ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        11. Nimittasuttavaṇṇanā
     [103] Ekādasamepi adhicittaṃ samathavipassanācittameva. Tīṇi nimittānīti tīṇi
kāraṇāni. Kālena kālanti kāle kāle, yuttakālanti 8- attho. Kālena kālaṃ
samādhinimittaṃ manasikātabbantiādīsu taṃ taṃ kālaṃ sallakkhetvā ekaggatāyuttakāle
ekaggatā manasikātabbā. Ekaggatā hi idha samādhinimittanti vuttā. Tattha vacanattho:-
samādhiyeva nimittaṃ samādhinimittaṃ. Sesapadadvayepi eseva nayo. Paggahoti 9- padaṃ 10-
viriyassa nāmaṃ, upekkhāti majjhattabhāvassa. Tasmā
@Footnote: 1 cha.Ma.,i. ekodi hotīti
@2 cha. paṭippassaddhaladdho, aṅ.pañcaka. 22/27/26 pañcaṅgikavagga (syā),
@dī.pā. 11/355/249 dasuttarasutta  3 Ma. appayogena  4 cha.Ma.,i. abhiññāpaṭipadaṃ
@5 cha.Ma.,i. abhiññāpādakajjhānādibhede ca   6 cha.Ma.,i. ayaṃ pāṭho na dissati
@7 visuddhi. 2/199 iddhividhaniddesa          8 cha.Ma.,i. yuttakāleti
@9 ka. paggāhoti                     10 cha.Ma.,i. pana
Viriyassa yuttakāle viriyaṃ manasikātabbaṃ, majjhattabhāvassa  yuttakāle majjhattabhāve
ṭhātabbanti. Ṭhānantaṃ cittaṃ kosajjāya saṃvatteyyāti taṃ 1- kāraṇaṃ vijjati yena
taṃ cittaṃ kosajjabhāve tiṭṭheyya. Itaresupi eseva nayo. Upekkhānimittaṃyeva
manasikareyyāti ettha ca ñāṇajavaṃ 2- upekkheyyāti ayamattho. Āsavānaṃ khayāyāti
arahattaphalatthāya.
     Ukkaṃ bandheyyāti aṅgārakapallaṃ sajjeyya. Ālimpeyyāti tattha aṅgāre
pakkhipitvā aggiṃ datvā nāḷikāya dhamanto aggiṃ gāhāpeyya. Ukkāmukhe
pakkhipeyyāti aṅgāre viyūhitvā aṅgāramatthake 3- vā ṭhapeyya, mūsāya vā
pakkhipeyya. Ajjhupekkhatīti pakkāpakkabhāvaṃ 4- upadhāreti.
     Sammā samādhiyati āsavānaṃ khayāyāti arahattaphalatthāya sammā ṭhapiyati.
Ettāvatā hi  vipassanaṃ vaḍḍhetvā arahattaṃ patto bhikkhu dassito. Idāni tassa
khīṇāsavassa abhiññāpaṭipadaṃ dassento yassa yassa cātiādimāha. Taṃ heṭṭhā
vuttanayeneva veditabbaṃ.
                        Loṇaphalavaggo pañcamo.
                        Dutiyapaṇṇāsako niṭṭhito.
                         ---------------
@Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati    2 Ma. āneñjā
@3 Sī. matthake    4 Ma. paripakkabhāvaṃ



             The Pali Atthakatha in Roman Book 15 page 255-256. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5932              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5932              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=542              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=6733              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=6958              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=6958              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]