ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        8. Sīlabbatasuttavaṇṇanā
     [79] Aṭṭhame sīlabbatanti sīlañceva vattañca. Jīvitanti dukkarakārikā nuyogo.
Brahmacariyanti brahmacariyavāso. Upaṭṭhānasāranti upaṭṭhānena sāraṃ, "idaṃ sāraṃ
idaṃ varaṃ idaṃ niṭṭhānan"ti 5- evaṃ upaṭṭhitanti attho. Saphalanti saudraya
savaḍḍhikaṃ hotīti pucchati. Na khvettha bhante ekaṃsenāti bhante na kho ettha ekaṃsena
byākātabbanti attho. Upaṭṭhānasāraṃ sevatoti idaṃ sāraṃ varaṃ niṭṭhānanti 6-
evaṃ upaṭṭhitaṃ sāraṃ sevamānassa. Aphalanti iṭṭhaphalena aphalaṃ. Ettāvatā
@Footnote: 1 Ma. vipaccanaṃ    2  Ma. yathājāti    3 cha.Ma. paggaṇhanānubrūhanavasena
@4 cha.Ma. patthanāpi kammapatthanāva   5 cha.Ma. idaṃ varaṃ idaṃ niṭṭhāti
@6 cha.Ma.,i. niṭṭhāti
Kammavādikiriyavādīnaṃ pabbajjaṃ ṭhapetvā seso sabbopi bāhirakasamayo gahito hoti.
Saphalanti iṭṭhaphalena saphalaṃ saudrayaṃ. Ettāvatā imaṃ sāsanaṃ ādiṃ katvā sabbāpi
kammavādikiriyavādipabbajjā gahitā. Na ca panassa sulabharūpo samasamo paññāyāti
evaṃ sekhabhūmiyaṃ ṭhatvā pañhaṃ kathento assa ānandassa paññāya samasamo na
sulabhoti dasseti. Imasmiṃ sutte sekhabhūmi nāma kathitāti.



             The Pali Atthakatha in Roman Book 15 page 228-229. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5297              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5297              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=518              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=5934              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6096              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6096              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]