ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        10. Uposathasuttavaṇṇanā
     [71] Dasame tadahuposatheti tasmiṃ ahu uposathe taṃdivasaṃ uposathe,
taṃdivasaṃ 2- paṇṇarasīuposathadivaseti vuttaṃ hoti. Upasaṅkamīti uposathaṅgāni adhiṭṭhāya
gandhamālādihatthā upasaṅkami. Handāti vavassaggatthe 3- nipāto. Divādivassāti
divasassa divā nāma majjhaṇho, imasmiṃ ṭhitamajjhantike kāleti attho. Kuto nu tvaṃ
āgacchasīti kiṃ karontī vicarasīti pucchati. Gopālakuposathoti aparisuddhavitakkatāya 4-
gopālakehi saddhiṃ upamitauposatho. Nigaṇṭhuposathoti nigaṇṭhānaṃ upavasanauposatho.
Ariyuposathoti ariyānaṃ upavasanauposatho. Seyyathāpi visākheti yathā nāma visākhe.
Sāyaṇhasamaye sāmikānaṃ gāvo niyyādetvāti gopālakā hi devasikavetanena
vā pañcāhadasāhaaḍḍhamāsamāsachamāsasaṃvaccharaparicchedena vā gāvo gahetvā
rakkhanti. Idha pana devasikavetanena  rakkhantaṃ sandhāyetaṃ vuttaṃ. Niyyādetvāti
paṭicchāpetvā "etā vo gāvoti datvā. 5- Iti paṭisañcikkhatīti attano gehaṃ
gantvā bhuñjitvā mañce nipanno evaṃ paccavekkhati. Abhijjhāsahagatenāti
taṇhāsampayuttena. Evaṃ kho visākhe gopālakuposatho hotīti ariyuposathova ayaṃ,
aparisuddhavitakkatāya pana gopālakauposathaṭṭhāne ṭhito. Na mahapphaloti vipākaphalena
na mahāphalo. Na mahānisaṃsoti vipākānisaṃsena na mahānisaṃso. Na mahādhutikoti
vipākobhāsena na mahāokāso. Na mahāvipphāroti vipākavipphārassa amahantatāya
na mahāvipphāro.
@Footnote: 1 cha.Ma. appavattanakālo    2 cha.Ma. ayaṃ pāṭho na dissati   3 Ma. vossaggatthe
@4 cha.Ma. ayaṃ pāṭho na dissati   5 Ma. vatvā
     Samaṇajātikāti 1- samaṇanikāyā. 2- Paraṃ yojanasatanti yojanasataṃ atikkamitvā ta
to paraṃ. Tesu daṇḍaṃ nikkhipāhīti tesu yojanasatato parabhāgesu ṭhitesu sattesu
daṇḍaṃ nikkhipa, nikkhittadaṇḍo hohi. Nāhaṃ kvacini 3- kassaci kiñcanatasminti
ahaṃ katthaci kassaci parassa kiñcanatasmiṃ na homi. Kiñcanaṃ vuccati palibodho,
palibodho na homīti vuttaṃ hoti. Na ca mama kvacini kismiñci 4- kiñcanatthīti mama
kvacini anto vā bahiddhā vā katthaci ekaparikkhārepi kiñcanatā natthi, palibodho
natthi, chinnapalibodhohamasmīti vuttaṃ hoti. Bhogeti mañcapīṭhayāgubhattādayo.
Adinnaṃyeva paribhuñjatīti punadivase mañce nipajjantopi pīṭhe nisīdantopi
yāguṃ pivantopi bhattaṃ bhuñjantopi te bhoge adinneyeva paribhuñjati. Na
mahapphaloti nipphalo. Byañjanameva hi ettha sāvasesaṃ, attho pana niravaseso.
Evaṃ upavutthassa hi uposathassa appamattakaṃpi vipākaphalaṃ iṭṭhaṃ kantaṃ manāpaṃ natthi.
Tasmā nipphalotveva veditabbo. Sesapadesupi eseva nayo.
     Upakkiliṭṭhassa cittassāti idaṃ kasmā āha? saṅkiliṭṭhena hi cittena
Upavuttho uposatho na mahapphalo hotīti dassitattā visuddhena cittena upavutthassa
mahapphalatā anuññātā hoti. Tasmā yena kammaṭṭhānena cittaṃ visujjhati, taṃ
cittavisodhanakammaṭṭhānaṃ dassetuṃ idamāha. Tattha upakkamenāti paccattapurisakārena
upāyena vā. Tathāgataṃ anussaratīti aṭṭhahi kāraṇehi tathāgatassa guṇe anussarati.
Ettha hi itipi so bhagavāti so bhagavā itipi sīlena, itipi samādhināti
sabbe lokiyalokuttarā buddhaguṇā saṅgahitā. Arahantiādīhi pāṭiekkaguṇova
niddiṭṭho. 5- Tathāgataṃ anussarato cittaṃ pasīdatīti lokiyalokuttare tathāgataguṇe
anussarantassa cittuppādo pasanno hoti.
     Cittassa upakkilesāti pañca nīvaraṇā. Kakkanti āmalakakakkaṃ. Tajjaṃ
vāyāmanti tajjātikaṃ tadanucchavikaṃ kakkena makkhanaghaṃsanadhovanavāyāmaṃ. Pariyodapanā
@Footnote: 1 Sī. samaṇajātīti   2 samaṇāyeva   3 cha.Ma. kvacani
@4 cha.Ma. katthaci    5 cha.Ma. pāṭiyekkaguṇāva niddiṭṭhā
Hotīti suddhabhāvakaraṇaṃ hoti. Kiliṭṭhasmiṃ hi sīse pasādhanaṃ pasādhetvā nakkhattaṃ
kīḷamāno na sobhati, parisuddhe pana tasmiṃ pasādhanaṃ pasādhetvā nakkhattaṃ kīḷamāno
sobhati, evameva kiliṭṭhacittena 1- uposathaṅgāni  adhiṭṭhāya uposatho upavuttho na
mahapphalo hoti, parisuddhe pana citte uposathaṅgāni adhiṭṭhāya upavuttho uposatho
mahapphalo hotīti adhippāyena evamāha. Brahmuposathaṃ upavasatīti brahmā vuccati
sammāsambuddho, tassa guṇānussaraṇavasena ayaṃ uposatho brahmuposatho nāma, taṃ
upavasati. Brahmunā saddhiṃ saṃvasatīti sammāsambuddhena saddhiṃ saṃvasati. Brahmañcassa
ārabbhāti sammāsambuddhaṃ ārabbha.
     Dhammaṃ anussaratīti sahatantikaṃ lokuttaradhammaṃ anussarati. Sottinti
kuruvindakasottiṃ. Kuruvindakapāsāṇacuṇṇena hi saddhiṃ lākhaṃ yojetvā maṇike katvā
vijjhitvā suttena āvuṇitvā taṃ maṇikalāpaṃ ubhato gahetvā piṭṭhiṃ ghaṃsenti,
taṃ sandhāya vuttaṃ "sottiñca paṭiccā"ti. Cuṇṇanti nahāniyacuṇṇaṃ. Tajjaṃ
vāyāmanti ubbaṭṭhanaghaṃsanadhovanādikaṃ tadanurūpavāyāmaṃ. Dhammuposathanti sahatantikaṃ
navalokuttaradhammaṃ ārabbha upavutthattā ayaṃ uposatho "dhammuposatho"ti  vutto. Idhāpi
pariyodapanāti pade ṭhatvā purimanayeneva yojanā kātabbā.
     Saṃghaṃ anussaratīti aṭṭhannaṃ ariyapuggalānaṃ guṇe anussarati. Ūsañca 2-
paṭiccāti dve tayo vāre 3- uddhanaṃ āropetvā sedanavasena gāhāpitaṃ 3- usumaṃ
paṭicca. Ussañcātipi 4- pāṭho, ayamevattho. Khāranti chārikaṃ. Gomayanti gomuttaṃ
vā ajalaṇḍikā vā. Pariyodapanāti idhāpi purimanayeneva yojanā kātabbā.
Saṃghuposathanti aṭṭhannaṃ ariyapuggalānaṃ guṇe ārabbha upavutthattā ayaṃ uposatho
"saṃghuposatho"ti vutto.
     Sīlānīti gahaṭṭho gahaṭṭhasīlāni, pabbajito pabbajitasīlāni. Akhaṇḍānītiādīnaṃ
@Footnote: 1 Ma. kiliṭṭhe citte   2 cha.Ma.,i. usamañca  3-3 cha.Ma. ime pāṭhā na dissanti
@4 Sī. ūñcātipi
Attho visuddhimagge 1- vitthāritova. Vālaṇḍupakanti 2- assavālehi vā
makacivālādīhi vā kataṃ vālaṇḍukaṃ. 3- Tajjaṃ vāyāmanti telena makkhetvā 4- malassa
tintabhāvaṃ ñatvā chārikaṃ pakkhipitvā vālaṇḍupakena ghaṃsanavāyāmo. Idha pariyodapanāti
pade ṭhatvā evaṃ yojanā kātabbā:- kiliṭṭhasmiṃ hi ādāse maṇḍitapasādhitopi
attabhāvo olokiyamāno na sobhati, parisuddhe sobhati. Evameva kiliṭṭhena cittena
upavuttho uposatho na mahapphalo hoti, parisuddhena pana mahapphalo hotīti. Sīluposathanti
attano sīlānussaraṇavasena upavuttho uposatho sīluposatho nāma. Sīlena
saddhinti attano pañcasīladasasīlena saddhiṃ. Sīlañcassa ārabbhāti pañcasīlaṃ
dasasīlañca ārabbha.
     Devatā anussaratīti devatā sakkhiṭṭhāne ṭhapetvā attano saddhādiguṇe
anussarati. Ukkanti uddhanaṃ. Loṇanti loṇamattikā. Gerukanti gerukacuṇṇaṃ.
Nāḷikasaṇḍāsanti dhamananāḷikañceva parivattanasaṇḍāsañca. Tajjaṃ vāyāmanti
uddhane pakkhipanadhamanaparivattanādikaṃ anurūpaṃ vāyāmaṃ. Idha pariyodapanāti pade
ṭhatvā evaṃ yojanā veditabbā:- saṅkiliṭṭhasuvaṇṇamayena hi pasādhanabhaṇḍena 5-
pasādhitā nakkhattaṃ kīḷamānā na sobhanti, parisuddhasuvaṇṇamayena sobhanti.
Evameva saṅkiliṭṭhacittassa uposatho na  mahapphalo hoti, parisuddhacittassa mahapphalo.
Devatuposathanti devatā sakkhiṭṭhāne ṭhapetvā attano guṇe anussarantena
upavutthauposatho devatuposatho nāma. Sesaṃ imesu buddhānussatiādīsu kammaṭṭhānesu
yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge 6- vuttameva.
     Pāṇātipātanti pāṇavadhaṃ. Pahāyāti taṃ pāṇātipātacetanāsaṅkhātaṃ dussīlyaṃ
pajahitvā. Paṭiviratāti pahīnakālato paṭṭhāya tato dussīlyato oratā viratāva.
@Footnote: 1 visuddhi. 1/66         2 Sī. vālaṇḍukanti
@3 Sī. laṇḍukaṃ, cha.Ma. aṇḍupakaṃ  4 cha.temetvā
@5 Sī. pasādhitabhaṇḍena      6 visuddhi. 1/252
Nihitadaṇḍā nihitasatthāti parūpaghātatthāya 1- daṇḍaṃ vā satthaṃ vā ādāya
avattanato nikkhittadaṇḍā ceva nikkhittasatthā cāti attho. Ettha ca ṭhapetvā
daṇḍaṃ sabbaṃpi avasesaṃ upakaraṇaṃ sattānaṃ vināsanabhāvato 2- satthanti veditabbaṃ.
Yaṃ pana bhikkhu kattaradaṇḍaṃ vā dantakaṭṭhavāsiṃ vā pipphalakaṃ vā gahetvā
vicaranti, na taṃ parūpaghātatthāya. Tasmā nihitadaṇḍā nihitasatthātveva saṅkhyaṃ
gacchanti. Lajjīti pāpajigucchanalakkhaṇāya lajjāya samannāgatā. Dayāpannāti
dayaṃ mettacittataṃ āpannā. Sabbapāṇabhūtahitānukampīti sabbapāṇabhūte hitena
anukampakā, tāyaeva dayāpannatāya sabbesaṃ pāṇabhūtānaṃ hitacittakāti attho.
Ahampajjāti ahampi ajja. Imināpi aṅgenāti imināpi guṇaṅgena. Arahataṃ
anukaromīti yathā purato gacchantaṃ pacchato gacchanto anugacchati nāma, evaṃ
ahampi arahantehi paṭhamaṃ kataṃ imaṃ guṇaṃ pacchā karonto tesaṃ arahantānaṃ
anukaromi. Uposatho ca me upavuttho bhavissatīti evaṃ karontena mayā
arahatañca anukataṃ bhavissati, uposatho ca upavuttho bhavissati.
     Adinnādānanti adinnassa parapariggahitassa ādānaṃ, theyyaṃ corikanti
attho. Dinnameva ādiyantīti dinnādāyī. Cittenapi dinnameva paṭikaṅkhantīti
dinnapāṭikaṅkhī. Thenetīti theno, na thenena athenena. Athenattāyeva sucibhūtena.
Attanāti attabhāvena, athenaṃ sucibhūtaṃ attabhāvaṃ katvā viharantīti vuttaṃ hoti.
     Abrahmacariyanti aseṭṭhacariyaṃ. Brahmaṃ seṭṭhaṃ ācāraṃ carantīti brahmacārī.
Ārācārīti abrahmacariyato dūrācārī. Methunāti rāgapariyuṭṭhānavasena sadisattā
methunakāti laddhavohārehi paṭisevitabbato methunoti saṅkhaṃ gatā asaddhammā.
Gāmadhammāti gāmavāsīnaṃ dhammā.
     Musāvādāti alikavacanā tucchavacanā. Saccaṃ vadantīti saccavādī. Saccena saccaṃ
sandahanti ghaṭṭentīti saccasandhā. Na antarantarā musā vadantīti attho. Yo
@Footnote: 1 Ma. manussaghātatthāya      2 cha. vihiṃsanabhāvato
Hi puriso kadāci musāvādaṃ vadati, kadāci saccaṃ.  tassa musāvādena antarikattā
saccaṃ saccena na ghaṭiyati. Tasmā na no saccasandho. Ime pana na tādisā,
jīvitahetupi musā avatvā saccena saccaṃ sandahantiyevāti saccasandhā. Thetāti
thirā, thirakathāti attho. Eko puggalo haliddirāgo viya thusarāsimhi nikhātakhāṇu
viya assapiṭṭhe ṭhapitakumbhaṇḍo 1- viya ca na ṭhitakatho hoti. Eko pāsāṇalekhā
viya ca indakhīlo viya ca ṭhitakatho hoti, asinā sīsaṃ chindantepi dve kathā
na katheti. Ayaṃ vuccati theto. Paccayikāti pattiyāyitabbakā, saddhāyikāti attho.
Ekacco hi puggalo na paccayiko hoti, "idaṃ kena vuttaṃ, asukenā"ti 2- vutte
"mā tassa vacanaṃ saddahathā"ti vattabbataṃ āpajjati. Eko paccayiko hoti, "idaṃ kena
vuttaṃ, asukenā"ti vutte "yadi tena vuttaṃ, idameva pamāṇaṃ, idāni paṭikkhipitabbaṃ
natthi, evamevaṃ idan"ti vattabbataṃ āpajjati. Ayaṃ vuccati paccayiko. Avisaṃvādakā
lokassāti tāya saccavāditāya lokaṃ na visaṃvādentīti attho.
     Surāmerayamajjapamādaṭṭhānanti surāmerayamajjānaṃ pānacetanāsaṅkhātaṃ
pamādakāraṇaṃ. Ekabhattikāti pātarāsabhattaṃ sāyamāsabhattanti dve bhattāni. Tesu
pātarāsabhattaṃ antomajjhantikena paricchinnaṃ, itaraṃ majjhantikato uddhaṃ
antoaruṇena. 3- Tasmā antomajjhantike dasakkhattuṃ bhuñjamānāpi ekabhattikāva
honti. Taṃ sandhāya vuttaṃ "ekabhattikā"ti. Rattibhojanaṃ 4- ratti, tato uparatāti
rattūparatā. Atikkante majjhantike yāva suriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāma, tato
viratattā viratā vikālabhojanā.
     Sāsanassa ananulomattā visūkaṃ paccanīkabhūtaṃ 5- dassananti visūkadassanaṃ, attanā
naccananaccāpanādivasena naccañca gītañca vāditañca, antamaso mayūranaccanādi-
vasenāpi pavattānaṃ naccādīnaṃ visūkabhūtaṃ dassanañcāti naccagītavāditavisūkadassanaṃ.
@Footnote: 1 cha. ṭhapitakumbhaṇḍamiva    2 cha.Ma. nāmāti   3 Sī. antoaruṇaggena
@4 rattiyā bhojanaṃ, su.vi. 1/10/75 cūḷasīlavaṇṇanā, pa.sū. 2/293/116
@5 cha.Ma. paṭāṇibhūtaṃ
Naccādīni hi attanā payojetuṃ vā parehi payojāpetuṃ vā payuttāni passituṃ
vā neva bhikkhūnaṃ, na bhikkhunīnaṃ vaṭṭanti.
     Mālādīsu mālāti yaṅkiñci pupphaṃ. Gandhanti yaṅkiñci gandhajātaṃ.
Vilepananti chavirāgakaraṇaṃ. Tattha pilandhanto dhāreti nāma, ūnaṭṭhānaṃ pūrento
maṇḍeti nāma, gandhavasena chavirāgavasena ca sādiyanto vibhūseti nāma. Ṭhānaṃ
vuccati kāraṇaṃ, tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano
karoti, tato paṭiviratāti attho. Uccāsayanaṃ vuccati pamāṇātikkantaṃ, mahāsayanaṃ
akappiyattharakaṃ, tato paṭiviratāti attho.
     Kīvamahapphaloti kittako 1- mahapphalo. Sesapadesupi eseva nayo.
Pahūtarattaratanānanti 2- pahūtena rattasaṅkhātena ratanena samannāgatānaṃ, sakalajambūdīpatalaṃ
bheritalasadisaṃ katvā katippamāṇehi sattahi ratanehi pūritānanti adhippāyo. 3-
Issariyādhipaccanti 4- issarabhāvena ca adhipatibhāvena ca kuḍḍarājabhāvena issariyameva
vā 4- ādhipaccaṃ, na ettha sāhasikakammantipi issariyādhipaccaṃ. Rajjaṃ kāreyyāti
evarūpaṃ cakkavattirajjaṃ kāreyya. Aṅgānantiādīni tesaṃ janapadānaṃ nāmāni. Kalaṃ
nāgghati soḷasinti ekaṃ ahorattaṃ upavutthauposathe puññaṃ soḷasabhāge katvā
tato ekaṃ bhāgañca 5- na agghati. Ekarattuposathassa soḷasiyā kalāya yaṃ vipākaphalaṃ,
taṃyeva tato bahutaraṃ hotīti attho. Kapaṇanti parittakaṃ.
     Abrahmacariyāti aseṭṭhacariyato. Rattiṃ na bhuñjeyya vikālabhojananti uposathaṃ
upavasanto rattibhojanañca divāvikālabhojanañca na bhuñjeyya. Mañce chamāyaṃva
sayetha santhateti muṭṭhihatthapādake kappiyamañce vā sudhādiparikammakatāya bhūmiyaṃ
vā tiṇapaṇṇapalālādīni santharitvā kate santhate vā sayethāti attho.
Etañhi aṭṭhaṅgikamāhuposathanti evaṃ pāṇātipātādīni asamācarantena upavutthaṃ
uposathaṃ aṭṭhahi aṅgehi samannāgatattā aṭṭhaṅgikanti vadanti. Taṃ pana upavasantena
@Footnote: 1 cha. kittakaṃ   2 ka. pahūtasattaratanānanti   3 cha.Ma. attho
@4-4 cha.Ma. issarabhāvena vā issariyameva vā    5 Sī. bhāgaṃ
"sveva uposathiko bhavissāmī"ti ajjeva "idañcidañca kareyyāthā"ti āhārādi-
vidhānaṃ vicāretabbaṃ. Uposathadivase pātova bhikkhussa vā bhikkhuniyā vā dasasīla-
lakkhaṇaññuno upāsakassa vā upāsikāya vā santike vācaṃ bhinditvā
uposathaṅgāni samādātabbāni. Pāliṃ ajānantena pana "buddhapaññattaṃ uposathaṃ
adhiṭṭhāmī"ti adhiṭṭhātabbaṃ. Aññaṃ alabhantena attanāpi adhiṭṭhātabbaṃ, vacībhedo
pana kātabboyeva. Uposathaṃ upavasantena paroparodhapaṭisaṃyuttaṃ 1- kammantaṃ na
vicāretabbaṃ, āyavayagaṇanaṃ karontena na vītināmetabbaṃ, gehe pana āhāraṃ
labhitvā niccabhattikabhikkhunā viya paribhuñjitvā vihāraṃ gantvā dhammo vā
sotabbo, aṭṭhatiṃsāya ārammaṇesu aññataraṃ vā manasikātabbaṃ.
     Sudassanāti sundaradassanā. Obhāsayanti obhāsamānā. Anupariyantīti
vicaranti. Yāvatāti yattakaṃ ṭhānaṃ. Antalikkhagāti ākāsaṃ gamā. Pabhāsantīti
jotanti pabhaṃ 2- muñcanti. Disāvirocanāti sabbadisāsu virocamānā. Athavā
pabhāsantīti disāvidisā 3- obhāsanti. Virocanāti virocamānā. Veḷuriyanti maṇīti
vatvāpi iminā jātimaṇibhāvaṃ dasseti. Ekavassikaveḷuvaṇṇaṃ hi veḷuriyaṃ jātimaṇi
nāma. Taṃ sandhāyevamāha. Bhaddakanti laddhakaṃ. Siṅgisuvaṇṇanti gosiṅgasadisaṃ
hutvā uppannattā evaṃ nāmakaṃ suvaṇṇaṃ. Kāñcananti  pabbateyyaṃ pabbate
jātasuvaṇṇaṃ. Jātarūpanti satthuvaṇṇasuvaṇṇaṃ. Haṭakanti kipillikāhi nīhaṭasuvaṇṇaṃ.
Nānubhavantīti na pāpuṇanti. Candappabhāti sāmiatthe paccattaṃ. Candappabhāyāti
attho. Upavassuposathanti upavasitvā uposathaṃ. Sukhudrayānīti sukhaphalāni
sukhavedanīyāni. Saggamupenti ṭhānanti saggasaṅkhātaṃ ṭhānaṃ upagacchanti, kenaci
aninditā hutvā devaloke uppajjantīti attho. Sesamettha yaṃ antarantarā na
vuttaṃ, taṃ vuttānusāreneva veditabbanti.
                          Mahāvaggo dutiyo.
@Footnote: 1 cha.Ma. parūparodhapaṭisaṃyuttā  2 cha.Ma. pabhā   3 cha.Ma. disāhi disā



             The Pali Atthakatha in Roman Book 15 page 216-223. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4998              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4998              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=510              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=5421              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=5538              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=5538              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]