ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page269.

Kappasaddo panāyaṃ abhisaddahanavohārakālapaññatticchedanavikappalesasamantabhāvādi- anekattho. Tathā hissa "okappaniyametaṃ bhoto gotamassa, yathātaṃ arahato sammāsambuddhassā"ti 1- evamādīsu abhisaddahanaṃ attho. "anujānāmi bhikkhave pañcahi samaṇakappehi phalaṃ paribhuñjitun"ti 2- evamādīsu vohāro. "yena sudaṃ niccakappaṃ viharāmī"ti evamādīsu kālo. "iccāyasmā kappo"ti 3- evamādīsu paññatti. "alaṅkato kappitakesamassū"ti 4- evamādīsu chedanaṃ. "kappati dvaṅgulakappo"ti 5- evamādīsu vikapPo. "atthi kappo nipajjitun"ti 6- evamādīsu leso. "kevalakappaṃ jetavanaṃ 7- obhāsetvā"ti 8- evamādīsu samantabhāvo. Idha panassa samantabhāvo atthoti 9- adhippeto. Tasmā kevalakappaṃ jetavananti ettha anavasesaṃ samantato jetavananti attho. Obhāsetvāti ābhāya pharitvā. Vālikāyāti 10- saṇhavālukāyaṃ. Na saṇṭhāti na patiṭṭhāti. Oḷārikanti brahmadevatāya hi paṭhaviyaṃ patiṭṭhānakāle attabhāvo oḷāriko māpetuṃ vaṭṭati paṭhavī vā, tasmā evamāha. Dhammāti iminā pubbe uggahitabuddhavacanaṃ dasseti. Nappavattino ahesunti sajjhāyamūḷhakavācāya 11- parihīnā 12- ahesuṃ. Appaṭivāṇoti anivatto anukkaṇṭhito. Dassanassāti cakkhuviññāṇena dassanassa. Upaṭṭhānassāti catūhi paccayehi upaṭṭhānassa. Adhisīlanti dasavidhaṃ sīlaṃ. Tañhi pañcasīlaṃ upādāya adhisīlanti vuccati. Avihaṃ gatoti avihābrahmaloke nibbattosmīti dasseti. @Footnote: 1 Ma.mū. 12/387/345 mahāsaccakasutta 2 vi.cu. 7/250/7 khuddakavatthukhandhaka @3 khu.su. 25/1099/544 kappamāṇavakapañhā, khu. cūḷa. 30/372/181 @kappamāṇavakapañhaniddesa (syā) 4 khu.vimāna. 26/1094/121 paṭhamakuṇḍalīvimāna, @khu.jā. 28/911/319 vidhurajātaka (syā) 5 vi.cu. 7/446/286 sattasatikakkhandhaka @6 aṅ.aṭṭhaka. 23/185(95)/345 yamakavagga (syā) 7 cha.Ma.,i. veḷuvanaṃ @8 saṃ.sa. 15/92/61 candimasatta 9 cha.Ma. attho 10 cha.Ma. vālukāyāti @11 cha.Ma. sajjhāyamūḷhakā vācā 12 cha.Ma. pahīnāyeva


             The Pali Atthakatha in Roman Book 15 page 269. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6237&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6237&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=567              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=7337              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=7595              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=7595              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]