsūti bhuttapātarāsā dāsakammakaraparivutā
upasaṅkamiṃsu. Tesaṃ kira purebhatte pubbaṇhasamaye gehe eko pañho samuṭṭhito, taṃ pana
kathetuṃ okāso nāhosi. Te "taṃ pañhaṃ sossāmā"ti therassa santikaṃ gantvā vanditvā
tuṇhī nisīdiṃsu. Thero "gāmantasamuṭṭhitaṃ 3- pañhaṃ sotuṃ āgatā bhavissantī"ti tesaṃ
manaṃ ñatvā tatheva pañhaṃ ārabhanto etha tumhe sāḷhātiādimāha. Tattha atthi
lobhoti lubbhanasabhāvo lobho nāma atthīti pucchati. Abhijjhāti kho ahaṃ sāḷhā
etamatthaṃ vadāmīti etaṃ lobhasaṅkhātaṃ atthaṃ ahaṃ "abhijjhā"ti vadāmi, "taṇhā"ti
vadāmīti samuṭṭhitapañhassa atthaṃ dīpento āha. Evaṃ sabbavāresu nayo netabbo.
     So evaṃ pajānātīti so cattāro brahmavihāre bhāvetvā ṭhito ariyasāvako
samāpattito vuṭṭhāya vipassanaṃ ārabhanto evaṃ pajānāti. Atthi idanti atthi
dukkhasaccaṃ dukkhasaccasaṅkhātaṃ khandhapañcakaṃ nāmarūpavasena paricchinditvā pajānanto
esa "evaṃ pajānāti atthi idan"ti vutto. Hīnanti samudayasaccaṃ.
@Footnote: 1 Sī. ṭhānamahaṃ, cha.Ma.athāhaṃ   2 cha.Ma. sekhuniyanattā   3 cha.Ma.,i. gāme taṃ samuṭṭhitaṃ
Paṇītanti maggasaccaṃ. Imassa saññāgatassa uttariṃ nissaraṇanti imassa
vipassanāsaññāsaṅkhātassa saññāgatassa uttariṃ nissaraṇaṃ nāma nibbānaṃ, taṃ atthīti
iminā nirodhasaccaṃ dasseti. Vimuttasmiṃ vimuttamiti ñāṇanti ekūnavīsatividhaṃ
paccavekkhaṇañāṇaṃ kathitaṃ. Ahu pubbe lobhoti pubbe me lobho ahosi. Tadahu
akusalanti taṃ akusalaṃ nāma ahosi, tadā vā akusalaṃ nāma ahosi. Iccetaṃ
kusalanti iti etaṃ kusalaṃ, tasseva akusalassa natthibhāvaṃ kusalaṃ khemanti sandhāya
vadati. Nicchātoti nittaṇho. Nibbutoti abbhantare santāpakarānaṃ kilesānaṃ
abhāvena nibbuto. Sītibhūtoti sītalībhūto. Sukhapaṭisaṃvedīti kāyikacetasikassa sukhassa
paṭisaṃveditā. Brahmabhūtenāti seṭṭhabhūtena. Sesaṃ sabbattha uttānamevāti.



             The Pali Atthakatha in Roman Book 15 page 204-205. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4712              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4712              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=506              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=5093              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=5219              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=5219              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]